Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १३ उ० २ सू० १ देवविशेषनिरूपणम् ५३९ पणत्ता' हे गौतम ! सौधर्मकल्पे द्वात्रिंशद्विमानावासशतसहस्राणि प्रज्ञप्तानि । गौतमः पृच्छति-'तेणं मंते ! किं संखेन्जवित्थडा, असंखेजवित्थडा ? ' हे भदन्त ! ते खलु द्वात्रिंशल्लक्षविमानावासाः किं संख्येयविस्तृताः सन्ति ? किंवा असंख्येयविस्तृताः सन्ति ? भगबानाह-गोयमा संखेज्जवित्थडा वि, असंखेज्जवित्थडा वि' हे गौतम! सौधर्म विमानावासाः संख्येयविस्तृता अपि सन्ति, असंख्येयविस्तृता अपि सन्ति । गौतमः पृच्छति- सोहम्मे णं भंते ! कप्पे बत्तीसाए विमाणावाससयसहस्सेसु संखेजवित्थडेसु विमाणेसु एगसमएणं केवइया सोहम्मा देवा उववज्जति ?'हे भदन्त ! सौधर्मे खलु कल्पे द्वात्रिंशति विमाना. वासशतसहस्रेषु द्वात्रिंशल्लक्षविमानावासेषु संख्येयविस्तृतेषु विमानेषु एकसमयेन कियन्तः सौधर्माः देवा उपपद्यन्ते ? ' केवइया तेउलेस्सा उववज्जति ?' वास कहे गये हैं ? उत्तर में प्रभु कहते हैं-गोयमा ! बत्तीस वीमाणावाससयसहस्सा पण्णत्ता' हे गौतम ! सौधर्मकल्प में ३२ लाख विमानावास कहे गये हैं। अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'ते थे भंते ! किं संखेज्जविस्थड़ा, असंखेज्जविस्था' हे भदन्त ! सौधर्मकल्प के ये ३२ लाख विमानावास संख्यांतयोजनविस्तारवाले हैं ? या असं. ख्यातयोजन विस्तारवाले हैं ? उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'संखेज्जवित्थडा वि असंखेज्जविस्थडा वि' ये सौधर्मदेवलोकसंबंधी ३२ लाख विमानावाससंख्यातयोजनविस्तारवाले भी हैं और असंख्यातयोजनविस्तारवाले भी हैं । अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'सोहम्मेणं भंते ! कप्पे बत्तीसाए विप्राणावाससयसहस्सेसु संखेज्जवित्थडेसु एगसमएणं केवइया सोहम्मा देवा उववज्जति' हे भदन्त ! सौधर्मकल्प के ३२ लाख विमानावासों में के संख्यातयोजन विस्तारवाले विमानावासों में एकसमय में कितने सौधर्मदेव उत्पन्न
गौतभवामीन। ५-"ते णं भंते ! किं संखेज्जविस्थडा, असंखेज्जवित्थडा?" હે ભગવન્ ! સૌધર્મકલ્પના ૩૨ લાખ વિમાનવાસે શું સંખ્યાત જનના વિસ્તારવાળા છે, કે અસંખ્યાત જનના વિસ્તારવાળા છે?
उत्तर-"गोयमा " गौतम ! “संखेज्जवित्थडा वि असंखेज्जवित्थडा वि." સંખ્યાત એજનના વિસ્તારવાળા પણ છે અને અસંખ્યાત એજનના વિસ્તાર पास ५ छ.
गौतम स्वामीना प्रश्न-" सोहम्मेणं भंते ! कप्पे बत्तीसए विमाणवाससयसहस्सेसु संखेज्जवित्थडेसु विमाणे एगसमएणं केवइया सोहम्मा देवा उववज्जति" 3 ભગવદ્ ! સૌધર્મ કલ્પના ૩૨ લાખ વિમાનાવાસમાંના જે સંખ્યાત જનના વિસ્તારવાળા વિમાનાવાસે છે, તેમાં એક સમયમાં કેટલા સૌધર્મદેવ ઉત્પન્ન थाय छ? "केवइया तेउलेस्सा उववज्जति?" ८ तमाश्या पन थाय छ।
શ્રી ભગવતી સૂત્ર : ૧૦