Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६१२
भगवतीसूत्रे यथा द्वितीयशतके अस्तिकायोद्देशके-दशमोद्देशके यावत्-अवध्यादि ज्ञानपर्यवाणाम् ज्ञानदर्शनयोः उपयोगं गच्छति-माप्नोति, तत्र हेतुमाह-'उपओगलक्खणे णं जीवे' यतः उपयोगलक्षणः-उपयोगः लक्षणं स्वरूपं यस्य स तथाविधः खलु जीवो भवति, जीवास्तिकायस्य उपयोग स्वभावत्वादिति भावः । गौतमः पृच्छति'पोग्गलत्थिकाए णं पुच्छा' हे भदन्त ! पुद्गलास्तिकायः खलु जीवानां किं-कथं प्रवर्तते ? पुद्गलास्तिकायेन जीवानां कीदृशी प्रकृतिर्भवति ? इति प्रश्ना, भगवानाह'गोयमा ! पोग्गलत्थिकाए णं जीवाणं ओरालियवेउत्रिया आहारए तेया कम्मए सोइंदियचक्खिदियघाणिदिय जिभिदियफासिदिय मणजोगवयजोगकायजोगाणापाणूणं च गहणं पचत्तइ' हे गौतम ! पुद्गलास्तिकाये सति खलु पुद्गलास्तिकायेनेत्यर्थः जीवानाम् औदारिकवैक्रियाहारकतैजसकार्मणश्रोत्रेन्द्रिय ज्ञान की पर्यायों के इस रीति से द्वितीयशतक में अस्तिकाय उद्देशक में वर्णितपद्धति के अनुसार यावत् अवधिज्ञान आदि ज्ञानों की पर्यायों के, ज्ञानदर्शन के उपयोग को प्राप्त करता है । क्योंकि 'उवओगलक्खणे णं जीवे' उपयोग है लक्षण जिसका ऐसा यह जीवास्तिकाय है। अर्थात् उपयोग स्वभाववाला जीवास्तिकाय कहा गया है । अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'पोग्गथिकाए णं पुच्छा' हे भदन्त ! पुद्गलास्तिकाय से जीवों की प्रवृत्ति कैसी होती है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पोग्गलस्थिकाए ण जीवाणं ओरालिय वेउव्विय आहारए तेयाकम्मए, सोइंदिय, चक्खिदिय, घाणिदिय, जिभिदिय, फासिदिय, मणजोग वयजोगकायजोग आणापाणूणं च गहणं पवत्तई' हे गौतम ! पुद्गलास्तिकाय के होने पर जीवों के औदारिक, वैक्रिय, તથા બીજા શતકના અસ્તિકાય ઉદ્દેશકમાં વર્ણવેલી અવધિજ્ઞાન આદિ જ્ઞાનની पर्यायाना, ज्ञानहनना पयागने पास ४२ छ ४।२१ , “ उवओगलक्खणे णं जीवे" मा स्तिय पयोतक्षाणुछ. मेटास्तियन ઉપયોગ સ્વભાવવાળું કહ્યું છે.
गौतम स्वामी प्रश्न-“ पोग्गलस्थिकाए णं पुच्छा ” 8 सान् ! પુલાસ્તિકાય છની પ્રવૃત્તિમાં કેવી રીતે મદદરૂપ બને છે?
मडावीर प्रभुन। उत्तर-“गोयमा! पोग्गलत्थिकाए ण जीवाण'ओरालियघेउव्विय आहारए तेयाकम्मए, सोइंदिय, चखिदिय, घाणिदिय, जिभिदिय, फामि दिय, मणजोग, वयजोगकायजोग आणापाणूण च गहण पवत्तइ" 3 ગૌતમ! પુદ્ગલાસ્તિકાયને સદૂભાવ હોવાને લીધે જ છ દારિક, વૈક્રિય,
શ્રી ભગવતી સૂત્ર : ૧૦