Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७७
प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० १ नारकपृथिवी निरूपणम्
पृथिव्याः नरकाः पञ्चम्याः धूमप्रभायाः पृथिव्याः नरकेभ्यो महत्तराचैव महाविस्तीर्णतराचैव महावकाशतराचैत्र, महामतिरिक्ततराचैव भवन्ति, 'नो वहा महपवेसणतराश्चैत्र १, आइण्णतरा चैत्र २, आउलवराचेव ३, अणोयतराचेव ' नो तथा षष्ठ पृथिवी नरका महाप्रवेशनतराचैव, आकीर्णतराश्चैव, आकुलतराश्चैव, नोदनतराश्चैव भवन्ति, यथा पञ्चमपृथिवीनरका महाप्रवेशनतराः, आकीर्णतराः, आकुलतराः, नोदनतराr भवन्ति तथा नेति भावः । ' तेसु णं नरपसु नेरइया पंचमाए धूमप्पभार पुढवीर नेरइएर्हितो महाकम्मतरा चैत्र १, महाकिरियतरा चैव २, महासचतरा चैव ३, महात्रेयणतरा चेत्र ४' तेषु खलु षष्ठपृथिव्या नरकेषु नैरयिकाः पञ्चम्या धूमभायाः पृथिव्या नैरयिकेभ्यो महाकर्मतराश्चैव महक्रियतराचैव महाचैव महावेदनतराचैव भवन्ति, 'नो तहा अपकम्मतरा चैत्र १,
पृथिवी के नरक पंचमी पृथिवी धूमप्रभा के नरकों की अपेक्षा महत्तर हैं, महाविस्तीर्णतर हैं। महावकाशतर है और महाप्रतिरिक्त हैं। 'नो तहा महत्ववेसणतराचेव १, आइण्णतराचेव २, आउलतराhaa ३, अणोयणतराचेव ४' परन्तु ये पंचमी पृथिवी के नरकों जैसे महाप्रवेशनतर, आकीर्णतर और नोदनतर नहीं हैं-पांचवीं पृथिवी के नरक छठी पृथिवी के नरकों की अपेक्षा तो महाप्रवेशनतर, आकीर्णतर, आफुलतर और नोदनतर होते हैं-वैसे ये षष्ठपृथिवी के नारक नहीं होते हैं । 'तेसु णं नरपसु नेरइया पंचमार घूमध्यभाप पुढवीए deseहितो महाकम्मतराचेव १ महाकिरियतराचेव २ महासवतराचेव ३ महावेयणतराचेव४' छठी पृथिवी के नारक पंचमी के नैरयिकों की अपेक्षा महाकर्मतर, महाक्रियातर, महास्रवतर और महावेदनतर होते रिक्कतराचेव४" छुट्टी नरम्ना नरावासी पांयभी धूभअभाना नरमावासेो કરતાં વધારે માટા, વધારે વિસ્તારવાળા, વધારે અવકાશવાળા અને बधारे प्रतिस्ठित (शून्य) . "नो तहा महत्पवेसणतराचेव, आइण्णतराचेव, आउलतराचेव, अणोयणतराचेव " परन्तु छट्ठी नरउना નરકાવાસે। પાંચમી નરકના નરકાવાસે જેટલાં મહાપ્રવેશાન્તર (વધારે નારકાના પ્રવેશबाजा), भीतर (सौंडाशवाणा), आडुलतर, भने नोहनंतर (धाમુક્કીવાળા) નથી પાંચમી ધૂમપ્રભા પૃથ્વીના નરકાવાસા ઠ્ઠી પૃથ્વીના નરકાવાસે કરતાં મહાપ્રવેશનતર, આકીણુ તા, આકુલતા અને નાદનતર હાય છે.
66
तेसु णं नरपसु नेरइया पंचमाए धूमत्पभाए पुढवीए नेरइरहितो महाकम्मतराचेव १, महाकिरियतराचेवर, महासवतराचेव ३, महावेयणतरा चेव४" पांयभी પૃથ્વીના નારકા કરતાં છઠ્ઠી પૃથ્વીના નારકે! મહાકમ તર, મહાક્રિયાતર, મહાસતર, અને મહાવેદનતર હોય છે, " नो तहा अप्पकम्मतराचेव १,
म० ७३
શ્રી ભગવતી સૂત્ર : ૧૦