Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १३ उ० १ सू० १ पृथिव्यादिनिरूपणम् ४५९ ___ तथा च येषां जीवानां किश्चिन्न्यूनार्धपुद्गलपरिवर्तः संसारः अवशिष्टो भवति ते शुक्लपाक्षिकाः, अथ च येषां तदधिकः संसारः अवशिष्टो भवति ते कृष्णपाक्षिका व्यपदिश्यन्ते इति भावः । 'केवइया सन्नी उववज्जति५?' कियन्ता संज्ञिनो जीवा उपपद्यन्ते ? 'केवइया असन्नी उपवज्जंति ?' कियन्तः असंज्ञिनो जीवा उपपद्यन्ते६ ? ' 'केवइया भवसिद्धिया उववज्जति७१' कियन्तो भवसिद्धिकाः भवे सिद्धिर्येषां ते भवसिद्धिकाः, उपपद्यन्ते ? 'केवइया अभवसिद्धिया उववज्जति८ ? ' कियन्तः अभवसिद्धिकाः न भवे सिद्धिर्येषां ते अभवसिद्धिकाः, उपपधन्ते ? 'केवड्या आभिणिवोहियनाणी उववज्जति९ ?' कियन्तः आमिनिबोधिकज्ञानिनः मतिज्ञानवन्तः, उपपद्यन्ते, 'केवझ्या सुयनाणी उववज्जति१० ?' जिन जीवों का संसार अपापुद्गलपरिवर्तमात्र रह गया है-वे शुक्ल. पाक्षिक जीव है और इससे अधिक जिनका संसार हैं वे कृष्णपाक्षिक जीव हैं । तात्पर्य कहने का यह है कि जिन जीवों का संसार किंचिन्यून अर्द्धपुद्गलपरिवर्तमात्र बाकी रहा है, वे शुक्लपाक्षिक हैं और इस से अधिक संसारवाले जीव कृष्णपाक्षिक हैं। 'केवइया सन्नी उववज्जंति, केवइया असन्नी उववज्जंति' कितने संज्ञी जीव उत्पन्न होते हैं? कितने असंज्ञी जीव उत्पन्न होते हैं ? 'केवड्याभवसिद्धिया उववज्जति' कितने भवसिद्धिक-भव में जिन्हों की सिद्धि हैं ऐसे जीव उत्पन्न होते हैं ? 'केवइया अभवसिद्धिया उववजति' कितने अभवसिद्धिक-भव में जिन्हों की सिद्धि नहीं है-ऐसे जीव उत्पन्न होते हैं ? 'केवइया आभिणियोहियनाणी उववज्जति'
કૃષ્ણપાક્ષિક અને શુકલપાક્ષિક નું લક્ષણ આ પ્રમાણે છે"जेसिम वड्ढो पोग्गलपरियट्टो सेसओ उ संसारो। ते सुक्कपक्खिया खलु अहिणे पुण कण्हपक्खीया ॥"
જે જીવને સંસાર અર્ધપુલ પરિવર્ત કરતાં ન્યૂન બાકી રહ્યો હોય છે, તે જીવને શુકલપાક્ષિક કહે છે, અને તેમના કરતાં અધિક સંસારવાળા છોને કૃષ્ણપાક્ષિક કહે છે.
"केवइया सन्नी उववज्जंति, केवड्या असन्नी उववज्जति ?” ८सा सज्ञी ७ ५ थाय छ १ १८९॥ ससशी ४ पन्न थाय छ? "केवइया भवसिद्धिया उववज्जति ?" tan मसि व उत्पन्न थाय छ १ " केवइया अभवसिद्धिया उववज्जंति ?' मा समवसिद्धि। उत्पन्न थाय छ १ (सपने તરી જનારને ભવસિદ્ધિક અને ભવસાગરને તરી ન જનારને અભાવસિદ્ધિક
छ) “केवइया आभिणिबोहियनाणी उववति ?" या मालिनिमाधि
શ્રી ભગવતી સૂત્ર : ૧૦