Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
प्रमेयचन्द्रिका टीका श० १२ उ० १० सू०३ रत्नप्रभादिविशेषानरूपणम् ४०७ पर्यायव्यपदिष्टः सन् अवक्तव्यः स्यात्-तथाहि-नहि असौ आत्मेति च वक्तुं शक्यः परपर्यायापेक्षया तस्य अनात्मत्वात् , नापि अनात्मेति च वक्तुं शक्यः स्वपर्यायापेक्षया तस्य आत्मत्वात् इति भावः, तदुपसंहरन्नाह-'से तेणटेणं तं चैव जाव नो आयाइय, एवं जाव अच्चुए कप्पे' तत्-अथ तेनार्थेन, तदेव-पूर्वोक्तरीत्यैक, यावत्-सौधर्मः कल्प: स्यात् आत्मा, स्यात् नो आत्मा, स्यात् अवक्तव्यःआत्मा इति च, नो आत्मा इति, च शब्देन युगपद् व्यपदेष्टुमशक्यः, एवं रीत्या यावत्-ईशानसनत्कुमारमाहेन्द्रब्रह्म-लान्तक-महाशुक्र-सहस्रारारणानतपागताच्युतकल्पः स्यात् आत्मा, स्यात् नो आत्मा, स्यात् अवक्तव्यःआत्मेति च नो आत्मेति च शब्देन युगपद् व्यपदेष्टुमशक्यः इति भारः। गौतमः पृच्छति-'आया भंते ! गेविज्जविमाणे अन्ने गेविजविमाणे' हे भदन्त ! |वेयकविमानः किम् आत्मा सद्पो वर्तते ? किंवा अन्य अनात्मा-असद्रूपो ग्रैवेयकविमानो वर्तते ? भगवानाह-'एवं जहा रयणप्पभा तहेर, एवं अणुत्तरविमाणा वि, एवं ईसिपब्भारा वि एवं-पूर्वोक्तरीत्या, यथा रत्नप्रभा पृथिवी उक्ता, तथैव प्रैवेयकविमानोऽपि वक्तव्यः, तथा च ग्रेवेयकविमानः स्यात् आत्मा, स्यात् नो असद्रूप है और आत्मा नो आत्मा इन शब्दों द्वारा युगपत् अवक्तव्य होने का कारण कथंचित्-अवक्तव्य भी है। अब गौतम स्वामी प्रभु से ऐसा पूछते हैं-'आया भंते। गेविज्जविमाणे- अन्ने गेविजमाणे' हे भदन्त ! ग्रैवेयक विमान सदरूप है या असदुरूप है ? इसके उत्तर में प्रभु कहते हैं-'एवं जहा रयणप्पभा तहेव, अनुत्तरविमाणा वि-एवं ईसिपम्भारा वि' हे गौतम ! जसा रत्नप्रभा पृथिवी के विषय में कहा जा चुका है, उसी प्रकार से ग्रैवेषक-विमान के विषय में कहना चाहिये तथाच-ग्रैवेयक विमान कथंचित् सद्रूप है, कथंचित् असद्प है और कथंचित् अवक्तव्य है क्योंकि वह आस्मा एवं नो आत्मा इन અને અ.ભા-અનાત્મતા શબ્દો દ્વારા એક સાથે અવાઓ હેવાને કારણે કથંચિત્ અવક્તવ્ય પણ છે.
गौतम स्वाभान प्रश्न-“ आया भंते | गेविज्जविमाणे अन्ने विज्जमाणे" હે ભગવન્! શ્રેયક વિમાન સદ્દરૂપ છે, કે અસરૂપ છે?
महावीर प्रभुना उत्तर-“एवं जहा रयणप्पभा तहेव, एवं अणुत्तरविमाणा वि, एवं ईसिपडभारा वि" गौतम! २ ४थन २त्नप्रभा पृथ्वीना विषयमा કરવામાં આવ્યું છે, એવું જ કથન પ્રવેયક વિમાન વિષે પણ સમજવું જેમ કે–વેયક વિમાન અમુક અપેક્ષાએ સરૂપ છે, અમુક અપેક્ષાએ અસદુરૂપ છે અને અમુક અપેક્ષાએ અવક્તવ્ય છે, કારણ કે આત્મા અને નો આત્મા,
શ્રી ભગવતી સૂત્ર : ૧૦