Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५०
भगवतीसूत्रे भवन्ति । गौतमः पृच्छति-'अट्ठ पोग्गलस्थिकायपएसा केवइएहिं धम्मस्थिकाय. पएसेहिं पुट्ठा ? ' हे भदन्त ! अष्टपुद्गलास्तिकायप्रदेशाः कियभिः धर्मास्तिकायप्रदेशैः स्पृष्टा भवन्ति ? भगवानाह-'जहण्णेणं अट्ठारसहिं उक्कोसेणं बयालीसाए' जघन्येन अष्टादशभिः धर्मास्तिकायपदेशः, उत्कृष्टेन द्वाचत्वारिंशता धर्मास्तिकायप्रदेशैः अष्टपुद्गलास्तिकायप्रदेशाः स्पृष्टा भवन्ति । गौतमः पृच्छति-'नवपोग्गलस्थिकायपएसा केवइएहि धम्मत्यिकायपएसेहिं पुट्ठा ?' हे भदन्त ! नवपुद्गलास्तिकायप्रदेशाः कियद्भिः धर्मास्तिकायपदेशैः स्पृष्टाः भवन्ति ? भगवानाह-'जहगणेणं वीसाए, उकोसेणं सीयालीसाए' हे गौतम ! जघन्येन विंशत्या धर्मास्तिहैं-'अट्ठपोग्गलस्थिकायपएसा केवइएहिं धम्मस्थिकायपएसेहिं पुट्ठा' हे भदन्त ! पुद्गलास्तिकाय के आठ प्रदेश धर्मास्तिकाय के कितने प्रदेशों द्वारा स्पृष्ट होते है ? इसके उत्तर में प्रभु कहते हैं-'जहण्णेणं अट्ठारसहि, उकोसेणं बायालीसाए' हे गौतम ! पुद्गलास्तिकाय के आठ प्रदेश जघन्यपद में धर्मास्तिकाय के १९ प्रदेशों द्वारा और उत्कृष्ट पद में धर्मास्तिकाय के ४२ प्रदेशों द्वारा स्पृष्ट होते हैं । अव गौतम प्रभु से ऐसा पूछते हैं-'नव पोग्गलस्थिकायपएसा केवइएहिं धम्मस्थिकायपएसेहि पुट्ठा' हे भदन्त ! पुद्गलास्तिकाय के नौ प्रदेश धर्मास्तिकाय के कितने प्रदेशों द्वारा स्पृष्ट होते हैं ? उत्तर में प्रभु कहते हैं--'जहण्णेणं बीसाए, उकोसेणं सीयालीसाए' हे गौतम ! पुद्लास्तिकाय के नौ प्रदेश जघन्य पद में धर्मास्तिकाय के २० प्रदेशों द्वारा और उत्कृष्ट पद में धर्मास्ति
गौतम स्वामीन. YA-" अट्ट पोग्गलत्थिकायपएसा केवइएहि धम्मस्थिकायपएसेहि पुट्ठा ?' 8 मापन ! Y eastern 218 प्रदेश पारित. યના કેટલા પ્રદેશો વડે પૃષ્ટ થાય છે?
मापार प्रभुने। उत्त२-" जहण्णेणं अद्वारसहि, उक्कोसेणं षायालीसाए" હે ગૌતમ! પુદ્ગલાસ્તિકાયના આઠ પ્રદેશ ધર્માસ્તિકાયના ઓછામાં ઓછા ૧૮ પ્રદેશો વડે અને વધારેમાં વધારે ૪૨ પ્રદેશે વડે પૃષ્ટ થાય છે.
गौतम स्वाभाना -“नव पोग्गलस्थिकायपएसा केवइएहि धम्मत्थि. कायपएसेहिं पुट्ठा ?" ३ मावन् ! पुरातास्तियना नव प्रश! यति યના કેટલા પ્રદેશ વડે પૃષ્ટ થાય છે?
मडावीर प्रमुन। उत्त२-"जहण्णेणं बीमाए, उक्कोसेणं सीयालीसाए" હે ગૌતમ! પગલાસ્તિકાયના નવ પ્રદેશો ધર્માસ્તિકાયના ઓછામાં ઓછા ૨ પ્રદેશ વડે અને વધારેમાં વધારે ક૭ પ્રદેશ વડે પૃષ્ટ થાય છે,
શ્રી ભગવતી સૂત્ર : ૧૦