Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे प्रथमे उद्देश के भणितं तथैव अापि भणितव्यम् , तथा च-कृष्णादिशुक्ललेश्यान्ता भूत्वा कृष्णलेश्येषु देवेषु उपपद्यन्ते 'नीलले साए वि जहेव नेरइयाणं' नीललेश्यानामपि यथैव नैरयिकाणां नीललेश्यावतां प्रतिपादनं कृतं तथैव प्रतिपादनं कर्त्तव्यम् , तथा च कृष्णलेश्यावन्तः, नीललेश्यावन्तः, कापोतलेश्यावन्तः, तेजोलेश्यावन्तः, पद्मलेश्यावन्तः, शुक्ललेश्यावन्तो भूत्वापि नोललेश्येषु देवेषु उपपद्यन्ते, 'एवं जहा-नीलसाए एवं जाव पहले से सु, सुक्कलेस्सेसु एवं चेत्र' यथा नीललेश्या विषये प्रतिपादनं कृतम् एवं यथैव, यावत्-कापोतलेश्येषु तेजो लेश्येषु पद्मलेश्येषु, शुक्ललेश्येषु च, एवमेव-पूर्वोक्तरीत्येव प्रतिपादनं कर्तव्यम् , तथा च-कृष्णलेश्यावन्तः, नीललेश्यावन्तः, कापोतलेश्यावन्तः, तेजोलेश्यावन्तः पदमलेश्यावन्तः, शुक्ललेश्यावन्तो भूत्वा कापोतलेश्येषु देवेषु उपपद्यन्ते, कृष्ण लेश्यावन्तः, नीललेश्यावन्तः, कापोतलेश्यावन्तः, तेजोलेश्यावन्तः, पद्मलेश्या. उद्देशक में कहा है उसी प्रकार से यहां पर भी कहना चाहिये । तथा चजीव कृष्णलेश्या से लेकर शुक्ललेश्या तक की लेश्याओंवाला होकर कृष्णलेश्यावाले देवों में उत्पन्न होते हैं 'नीललेस्माए वि जहेव नेरइ. याणं' जैसा नीललेश्यावाले नैरयियों के विषय में कहा गया है उसी प्रकारका कथन नीललेश्यावाले देवों का भी करना चाहिये । तथा चकृष्णलेश्यावाले, नीललेश्यावाले कापोतलेश्यावाले तेजोलेश्यावाले, पद्मलेश्यावाले शुक्ललेश्शावाले होकर के भी नीललेश्यावाले देवों में उत्पन्न होते हैं । 'एवं जहा नीलले साए एवं जाव पम्हलेसेसु. सुक्कलेस्सेसु एवं चेव' जैसा नीललेश्या के विषय में कहा गया है। वैसा ही यावत्-कायो. तलेश्यावालों में तेजोलेश्यावालों में पद्मलेश्यावालों में शुक्ललेगावालों में, प्रतिपादन करना चाहिये । तथा च-कृष्णलेश्यावाले नीलले. કેના વિષયમાં જેવું કથન કરવામાં આવ્યું છે, એવું જ કથન અહીં પણ કરવું જોઈએ જેમ કે-જીવ કૃણથી લઈને શુકલપર્યાની લેશ્યાઓવાળે २४२०४वेश्यावा हेवामा Gपन्न थाय छे. “नीललेस्साए वि जहेव नेरइयाणं" २ ४थन नासवेश्यावामा नाना विषयमा ४२वामां माय છે, એવું જ કથન નીલલેશ્યાવાળા દેવના વિષયમાં પણ કરવું જોઈએ. જેમ કે કૃષ્ણવેશ્યાવાળા, નીલલેશ્યાવાળા, કાતિલેશ્યાવાળા, તે જલેશ્યાવાળા, પલેશ્યાવાળા અને શુ લલેક્ષાવાળા થઈને પણ નીલેશ્યાવાળા દેવામાં उत्पन्न थाय छे. "एवं जहा नीलले खाए एवजाव पम्हलेसेसु सुकेलेस्सेसु एव चेवर નીલેશ્યાવાળાના વિષયમાં કહ્યું એવું જ કાપતલેશ્યાવાળાઓમાં, તે જે લેશ્યાવાળાઓમાં, પવેશ્યાવાળાઓમાં અને શુકલલેશ્યાવાળાઓમાં પ્રતિપાદન કરવું જોઈએ જેમ કે કૃષ્ણલેશ્યાવાળા, નીલલેશ્યાવાળા, કાપેતલેશ્યાવાળા,
શ્રી ભગવતી સૂત્ર : ૧૦