Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०४
___भगवतीसूत्र चतुष्पदेशविस्तीर्णा, अनुत्तरा वृद्धिवर्जिता लोकं प्रतीत्य असंख्येयप्रदेशिका, अलोकं प्रतीत्य अनन्तपदेशिका, लोकान्तं प्रतीत्य सादिका सपर्यवसिता, अलोकं मतीत्य सादिका अपर्यवसिता, रुचकाकारा च प्रज्ञप्ता इति भावः ॥ सू०६॥
परिवर्तनबारवक्तव्यता। मूलम्-"किमयं भंते! लोए त्ति पवुच्चइ ? गोयमा! पंचथिकाया, एसणं एवइए लोए त्ति पवुच्चइ, तं जहा-धम्मस्थिकाए, अहम्मस्थिकाए,जाव पोग्गलत्थिकाए।धम्मत्थिकारणं भंते ! जीवाणं किं पवत्तइ ? गोयमा! धम्मत्थिकाएणं जीवाणं आगमणगमण भासुम्मे समणजोगा, वइजोगा, कायजोगा, जे यावन्ने तहप्पगारा चला भावा सव्वे ते धम्मत्थिकाए पवत्तंति, गतिलक्खणेणं धम्मत्थिकाए। अहम्मस्थिकाएणं जीवाणं किं पवत्तइ ? गोयमा! अहम्मत्थिकारणं जीवाणं ठाण निसीयणतुयट्टणमणस्स य एगत्तीभावकरणता जे यावन्ने तहप्पगारा थिरा भावा सव्वे ते अहम्मस्थिकाए पवत्तति, ठाणलक्खणेणं दिशा-अधोदिशा के सम्बन्ध में भी करना चाहिये। अर्थात् अधोदिशा भीरुचक आदिवाली है, रुचकरूप निर्गमस्थानवाली है यह चार प्रदेशरूप आदिवाली है, इसके चार प्रदेश विस्तीर्ण हैं, यह वृद्धिवर्जित है, लोक की अपेक्षा से यह असंख्यातप्रदेशोंवाली है, अलोककी अपेक्षा से यह अनन्तप्रदेशोंवाली हैं, लोककी अपेक्षा यह सादि सान्त है और अलोक की अपेक्षा यह सादि अनन्त है, तथा आकार में रुचक के जैसा आकारवाली है॥६॥
इति दिगविदिग्प्रवहद्वार वक्तव्यता ॥ રૂપ આદિવાળી છે, તે સૂચક રૂપ નિર્ગમસ્થાનવાળી છે, તે ચાર પ્રદેશરૂપ આદિવાળી છે, તેના ચાર પ્રદેશ વિસ્તીર્ણ છે, તે વૃદ્ધિ રહિત છે, લેકની અપેક્ષાએ અસંખ્યાત પ્રદેશવાળી અને અલકની અપેક્ષાએ અનંત પ્રદેશવાળી છે. કાન્તની અપેક્ષાએ તે સાદિ અને સાન્ત છે, પણ અલકની અપેક્ષાએ તે સાદિ અનન્ત છે, તથા તેને આકાર રુચક જેવું છે. સૂદા
દિવિદિ પ્રવહદ્વાર સંપૂર્ણ
શ્રી ભગવતી સૂત્ર : ૧૦