Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०८
भगवतीसूत्रे अत्र च मनोयोगादयः सामान्यरूपाः, आगमनादयस्तु तद्विशेषरूपा भवन्ति, अतस्तेषां भेदेनोपादानं कृतम् , एवं ये चाप्यन्ये-आगमनादिभ्योऽपरे तथा प्रकारा:आगमनादिसदृशाः भ्रमणचलनादयश्वला भावाश्चलस्वभावा पर्यायाः सन्ति, सर्वे ते धर्मास्तिकाये सति प्रवर्तन्ते, तत्र हेतुमाह-'गइलक्खणे गं धम्मत्थिकाए' यतो गतिलक्षणः-गतिलक्षणं यस्य स तथाविधः खलु धर्मास्तिकायो भवति, धर्मास्तिकायस्य गतिस्वभावत्वादिति भावः । गौतमः पृच्छति-' अहम्मत्थिकाए गं जीवाणं किं पवत्तइ ?' हे भदन्त ! अधर्मास्तिकायः खलु जीवानां किं कथं प्रवर्तते ? अधर्मास्तिकायेन जीवानां कीदृशी प्रवृत्तिभवति ? इति प्रश्नः । भगवानाह-'गोयमा ! अहम्मस्थिकाए णं जीवाणं ठाणनिसीयणतयट्टणमणस्स य एगभावकरणया, जे यावन्ने तहप्पगारा थिरा भावा सव्वे ते अहम्मत्थिकाए पवतंति हे गौतम ! अधर्मास्तिकाये सति खलु, अधर्मास्तिकायेनेत्यर्थः जीवानां स्थान निषदनत्वरवर्तनं कायोत्सर्गासनशयनानि, तत्र स्थान स्थितिः, निषदनम्-उपवेशनम् , त्वरवर्तन-पार्श्वपरिवर्तनस्य स्थिरीकरणम् , मनसश्च एकत्वीभावकरणताप्रकार जो और भी चलस्वभावरूप भ्रमण-चलन आदि पर्याये हैं वे सब भी धर्मास्तिकाय के होने पर ही होते हैं । इसमें हेतु यह है-'गइ. लक्खणे णं धम्मस्थिकाए' धर्मास्तिकाय का स्वभाव गतिरूप है। अब गौतमस्वामीप्रभु से ऐसा पूछते हैं-'अहम्मस्थिकारणं जीवाणं किं पवत्तई' हे भदन्त ! अधर्मास्तिकाय के सहारे से जीवों की प्रवृत्ति कैसी होती है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! अहम्मत्थिकाए णं जीवाणं ठाणनिसीयण तुयट्टणमणस्त य एगत्तीभावकरणया जे यावन्ने तह. पगारा थिरा भावा सव्वे ते अहमस्थिकाए पवत्तति' हे गौतम ? अधमास्तिकाय के होने पर ही खडे रहनेरूप, बैठनेरूप, करबट नहीं बदलनेरूप, मनको एकीभाव करनेरूप कार्य होते है, तथा इन स्थान निषચલસ્વભાવરૂપ ભ્રમણ આદિ પર્યા છે, તે સઘળી ક્રિયાઓ પણ ધમસ્તિजय जय तr छ. “ गइलक्खणेणं धम्मस्थिकाए " धास्तियना સ્વભાવ ગતિરૂપ છે–તેને લીધે જ ગતિ સંભવી શકે છે.
गौतम स्वाभीनी प्रश्न-" अहम्मस्थिकाए णं जीवाणं किं पव्वत्तह?". ભગવદ્ ! અધર્માસ્તિકાયની મદદથી જી કેવી પ્રવૃત્તિ કરી શકે છે?
महावीर प्रभुना उत्तर-“गोयमा ! अहम्मत्थिकारणं जीवाणं ठाणनिसीयणतुयटणमणस्स य एगत्तीभावकरणया जे यावन्ने तहप्पगारा थिरा भावा, सम्वे ते अहम्मत्थिकाए पवत्तति" गौतम ! मास्तियन। सहमा डावाने કારણે જ ઊભા રહેવારૂપ, બેસવારૂપ, પડખું નહીં બદલવારૂપ, મનને એકાગ્ર
શ્રી ભગવતી સૂત્ર : ૧૦