Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १३ उ० २ सू० १ देवविशेषनिरूपणम् ५३७ प्रज्ञप्तानि ? भगवानाह-'गोयमा! असंखेज्जा जोइसियविमाणावाससयसहस्सा पण्णत्ता' हे गौतम ! असंख्येयानि ज्योतिषिकविमानावासशतसहस्राणि प्रज्ञप्तानि, गौतमः पृच्छति-'तेणं भंते ! किं संखेज्जवित्थडा ? असंखेज्जवित्थडा ?' हे भदन्त ! ते खल असंख्येयलक्षाः ज्योतिषिकविमानावासाः किं संख्येयविस्तृताः सन्ति ? किवा असंख्येयविस्तृताः सन्ति ? भगवानाह-एवं जहा वाणमंतराणं तहा जोइसियाण वि तिनि गमगा भाणियव्या, नवरं एगा तेउल्लेस्सा, उववज्जतेसु पणत्तेसु य असन्नी नत्थि, सेसं तं चेव' एवं-पूर्वोक्तरीत्या यथा वानव्यन्तराणां त्रीणि गमकानि-'उत्पादो-द्वर्तना-सत्ता' विषयाणि प्रतिपादितानि, तथैव ज्योतिषिकाणामपि त्रीणि गमकानि-'उत्पादो-द्वर्तना-सत्ता विषयकाणि भणितव्यानि प्रतिपत्तव्यानि, तथा च-"एगसद्विभागं काऊणजोयणं' इत्यादि प्रामाण्येन गये हैं ? उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'असंखेज्जा जोइ. सियविमाणावाससयसहस्सा पण्णत्ता' ज्योतिषिकविमानावास अस. ख्यातलाख कहे गये हैं। अब गौतमस्वामी से ऐसा कहेते हैं-'तेणं भते! कि संखेज्जविस्थडा, असंखेजवित्थड़ा' हे भदन्त ! ज्योतिषिकविमानावास क्या संख्यातयोजनवाले हैं, या असंख्यातयोजनविस्तार वाले हैं ? उत्तर में प्रभु कहते हैं-'एवं जहा वाणमंतराणं तहा जोइसियाण वितिन्न गमगा भाणियव्या, नवरं एगातेउलेस्सा, उवज्जंतेसुपण्णत्तेसु य असन्नी नत्थि सेसं तं चेव' हे गौतम ! पूर्वोत्तरीति के अनुसार जैसे वानव्यन्तरों के उत्पाद, उद्वर्तना एवं सत्ता विषयक तीन आलाप कहे गये हैं, उसी प्रकार ज्योतिषकों के भी उत्पाद, उद्वर्तना एवं
महावीर प्रभुन। उत्तर-" गोयमा !" हे गौतम ! असंखेज्जा जोइमियविमाणावाससयहस्सा पण्णत्ता" यातिषि वन विभानापासे मसખ્યાત લાખ કહ્યા છે.
गौतम स्वाभाना प्रश्न-ते णं भंते ! किं संखेज्जविस्थता, असंखेज्जवित्थडा ?" હે ભગવન્! જતિષિકોના વિમાનાવાસે શું સંખ્યાત જનના વિસ્તાર વાળા છે, કે અસંખ્યાત જનના વિસ્તારવાળા છે?
महावीर प्रभुने। उत्त२-" एवं जहा वाणमंतराणं तहा जोइसियाण वि तिन्नि गमगा भाणियव्वा, नवरं एगा तेउलेस्सा, उववज्जति तेसु पण्णत्तेसु य असन्नी नत्थि, सेसं तंचेव". जौ 1 ! पडसा पान०यन्तना पाह, दत्तना અને સત્તાવિષયક જેવા ત્રણ આલાપકે કહ્યા છે, એવાં જ તિષિકેના ઉત્પાદ ઉદ્ધના અને સત્તાવિષયક ત્રણ આલાપકે કહેવા જોઈએ. તથા
भ० ६८
શ્રી ભગવતી સૂત્ર : ૧૦