Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४०
भगवतीसूत्रे कियन्तस्तेजोलेश्यावन्त उपपद्यन्ते ? भगवानाह-' एवं जहा जोइसियाणं तिन्निगमना तहेव तिनि गमगा भाणियवा' एवं-पूर्वोकरीत्या यथा ज्योतिषिकाणां त्रीणि गमकानि उत्पादोद्-वर्तना-सत्ता विषयकाणि आलापकरूपाणि भणितानि तथैव सौधर्मिकाणामपि देवानां त्रीणि गमकानि-पूर्वोक्तानि अभिलापकरूपाणि भणितव्यानि, 'नवरं तिसु वि संखेज्जा भाणियबा' ओहिनाणी, ओहिंदंसणी चवावेयव्या, सेसं तं चेव ' नवरं-पूर्वापेक्षया विशेषस्तु अत्र त्रिष्वपि गमकेषुउत्पादो-द्वर्तना-सत्ता विषय केषु संख्येयाः सौधमिका देवाः भणितयाः, अवधिज्ञानिनः, अवधिदर्शनिनश्च च्यावयितव्याः प्रच्यावनीयाः ' च्यवन्ति ' पदेन व्यवहर्तव्याः यतो हि सौधर्मादिकल्पाच्च्युतास्सन्तस्तीर्थङ्करादयो भवन्ति अतोऽवधिः होते हैं ? 'केवइया तेउलेस्सा उववज्जति' कितने तेजोलेश्यावाले उत्पन्न होते हैं ? इसके उत्तर में-प्रभु कहते हैं-'एवं जहा जोइसिया णं तिन्नि गमगा तहेव तिन्नि गमगा भाणियवा' हे गौतम! ज्योतिषिकों के जैसे उत्पाद, उद्वर्तना और सत्ताविषयक तीन आलापक कहे गये हैं वैसे ही आलापक तीन यहां पर भी कहना चाहिये। 'नवरं तिसु विसंखेज्जा भाणियव्या, ओहिनाणी, ओहिदसणी य चवावेयव्या, सेसं तं चेव' परन्तु ज्योतिषिकदेवों के तीन आलापकों की अपेक्षा यहां के उत्पाद, उद्वर्त्तना और सत्ता के आलापकों में 'संख्यात' का पाठ बोलना चाहिये । तथा च-संख्यातसौधर्मदेव ही उत्पन्न होते हैं, संख्यात सौधर्मदेव ही उद्वर्तना करते हैं और संख्यात ही सौधर्मदेव सत्ता में मौजूद रहते हैं, अवधिज्ञानी और अवधिदर्शनी यहां से च्युत होते हैं। क्योंकि सौधादिकल्पों से चवित हुए जीव तीर्थकरादिक होते हैं । याकी का और सब कथन यहां
__ महावीर प्रभुना उत्त२-" एवं जहा जोइसियाणं तिन्नि गमगा तहेव तिन्नि गमगा भाणियवा। गौतम ! यतिबिना पाई, उतना અને સત્તાવિષયક જેવાં ત્રણ આલાપકે કહેવામાં આવ્યા છે, એવાં જ ત્રણ भावापी सही ५५ डा . "नवरं तिस वि संखेज्जा भाणियव्वा, ओहिनाणी, ओहिदसणी य चवावेयव्वा, सेसं तंचेव" ज्योतिषाना त्र] આલાપક કરતાં આ ત્રણ આલાપકમાં એટલી જ વિશેષતા છે કે ત્યાં ત્રણે આલા પકેમાં “સંખ્યાત પદ વપરાયું છે, તેને બદલે અહીં “અસંખ્યાત” પદ મૂકવું જોઈએ. જેમ કે...સંખ્યાત જીવે ત્યાં સૌધર્મ દેવ રૂપે ઉત્પન્ન થાય છે, સંખ્યાત સૌધર્મ દે ત્યાંથી ઉદ્વર્તન કરે છે અને ત્યાં સંખ્યાત સૌધર્મદેવે વિદ્યમાન છે. સૌધર્મ કલ્પમાંથી અવધિજ્ઞાની છે ત્યાંથી ચુત થાય છે, કારણ કે સૌધર્માદિ કલ્પમાંથી ચુત થયેલા જી તીર્થકરાદિક
શ્રી ભગવતી સૂત્ર : ૧૦