Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू०७ प्रवर्तनद्वारनिरूपणम् ६०९ अनेकत्वस्य एकत्वस्य भवनमेकत्वीभावस्तस्य यत्करणं तद्भावस्तत्ता एकत्तीमारकरणता भवति, एवं ये चाप्यन्ये स्थाननिषदनादिभ्यो भिन्नाः तथामकारा:स्थाननिषदनादिशदृशाः स्थिराः भावाः सन्ति, सर्वे ते अधर्मास्तिकाये सति प्रवर्तन्ते, तत्र हेतु माह-'ठाणलक्खणे णं अहमत्थिकाए' यतः स्थानलक्षणः-स्थानं लक्षणं यस्य स तथाविधः खलु अधर्मास्तिकायो भवति, अधर्मास्तिकायस्य स्थितिस्वभावत्वादिति भावः । गौतमः पृच्छति-'आगासस्थिकाए णं भंते ! जीवाणं अजीवाणय कि पवत्तई ?' हे भदन्त ! आकाशास्तिकायः खलु-जीवानाम अजीवानां च किं कथं पवर्तते ? आकाशास्तिकायेन जीवानां कीदृशी प्रवृत्तिभवति? इति प्रश्नः । भगवानाह-'गोयमा ! आगासस्थिकाए णं जीवदवाण य अजीवदव्वागय भायणभूए-एगेण वि से पुन्ने, दोहिं वि पुन्ने सयं पि माएज्जा कोडिसएण वि पुन्ने कोडिसहस्सं पि माएज्जा ॥ १ ॥ दन आदि से भिन्न और भी इन्हीं जैसे स्थिर भाव धर्मास्तिकाय के सद्भाव में हो संपादित होते हैं क्योंकि 'ठाणलक्खणेणं अहमस्थिकाए' स्थानलक्षणवाला यह अधर्मास्थिकाय कहा गया है। अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'आमासत्थिकाए णं भंते ! जीवाणं अजीवाण य किं पवत्तई' हे भदन्त ! आकाशास्तिकाय से जीवों और अजीवों की प्रवृत्ति कैसी होती है ?-अर्थात् आकाशास्तिकाय में जीव और अजीव अपनी कैसी प्रवृत्ति करते हैं ? इसके उत्तर में प्रभु कहते हैं-(गोयमा) 'आगा. सत्थिकाए णं जीवव्वाण य अजीवदव्याण य भायणभूए' हे गौतम ! आकाशास्तिकाय जीव द्रव्यों का और अजीवद्रव्यों का भाजनभूत होता है, 'एगेण वि से पुन्ने दोहिं वि पुन्ने सयंपि माएज्जा, कोडिसएण वि पुन्ने कोडिसहस्स पि माएजा' क्योंकि जीवाકરવા રૂપ, તથા એજ પ્રકારના બીજા પણ સ્થિર ભાવે અધમસ્તિકાયના समापने सीधे १ सवश छ, १२ , “ ठाणलक्खणे णं अहम्मत्थिकाए" मा मास्तियने स्थान (स्थत) सक्षपाणु युं छे.
गौतम स्वाभानी प्रश्न-" आगासस्थिकारण भंते ! जीवाणं अजीवाण य किं पवत्तइ ?" है भगवन् ! माशास्तिजाय । मने मवानी प्रवृत्तिमा કેવી રીતે મદદરૂપ બને છે ?
महावीर प्रसुन उत्त२-" आगासत्थिकाए णं जीवदव्वाण य अजीव व्वाण य भायणभूर" गौतम ! स्तिय द्रव्य तथा मद्रव्यान। मान (माश्रयस्थान) ३५ मन छे. “एगेण वि से पुन्ने, दोहि वि पुन्ने सयंपि माएज्जे, कोडिसएण वि पुन्ने कोडिसहस्सपि माएज्जा" ४२४ ne
भ० ७७
શ્રી ભગવતી સૂત્ર : ૧૦