Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९४
भगवतीसूत्रे छाया-कापोतो द्वयोः तृतीयायां मिश्रिता, नीलिका चतुर्थाम् ।
पञ्चम्यां मिश्रा कृष्णा ततः परमकृष्णा ॥ १ ॥
पंकप्पभाए पुच्छा' गौतमः पृच्छति-हे भदन्त ! पङ्कप्रभायां पृथिव्यां कियन्ति निरयावासशतसहस्राणि प्रज्ञप्तानि ? इति पृच्छा भगवानाह-'गोयमा ! दश निरयावाससयसहस्सा पण्णत्ता' हे गौतम ! पङ्कम मायां पृथिव्यां दश निरयावासशतसहस्राणि-नरकावासलक्षाणि प्रज्ञप्तानि 'एवं जहा सकारप्पभाए, नवरं ओहिनाणी, ओहिदसणी य न उबटुंति, सेस तं चेव' एवं पूर्वोक्तरीत्या, यथा शर्करामभायां प्रतिपादितं तथैव पङ्कपभायामपि प्रतिपत्तव्यम् , नवरं-पूर्वापेक्षया विशेषस्तु पङ्कपभायाम् अधिशानिनः, अवधिदर्शनिनश्च नोद्वर्तन्ते यतः अवधिज्ञानिनः, अवधिदर्शनिनश्च प्रायस्तीर्थङ्करा एव भवन्ति, ते च चतुर्था उद्धृत्ता संग्रहगाथा इस प्रकार से है-'काऊ दोसु तइयाइ' इत्यादि। ____ अब गौतम प्रभु से ऐसा पूछते हैं-'पंकप्पभाए पुच्छा' हे भदन्त ! पंकप्रभा पृथिवी में कितने लाख नरकावास कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'दस निरयावाससयसहस्सा पण्णत्ता' पंकप्रभा में १० लाख नरकावास कहे गये हैं । एवं जहा सक्करप्पभाए, नवरं ओहिनाणी, ओहिदंसणी ए न उव्वदृति, सेसं तं चेव' पूर्वोक्त रीति से जैसा शर्करामभा में कहा जा चुका है, उसी प्रकार से पंकप्रभा में भी जानना चाहिये. परन्तु शर्करापमा के कथन की अपेक्षा पंकप्रभा के कथन में ऐसी विशेषता है, कि पंकप्रभा में अवधिज्ञानी, अवधिदर्शनी उद्वर्तना नहीं करते हैं, क्यों कि अवधिज्ञानी अवधिदर्शनी प्रायः तीर्थकर ही होते हैं, और चौथी
गौतम स्वामीनी प्रश्न-“पंकप्पभाए पुच्छा" लान् ! यी ५४. પ્રભા પૃથવીમાં કેટલા નરકાવાસે કહ્યા છે ?
महावीर प्रभुना उत्त२-" गोयमा !" गौतम! "दस निरयावासमयसहस्सा पण्णता" ५४मामा सास न२॥१॥स ह्या छे. “ एवं जहा सक्करप्पभाए, नवरं ओहिनाणी, ओहिदसणी य न उठवटुंति, सेसं तं चेव" શર્કરા પ્રભામાં જેવું કથન કરવામાં આવ્યું છે, એવું જ સમસ્ત કથન પંકપ્રભાના વિષયમાં પણ સમજવું, પરન્ત શર્કરા પ્રભાના કથન કરતાં પંકપ્રભાના કથનમાં એટલી જ વિશેષતા છે કે-પંકપ્રભાથી અવધિજ્ઞાની અને અવધિદર્શની છ ઉદ્વર્તન કરતા નથી, કારણ કે સામાન્ય રીતે તીર્થકરો જ અવધિજ્ઞાની અને અવધિદર્શની હોય છે અને જેથી પૃથ્વીમાંથી નીકળેલ જીવ તીર્થંકર
શ્રી ભગવતી સૂત્ર : ૧૦