Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६८
भगवती सूत्रे
न्तेषु अपि आवासेषु एकैकस्मिन् आवासे एको जीवः सर्व जीवाश्च पृथिवीकायादिकतया असकृत् - अथवा अनन्तकृत्वः उत्पन्नपूर्वाः सन्ति इति प्रतिपत्तव्यम् । गौतमः पृच्छति - 'अयं णं भंते । जीवे सणकुमारे कप्पे वारससु विमाणावाससयसहस्से एगमेगंसि विमाणावासंसि पुढविकाइयत्ताए' हे मदन्त । अयं खलु जीवः सनत्कुमारे कल्पे द्वादशसु विमानावासशतसहस्रेषु - द्वादशलक्षविमाना ary एकैकस्मिन् विमानावासे पृथिवीकायिकादितया उपपन्नपूर्वः- पूर्वमुत्पन्नः किम् ? भगवानाह - 'सेसं जहा असुरकुमाराणं जाव अनंतखुत्तो, णो चेव णं देविare एवं सव्वजीवावि एवं जाव आणयपाणएसु, एवं आरणच्चुरसु वि' हे गौतम! शेषं यथा अनुरकुमाराणाम् यावत् चतुःपष्टि लक्षावासेषु एकैकस्मिन आवासे पृथिवीकायिकादितया एकस्य जीवस्य असकृत्, अनन्तकृत्वो वा पूर्वोत्पादः प्रतिप्रकट किये गये हैं- उसी प्रकार से वानव्यन्तर से लेकर ईशान तक के आवासों में से एक २ आवास में एक जीव पृथिवीकायिकादिरूप से अनेकवार अथवा अनन्तबार उत्पन्न हो चुके कहे गये हैं ।
अब गौतमस्वामी प्रभु से ऐसा पूछते हैं- 'अयं णं भंते! जीवे सणंकुमारे कप्पे बारससु विमाणावासयससहस्सेसु एगमेगंसि विमाणावासंसि पुढविकाइयत्ताए' हे भदन्त ! यह जीव सनत्कुमार कल्प में वहां के १२ लाख विमानावासों में एक २ विमानावास में पृथिवीकायिकादिरूप से पहिले उत्पन्न हो चुका है ? उसके उत्तर में प्रभु कहते हैं'से संजहा असुरकुमाराणं जाव अनंतखुत्तो' हे गौतम! जैसा ६४ लाख असुरकुमारावासों में एक एक आवास में पृथिवीकायिकादिरूप से एक जीव का अनेकबार अथवा अनन्तवार पूर्वोत्पाद कहा गया है इसी प्रकार છે, એજ પ્રમાણે વાનભ્યન્તરથી લઈને ઈશાન પન્તના જેટલા આવાસે કહ્યા છે તે આવાસેામાંના પ્રત્યેક આવાસમાં, એક જીવ અને સમસ્ત જીવે પૃથ્વીકાયિકાદિ રૂપે પૂર્વે અનેકવાર અથવા અનંતવાર ઉત્પન્ન થઈ ચુકયા છે, એમ સમજવુ
गौतम स्वाभीने प्रश्न - " अयं णं भंते ! जीवे सणकुमारे कप्पे बारससु विमाणावाससयस हस्सेसु एगमेगंसि विमाणावासंसि पुढविका इयत्ताए० " हे भगवन्! આ જીવ, સનકુમાર કલ્પના ખાર લાખ વિમાનાવાસેામાંના પ્રત્યેક વિમાનાવાસમાં શું પૃથ્વીકાયિક આદિ રૂપે પૂર્વ ઉત્પન્ન થઇ ચુકયેા છે?
महावीर अलुना उत्तर- " सेसं जहा असुरकुमाराणं जाव अणतखुत्तो " હે ગૌતમ ! જેવી રીતે ૬૪ લાખ અસુરકુમારાવાસેામાંના પ્રત્યેક અસુરકુમારાવાસમાં એક જીવના પૃથ્વીકાયિક આદિ રૂપે અનેકવાર અથવા અન‘તવાર
શ્રી ભગવતી સૂત્ર : ૧૦