Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १३ उ०१ सू०३ रत्नप्रभापृथिव्यां नरकावासादिनि. ४७७ नरएमु केवइया नेरइया पन्नत्ता ?' गौतमः पृच्छति-हे भदन्त ! अस्यां खलु रत्नप्रभायां पृथिव्यां त्रिंशति निरयावास शतसहस्रेषु-शिल्लक्षनरकावासेषु संख्येयविस्तृतेषु नरकेषु कियन्तो नैरयिकाः प्रज्ञप्ताः ? 'केवइया काउलेस्सा जाव केवइया अणागारोवउत्ता पण्णत्ता ?' कियन्तः कापोतलेश्यावन्तो यावत्-कृष्णपाक्षिका इत्यारभ्य कियन्तः अनाकारोपयुक्ताः प्रज्ञप्ताः ? इति पर्यन्ताः पूर्वोक्ताः एकोनचत्वारिंशभेदाः संग्राह्याः 'केवइया अणंतरोवनगा पण्णत्ता१?' कियन्तः अनन्तरोपपन्नका:-प्रथमसमयोत्पन्नाः प्रज्ञप्ताः ? 'केवइया परंपरोक्वन्नगा पण्णतार ? ' कियन्तः परम्परोपपन्नका उत्पत्तिसमयापेक्षया द्वयादिसमयेषु वर्तमानाः प्रज्ञप्ताः ? 'केवइया अणं रोवगाढा पण्णत्ता३?' कियन्तः अनन्तरावगाढाः सहस्तेसु संखेज्जवित्थडेसु नरएस्तु केवड्या नेरइया पण्णत्ता' हे भदन्त ! इस रत्नप्रभापृथिवी में ३० लाख नरकावास कहे गये है और उनमें से जो नरकावास संख्यात योजन के विस्तारवाले कहे गये हैं, सो उनमें कितने नारक कहे गये हैं ? 'केवड्या काउलेस्सा जाव केवइया अणागारोव. उत्ता पण्णत्ता' कितने कापोतलेश्या वाले कहे गये हैं ? यावत् कृष्ण पाक्षिक से लेकर कितने अनाकारोपयुक्त नारक कहे गए हैं ? इस प्रकार से अनाकारोपयुक्त तक जो ३९ भेद कहे गए हैं उन सबको यहां प्रश्न के रूप उद्भावित करना चाहिए । 'केवइया अणंतरोयवन्नगा पण्णत्ता' कितने अनन्तरोपपन्नक-प्रथम समय में उत्पन्न हुए नारक कहे गये हैं ? 'केवड्या परंपरोक्वन्नगा पण्णत्ता' कितने परम्परोपपन्नक-उत्पत्ति. समय की अपेक्षा से दो आदि समयों में वर्तमान नारक कहे गये हैं ?
पुढवीए तीसाए निरयवाससयसहस्सेसु संखेज्जवित्थडेसु नरपसु केवइया नेरइया पण्णत्ता" मगवन् ! २नमा पृथ्वीना 30 m नपासोमाना २ સંખ્યાત યાજનના વિસ્તારવાળા નરકાવાસે છે તેમાં કેટલા નારકે કહ્યા छ ? “केवइया काउलेस्सा जाव केवइया अणागारोवउत्ता पण्णत्ता ?' ॥ કાપતલેશ્યાવાળા નારકે કહ્યા છે? અને કૃષ્ણપાક્ષિકથી લઈને અનાકાર:યુકત પર્યંતના નારકે કેટલા કહ્યા છે ? (અનાકારયુક્ત સુધીના ૩૯ सहान मनुसक्षीन महीमा १२ प्रश्नी सभा न ) "केवइया अणंतरोववन्नगा पण्णत्ता ?" Bea। अनन्त५पन्न (प्रथम समयमा उत्पन्न थये1) नार। हा छ ? “केवइया परंपरोववनगा पण्णत्ता ?" मा ५२સ્પર૫૫ન્નક (ઉત્પત્તિ સમયની અપેક્ષાએ બે આદિ સમયમાં વર્તમાન) नार। ४ा छ १ " केवइया अणंतरोवगाढा पण्णत्ता १" टसा मानन्तरावर
શ્રી ભગવતી સૂત્ર : ૧૦