Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८०
भगवतीसूत्रे असंज्ञिनो यदि सन्ति ते जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येयाः प्रज्ञप्ताः, 'असंज्ञिभ्य उद्धृत्य ये नैरयिकत्वेनोत्पन्नास्ते अपर्याप्त कावस्थायाम्संज्ञिनः भूतपूर्वत्वात् , ते वाल्पा एव सन्ति इत्यभिप्रायेण 'सिय अस्थि' इत्याधुक्तम् , 'संखेज्जा भवसिद्धिया पणत्ता, एवं जाव संखेजा परिग्गहसंनोवउत्ता पण्णत्ता' संख्येयाः भवसिद्धिकाः प्रज्ञप्ताः, एवं तथैव, यावत्-संख्येयाः अभवसिद्धिकाः, संख्येयाः आभिवोधिकतानिनः, संख्येयाः, श्रुज्ञानिनः, संख्येयाः अधिज्ञानिनः, संख्येयाः मत्यज्ञानिनः, संख्याः श्रुताज्ञानिनः, संख्येया विभङ्गज्ञानिनः, संख्ये. याश्चक्षुर्दर्शनिनः, संख्येयाः अवक्षुर्दनिनः, संख्या अवधिज्ञानिनः, संख्येया आहारसंज्ञोपयुक्ताः, संख्येया भरसंज्ञोपयुक्ताः, संख्येशः मैथुनसंज्ञोपयुक्ताः, परि. था, उक्कोसेणं संखेज्जा पणत्ता' यदि होते हैं तो वे कम से कम या तो एक या दो या तीन होते हैं और ज्यादा से ज्यादा संख्यात होते हैं। असंज्ञियों में से मरकर जो नैरधिकरूप से उत्पन्न होते हैं, वे अपर्याप्तक अवस्था में भूतपूर्व की अपेक्षा से असंज्ञी कहे गए हैं, ऐसे जीव अल्प ही होते हैं इसी अभिप्राय को लेकर "सिय अस्थि" आदि सूत्र कहा गया है । ' संखेज्जा भवसिद्धिया पण्णत्ता' भवसिद्धिक वहां संख्यात कहे गये हैं यावत् अभवसिद्धिक भी संख्यात ही कहे गये हैं आभिनियोधिकज्ञानी भी संख्यात ही कहे गये हैं, श्रुतज्ञानी भी संख्यात ही कहे गये हैं, अवधिज्ञानी भी संख्यात ही कहे गये हैं, मतिअज्ञानी, श्रुतअज्ञानी, विभंगज्ञानी, चक्षुदर्शनी, अचक्षुदर्शनी, अवधिदर्शनी, आहारसंज्ञोपयुक्त, भयसंज्ञोपयुक्त, मैथुनसंज्ञोपयुक्त और परिग्रह संज्ञो या२४ नयी ता. “जइ अस्थि जहण्णेणं एक्कोवा, दोवा, तिन्नि वा, उक्कोसेणं संखेज्जा पण्णत्ता" २ असशी नारी त्यां डाय छे, तो माछामा ઓછા એક, બે અથવા ત્રણ હોય છે અને વધારેમાં વધારે સંખ્યાત હોય છે. અસંજ્ઞીઓમાંથી મરીને જેઓ નારક રૂપે ઉત્પન્ન થાય છે, તેમને અપ
તક અવસ્થામાં ભૂતપૂર્વની અપેક્ષાએ અસંશી કહ્યા છે; એવાં છે અલ્પ डाय छ, तथासिय अस्थि सिय नस्थि " 20 प्रा२नु थन ४२वामा मा०यु छ. ' संखेज्जा भवसिद्धिया पण्णत्ता" त्या सध्यात सिद्धि નારકે કહ્યા છે અને અભાવસિદ્ધિક પણ સંખ્યાત જ કહ્યા છે, આમિનિબેધિક જ્ઞાની પણ સંખ્યાત જ કહ્યા છે, શ્રુતજ્ઞાની, પણ સંખ્યાત જ કહ્યા છે, અવધિજ્ઞાની પણ સંખ્યાત જ કહ્યા છે, મત્યજ્ઞાની, કૃતાજ્ઞાની, વિર્ભાગજ્ઞાની, ચક્ષુદ્રની, અચ@kશની, અવધિની, આહારસપિયુક્ત, ભયસંપયુકત,
શ્રી ભગવતી સૂત્ર : ૧૦