Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० ४ निरयान्तरद्वारनिरूपणम्
५८९
नेर उद्देस जाव अहे सत्तमाए' हे गौतम! एवं पूर्वोक्तरीत्या यथा जीवाभिगमसम्बन्धिनि तृतीयप्रतिपत्तिगते द्वितीये नैरयिकोदेशके प्रतिपादितं तथैवात्रापि प्रतिपत्तव्यम् तथाचोक्तं जीवाभिगमे
,
66
आउकाइया, तेउकाइया, वाउक्काइया वणस्सइकाइया तेगं जीवामहाकम्मतरा चैव जात्र महावेयणतरा चेत्र ? हंता, गोयमा !' इत्यादि, यावत्शर्कराप्रमायाः पृथिव्याः, वालुकाप्रभायाः, पङ्कमभायाः, धूममभायाः, तमः प्रभायाः, अधः सप्तम्याः निरयसामन्तेषु निरयावासानां परिपार्श्वतः अष्कायिकादयः, महाकर्मतराः, महाक्रियतराः, महात्रतराः, महावेदनतराश्चैव भवन्ति ॥ २०४ ॥ लोकमध्यद्वार वक्तव्यता
-
मूलम् - "कहिं णं भंते! लोगस्स आयाममज्झे पण्णत्ते ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए उवासंतरस्स असंखेज्जतिभागं ओगाहेत्ता एत्थ णं लोगस्स आयाममज्झे पण्णत्ते । कहिणं भंते! अहे लोगस्स आयाममज्झे पण्णत्ते ? गोयमा ! उद्देसए जाव अहे सत्तमाए' हे गौतम! जैसा जीवाभिगमसंबंधी तृतीयप्रतिपत्तिगत द्वितीय नैरयिक उद्देशक में प्रतिपादित हुआ है, उसी प्रकार से यहां पर भी समझना चाहिये । जीवाभिगम में ऐसा ही कहा गया है- 'आउक्काइया, ते उक्काइया, वाउक्काइया, वणस्सइकाइया तेणं जीवा महावेधणतराचेत्र ? हंना, गोयमा ! इत्यादि यावत् शर्कराभा के वालुकामा के पंकप्रभा के धूमप्रभा के तमःप्रभा के अधः सप्तमी के रावासों के आसपास जो अष्कायिकादिक जीव हैं वे महाकर्मवाले महाक्रियावाले, महास्रववाले और महावेदनावाले हैं ॥ ४ ॥ इति निरयान्तद्वारवक्तव्यता ॥
,
સૂત્રના બીજા નૈરયિક ઉદ્દેશામાં જે કથન કરવામાં આવ્યું છે, તે કથન અહી’ પણ ગ્રહણ કરવુ જોઈએ જીાભિગમમાં એવુ કહેવામાં આવ્યું છે કે" आउकाइया, तेक्काइया, वाउक्काइया, वणस्सइकाइया तेर्ण जीवा महावेयणतराचेत्र ? हंता, गोयमा !” इत्यादि हे गौतम! रत्नप्रला, शरायला, बाबुडायला, चंप्रला, धूमप्रभा, તમઃપ્રભા અને નરકાવાસાની આસપાસ જે કાયિક આદિ જીવા છે, તે મહાક્રિયાવાળા, મહાઆસ્રવવાળા અને મહાવેદનાવાળા છે, સૂજા ।। નિયાન્તદ્વાર વકતવ્યતા સપૂર્ણ !!
અશ્વ સપ્તમી પૃથ્વીના
મહાક વાળા,
શ્રી ભગવતી સૂત્ર : ૧૦