Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ उ० १० सू० ३ रत्नप्रभादिविशेषनिरूपणम् ४४३ भङ्गेषु अत्र एकः अष्टमो भङ्गो न पतति-न भवति, तथा च सप्त एव भङ्गाः अत्र त्रिककसंयोगे भरन्तीति भावः ७-२२ । एवं च पञ्चपदेशिके स्कन्धे द्वाविंशतिमङ्गा भवन्ति, तत्र प्रथमे त्रयो भङ्गाः पूगेंक्तरीत्या सकलादेशविषयकाः, तदनन्तरेषु च त्रिषु प्रत्येक चत्वारश्चत्वारो भङ्गाः पूरॆक्तरीत्यैव बोध्याः । द्वादशभङ्गाः १५, सप्तमे तु सप्तभङ्गा भवन्ति ७-२२ । तत्र त्रिकसंयोगे खलु संभवत्सु अपि अष्टमु मङ्ग केषु अत्र आद्याः सप्तव ग्राह्याः, एकस्तु अन्तिमोऽष्टमो भङ्गः असंभवादन न प्राप्यते तदेवं सर्वसंकलनया-३+१२+७=२२ द्वाविंशतिर्भङ्गा भवन्ति । गौतमस्तत्र कारणं पृच्छति-' से केणटेणं भंते ! तं चेत्र पडिउच्चारेयव्यं ? हे भदन्त ! तत् अथ, केनार्थेन तदेव-पूर्वी तरीत्यैव-प्रत्युच्चारयितव्यम्-तथा च केन कारवित आठ भंगों में से यहां एक आठवां भंग नहीं हो सकता है, इस. लिये यहां सात ही भंग होते हैं, इस प्रकार से पंचप्रदेशिक स्कंध में २२ भंग हो जाते हैं । इनमें पहिले के ३ भंग पूर्वोक्तरीति से सकलादेश विषयवाले हैं। इनके बाद के तीन विकसंयोगियों में प्रत्येक के ४-४ भंग पूर्वोत्तरीति के अनुसार समझना चाहिये-सप्तम त्रिकसंघोगी में सात भंग होते हैं, इनमें त्रिकसंयोगी में संभवित भी आठ भंगों में यहां आदि के सात ही ग्रहण करना चाहिये, एक जो अन्तिम आठवां भंग है वह यहां संभवित नहीं होता है, क्योंकि यहाँ प्रदेश पांच होते हैं, वह षट्प्रदेशी स्कन्ध में प्राप्त हो सकता है क्योंकि वहां तीनों स्थानों में अनेक शब्द आसकता है । इसलिये उस अष्टम भंग का यहां ग्रहण नहीं किया गया है, इस प्रकार सब मिलकर १२-३-७=२२ भंग हो जाते हैं। अब गौतम प्रभु से ऐसा पूछते हैं-'से केणटेणं भंते ! तं चेव पडिउच्चारेयन्वं' हे भदन्त ! पंचप्रदेशिक स्कंध में किस कारण से ये આઠ પૂર્વોકત સંગેમને આઠમે ભંગ અહીં સંભવી શક્તા નથી, તે કારણે ત્રિકસોગી ૭ ભંગ જ અહીં બની શકે છે. આ પ્રકારે પંચપ્રદેશિક સ્કંધમાં કુલ ૨૨ ભંગ થાય છે. પહેલા ત્રણ ભંગ પૂર્વોકત રીત અનુસાર સકળ દેશવિષયવાળા છે. ત્યારબાદ બ્રિકસ દેગી ત્રણ ચતુર્ભગીના કુલ ૧૨ ભંગ બને છે અને ત્રિકમયેગી ૭ ભગ બને છે. આ રીતે ૩+૧+૭=૪૨ કુલ ભંગ થાય છે. ત્રિકસંગી આઠમે ભંગ અહીં સંભવી શકતો નથી તેથી અહીં કુલ ૨૩ ને બદલે ૨૨ ભંગ જ સંભવી શકે છે.
गौतम स्वाभीन-" से केणटेणं भंते ! तं चेव पडिउच्चारेयव्व'". ભગવન ! પંચપ્રદેશિક સ્કંધ અમુક અપેક્ષાએ સદૂરૂપ છે, અમુક અપેક્ષાએ
શ્રી ભગવતી સૂત્ર : ૧૦