Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८८
निरयान्तद्वारवक्तव्यता ।
मूलम् -' इमीसे णं भंते! रयणप्पभाष पुढवीए णिरयपरिसामंतेसु जे पुढविकाइया, एवं जहा नेरइय उद्देसए जाव अहे सत्तमाए ॥सू० ४ ||
छाया - अस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः निरयपरिसामन्तेषु ये पृथिवीकायिकाः, एवं यथा नैरयिकोद्देश के यावत् - मधः सभ्याम् ॥ ० ४ ॥
"
•
टीका - अथ चतुर्थं निरयान्वद्वारमधिकृत्याह -' इमी से णं भंते' इत्यादि । इमी से णं भंते । रयणभार पुढवीए णिरयपरिसामंतेस जे पुढविकाइया ? ' गौतमः पृच्छति - हे भदन्त ! अस्याः खलु रत्नमभायाः पृथिव्याः निरयपरिसा - मन्तेषु निरयावासानां परिपार्श्वतो ये पृथिवीकायिकाः, अष्कायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाः जीवाः सन्ति, ते कि महाकर्मवन्तः, महाक्रियावन्तः, मरास्रवन्तः महावेदनावन्तः सन्ति ? भगवानाह - ' एवं जहा निरयान्तद्वारवक्तव्यता
भगवतीसूत्रे
'इमीसे णं भंते ! रयणप्पभाए पुढवीए' इत्यादि ।
टीकार्य - सूत्रकारने इस सूत्र द्वारा चौथे निरयान्त द्वार की परूपणा की है - इसमें गौतम ने प्रभु से ऐसा पूछा है- 'इमी से णं भंते ! रयणमाए पुढवीए णिरयपरिसामंतेसु जे पुढविकाइया' हे भदन्त । इस रत्नप्रभापृथिवी में जो नैरविकावास हैं उन नैरविकावालों के आसपास जो पृथिवीकायिक, अष्कायिक, तेजस्कायिक, वायुकायिक, एवं वनस्पतिकायिक जीव हैं, वे क्या महाकर्मवाले, महाक्रियावाले, महास्रववाले और महावेदना वाले हैं ? इसके उत्तर में प्रभु ने कहा 'एवं जहा नेरइय —निश्यान्तद्वारवतव्यता—
66
इमीसे णं भंते ! रयणप्पभार पुढवीए" इत्याहि
ટીકા-સૂત્રકારે આ સૂત્ર દ્વારા ચોથા નિરયાન્ત દ્વારની પ્રરૂપણા કરી છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એવા પ્રશ્ન પૂછે छे -" इमीसे णं भंते! रयणप्पभाए पुढबीए णियर परिसामंतेसु जे पुढ विकाइया ० " હે ભગવન્! આ રત્નપ્રભા પૃથ્વીમાં જે નરકાવાસેા છે, તે નરકાવાસેાની અકાયિક, તેજસ્કાયિક, વાયુકાયિક અને વનસ્પતિકાયિક જીવે છે તે શુ મહાકેમ વાળા, મહાક્રિયાવાળા, મહાઆસવવાળા અને મહાવેદનાવાળા છે ?
આ પ્રશ્નના ઉત્તર भापता महावीर अलु उहे छे -" एवं जहा नेरइय उद्देस जाव अहे सत्तमाए " हे गौतम! या विषयने अनुसक्षीने वालिगम
શ્રી ભગવતી સૂત્ર : ૧૦