Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३२
भगवतीसूत्रे
-
तवं आया य नो आया य१६' स्यात् आत्मा च सदरूपः, नोआत्मा च असद्रूपः अवक्तव्यम्-आत्मा इति च सदरूपः, नोआत्मा इति च असद्रूपः१६, "सिय आया य नो आया य अवत्तबाई आगामो य नो आयामो य१७' स्यात् आत्माच सद्पः नो आत्मा च असद्रूपः अबक्तव्यानि-आत्मानश्च सद्रूपा इति च नोआत्मानश्च असद्रूपा इति च युगपद् व्यपदेष्टुमशक्यम् १७, 'सिय आया य नो आयाओ य अत्तव्यं आयाइय नो आयाइय१८' स्यात् आत्मा च सद्रूपः नो आत्मानश्च अद्रूपाः, अवक्तव्यम् आत्मा-सद्रूप इति च नोआत्मा-असद्प इति च युगपदव्यपदेष्टुमशक्यम् १८, 'सिय आयाओ य नो आया य अवत्तव्वं आयाइय नो आयाइय१९' स्यात् आन्मानश्च सद्रूपाः नो आत्मा च असदरूपः ___ अब त्रिसंयोगी चार भंगो को कहते हैं-'सिय आया य नो आया य अवत्तन्वं आया य नो आया य' कथंचित् वह सदुरूप है कथंचित् असद्रूप है और सद्रूप एवं असद्पइन शब्दों द्वारा वह कहा नहीं जा सकने के कारण अवक्तव्य है १६, 'सिय आया य, नो आया य, अवत्तम्वाइ आयाओ य नो आयाओ य' वह कथंचित् सद्रूप है, और कथंचित् असद्रूप है एवं अपने अनेक सदरूपों से तथा अनेक असद्पों से अवक्तव्य है। क्योंकि वह इन शब्दों द्वारा एक साथ नहीं कहा जा सकता है १७ 'सिय
आया य नो आयाओ य अवत्तव्यं आयाइय नो आयाइय' कथंचित् यह सद्रूप है, अनेक असद्रूप है तथा सद्प और असद्प इन शब्दों द्वारा वह युगपत् अवक्तव्य है १८, 'सिय आयाओ य नो आया ओ य अवत्तव्वं आयाइय नो आयाइय' कथंचित् वह अनेक सदरूप है “मिय आया य नो आया य अवत्तव्वं आया य नो आया य१६" (१६) અમુક અપેક્ષાએ સરૂપ પણ છે, અમુક અપક્ષાએ અસરૂપ પણ છે અને સદૂરૂપ, અસદુરૂપ શબ્દ વડે એક સાથે અવાચ્ય હોવાને કારણે અવકતવ્ય પણ છે.
" सिय आया य, नो आया य, अवत्तव्वाइं आयाओय नो आयाओय१७" (૧૭) તે અમુક અપેક્ષાએ સરૂપ છે, અમુક અપેક્ષાએ અસરૂપ છે અને પિતાના અનેક સદુરૂપ અને અનેક અસદુરૂપ વડે એક સાથે અવાગ્ય હોવાને કારણે તે પિતાના અનેક સરૂપે અને અસદુરૂપ રૂપે અવકતવ્ય છે. (१८) "सिय आया य नो आयाओय अवत्तव्यं आयाइय नो आयाइय १८" કયારેક તે સદ્ધરૂપ છે, અનેક અસદુરૂપ છે, તથા સદુરૂપ અને અસદુરૂપ શબ્દ દ્વારા એક સાથે અવાચ્ય હોવાને કારણે અવકતવ્ય રૂપ છે. (૧૯) "सिय आयाओय, नो आया य, अवत्तव्वं आयाइय नो आयाइय१९" भभु અપેક્ષા છે તે અનેક સદુરૂપવાળે છે, એક અસરૂપવાળે અને સદુરૂપ અને
શ્રી ભગવતી સૂત્ર : ૧૦