Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे दिशि चत्वारिंशल्लक्षाणीति षट्सप्ततिलक्षाणि भवनानि एकैकेषां भवन्तीति । अथ च सर्वेषां भानपतीनां सर्वसङ्कलनया द्विसप्ततिलक्षोत्तरसप्तकोटिपरिमितानि (७७२०००००) भवनानि भवन्ति । तेषु चोत्तरदिशि सर्वसङ्कलनया-षट्पष्टिलक्षोत्तरत्रिकोटि परिमितानि (३६६०००००) भवनानि, तथा दक्षिणदिशि सर्व संकलनया षटूलक्षोत्तरचतुष्कोटि परिमितानि (४०६०००००) भवनानी सन्तीति जातानि सर्वाणि द्विसप्ततिलक्षोत्तरसप्तकोटिसंख्यकानि (७७२० ०००) भवन्तीति भावः। ___ गौतमः पृच्छति- केवइयाणं भंते ! वाणमंतरावाससयसहस्सा पण्णत्ता ?' हे भदन्त ! कियन्ति खलु वानव्यन्तरावासशतसहस्राणि प्रज्ञप्तानि ? भगवानाह'गोयमा! असंखेज्जा वाणमंतरावाससयसहस्सा पण्णत्ता' हे गौतम ! असंख्येयानि वानव्यन्तरापासशतसहस्राणि प्रज्ञप्तानि । गौतमः पृच्छति-'ते णं भंते ! कि संखे अग्निकुमार इनके बीच में एक एक के उत्तरदिशा में ३६ लाख और दक्षिण दिशा में ४० लाख इस प्रकार ७६ लाख भवन प्रत्येक के हैं। इन सब भवनों की संख्या का जोड ७७२००००० सातकरोड बहत्तर लाख होते हैं । उत्तरदिशा के भवनों का जोड ३६६००००० होते हैं
और दक्षिणदिशा के भवनों का जोड ४०६००००० होता है। इस प्रकार से इनका जोड कुल ७७२००००० हो जाता है ।
अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'केवहया णं भंते ! वाण. मंतरावाससयसहस्सा पण्णत्ता' हे भदन्त ! वानव्यन्तरों के आवासों की संख्या कितने लाख की कही गई है। इसके उत्तर में प्रभु कहते हैं'गोयमा! असंखेज्जा बाणमंतरावाससयप्तहस्सा पगत्ता' हे गौतम! वानव्यन्तरों के आवासों की संख्या असंख्यात लाख को कही गई है। પ્રત્યેકના ઉત્તર દિશામાં ૩૬-૩૬ લાખ અને દક્ષિણ દિશામાં ૪૦-૪૦ લાખ ભવને મળી કુલ ૭૬-૭૬ લાખ ભવને છે ઉત્તર દિશાના ભવાને કુલ સરવાળો ૩૬૬૦૦૦૦૦ અને દક્ષિણ દિશાના ભવનો કુલ સરવાળે ૪૦૦૦૦૦૦૦ થાય છે આ રીતે ભવનપતિએના દસે નિકાયના દેના ભવનેને કુલ સરવાળે ૭૭૨૦૦૦ ૦૦ થાય છે.
गौतम स्वामीना प्रश्न-“केवइयाणं भंते ! पाणमंतगवाससयसहस्सा पण्णता" 3 भगवन् ! १०यन्त२ हेवाना स साम आवासे छ?
महावीर प्रभुनी उत्तर-" गोयमा! असंखेज्जा वाणमंतरावासमयसहस्सा पण्णत्ता" गौतम! पान०यन्तना भावासानी सध्या असण्यात લાખની કહી છે.
શ્રી ભગવતી સૂત્ર : ૧૦