Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १३ उ०१ सू०३ रत्नप्रभापृथिव्यां नरकावासादिनि. ४८३ ढगा जाव अचरिमा जहा परंपरोक्वन्नगा' एवं-तथैव, यथा अनन्त रोपपन्नका प्रतिपादितास्तथा अनन्तरावगाढाः, अनन्तराहारकाः, अनन्तरपर्याप्तकाः परम्परावगाढकाः यावत्-परम्पराहारकाः, परम्परा पर्याप्तकाः, चरमाः, अचरमाः यथा परम्परोपपन्नकाः प्रतिपादिता स्तथा प्रतिपत्तव्याः तथा च मानमायालोभकषायोपयुक्तानां नो इन्द्रियोपयुक्तानामनन्तरोपपन्नकानामनन्तरावगाढानामनन्तराहारकाणामनन्तरपर्याप्तकानां च कादाचित्कत्वात् “सिय अत्थि' 'स्यात् सन्ति' इत्यादि वक्तव्यम् , शेषाणां तु बहुत्वात् संख्येया इति वक्तव्यमितिफलितम् ॥सू० ३॥ ___मूलम्-"इमीसे णं भंते ! रयणप्पभाए पुढवीए, तीसाए निरयावासप्लयसहस्तेसु असंखेज्जवित्थडेसु एगसमएणं केवतगा, परंपरोवगाढगा जाव अचरिमा जहा परंपरोववन्नगा' इस प्रकार जैसे अनन्तरोपपन्नक कहे गये हैं उसी प्रकार से अनन्तरावगाढ, अनन्तराहारक, अनन्तरपर्याप्तक कहे गये हैं, परम्परावगाढ यावत् परम्पराहारक, परम्परापर्यातक, चरम और अचरम ये सब जसे परम्परो. पपन्नक कहे गये हैं वैसे हीजानना चाहिये तथा च-मान, माया, लोभ, इन कषायों से उपयुक्त तथा नोइन्द्रियोपयुक्त, अनन्तरोपपन्नक, अनन्तराव गाढ, अनन्तराहारक अनन्तरपर्याप्तक ये सब कादाचित्क होते हैं-कभी होते भी हैं और कभी नहीं भी होते हैं-इस कारण इनमें 'स्थात् सन्ति' इत्यादि पाठ का उच्चारण करना चाहिये और बाकी जो बचे हैं उनमें बहुत्व होने से 'संख्येया' ऐसा कहना चाहिये यहाँ तक संख्यात योजन विस्तारवाले नरकावासों की वक्तव्यता कही गई है।सू०३॥ परंपरोवगाढगा जाव अचरिमा जहा परंपरोववन्नगा" मनन्त५पन्न नाना જેવું જ કથન અનન્તરાવગાઢ, અનન્તરાહારક અને અનન્તરપર્યાપ્તકના વિષયમાં સમજવું પરસ્પરોપપત્તકના જેવું જ કથન પરમ્પરાવગાઢ, પરમ્પરાહારક, પરમ્પરાપર્યાપ્તક, ચરમ અને અચરમ નારકે વિષે સમજવું એટલે કે માન, માયા, લોભ આ કષાએથી ઉપયુકત તથા નેઈન્દ્રિયુકત, અનન્ત
પપન્નક, અનન્તરાવગાઢ, અનન્તરાહારક, અને અનન્તર પર્યાપ્તક નારકન ત્યાં કયારેક સદૂભાવ હોય છે અને કયારેક સદ્ભાવ હતો નથી તે કારણે तेभनी सभ्य सताती qua " स्यात् सन्ति" त्याहि “ या२४ हाय छ અને કયારેક નથી હોતા” એ પ્રકારનું કથન થવું જોઈએ બાકીના નારકેની सध्या घी डावाने २२ तेमन “संख्येया" सज्यात ४ाने सन्यात એજનના વિસ્તારવાળા નરકાવાસના નારકોનું કથન અહીં પૂરું થાય છે. સૂ૦૩
શ્રી ભગવતી સૂત્ર : ૧૦