Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 679
________________ - - - भगवतीसूत्रे यति-'धम्मस्थिकारण भंते । केवइएहिं धम्मस्थिकायप्पए सेहिं पुढे ? ' गौतमः पृच्छति-हे भदन्त ! धर्मास्तिकायः खलु कियद्भिः धर्मास्तिकायम देशैः स्पृष्टो भवति ? भगवानाह-'नथि एकेंग वि' हे गौतम ! धर्मास्तिकायो नास्ति एके. नापि धर्मास्तिकायप्रदेशेन पृष्टः, सालस्यैव धर्मास्तिकायस्य प्रश्नितत्वेन तद्व्यतिरिक्तस्य च धर्मास्तिकायमदेशस्याभावात् , तथा च नेदं भवति यद्-एकेनापि धर्मास्तिकायप्रदेशेन असौ धर्मास्तिकायः स्पृष्टो भाति । गौतमः पृच्छति'केवइरहि अधम्मपिकायापएसेहिं पुढे ? ' हे भदन्त ! कियद्भिः अधर्मास्तिकायप्रदेशैः धर्मास्किायः स्पृष्टो भानि ? भगवानाह-'असंखेज्जेहिं ' हे गौतम! असंख्येयैः अधर्मास्तिकायप्रदेशः धर्मास्तिकायः स्पृष्टो भवति, धर्मास्तिकायप्रदेशानन्तरमेव अधर्मास्तिकायसम्बन्धिनामसंख्येयानामपि प्रदेशानां व्यवस्थितप्रभु से ऐसा पूछा है 'धम्मस्थिकारण भंते ! केवइएहिं धम्मस्थिकायपएसेहि पुढे' हे भदन्त ! धर्मास्तिकाय द्रव्य धर्मास्तिकाय के कितने प्रदेशों द्वारा स्पृष्ट होता है ? उत्तर में प्रभु कहते हैं-'नस्थि एकेण वि' हे गौतम ! धर्मास्तिकाय द्रव्य धर्मास्तिकाय के एक भी प्रदेश से स्पृष्ट नहीं होता है। इसलिये उससे भिन्न कोई और धर्मास्तिकाय प्रदेशका सद्भाव बचता नहीं है। अब गौतम प्रभु से ऐसा पूछते हैं - केवइएहिं अहम्मत्थि कायपएसे हिं पुढे' हे अदन्त ! धर्मास्तिकाय कितने अधर्मास्तिकायप्रदेशों द्वारा स्पृष्ट होता है ? उत्तर में प्रभु कहते हैं-'असंखेज्जेहि हे गौतम ! धर्मास्तिकाबद्रव्य असंख्यात अधर्मास्तिकायप्रदेशों द्वारा स्पृष्ट होता है। क्योंकि धर्मास्तिकाय के प्रदेशों के अनन्तर ही अधः मास्तिकाय संबंधी असंख्यात प्रदेश व्यवस्थित हैं । अप गौतम ऐसा गौतम स्वामीना श्र-“धम्मस्टिकाए भंते ! केवइएहि धम्मस्थिकायपएसे पुढे १" भगवन् ! धारिताय द्रव्य मास्तियना ४८॥ प्रदेश। દ્વારા સ્પષ્ટ થાય છે ? महावीर प्रसन! उत्त२-“नथि एकण वि" गौतम ! मास्तिय દ્રવ્ય ધર્માસ્તિકાયના એક પણ પ્રદેશ વડે પૃષ્ટ થતું નથી, કારણ કે સમસ્ત ધર્માસ્તિકાય વિષે પ્રશ્ન પૂછવામાં આવ્યું છે તે કારણે તેનાથી ભિન્ન એવા બીજા કેઈ પણ ધર્માનિતકાય પ્રદેશને સદ્ભાવ જ સંભવી શકતું નથી गौतम २॥भान प्रश्न-" केवइएहि अहम्मत्थि कायपएसेहि पुढे ?” है હે ભગવન ! ધમસ્તિકાય દ્રવ્ય કેટલા અધર્માસ્તિકાય પ્રદેશો વડેપ્પષ્ટ થાય છે? महावीर भुने। उत्तरे-" असंखेज्जेहि " गौतम ! यस्ताय द्र०५ અસંખ્યાત અધર્માસ્તિકાય પ્રદેશ વડે પૂષ્ટ થાય છે, કારણ કે ધર્માસ્તિકાયના પ્રદેશોની અનાર જ અધર્માસ્તિકાયના અસંખ્યાત પ્રદેશ રહેલા હોય છે, શ્રી ભગવતી સૂત્ર : ૧૦

Loading...

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735