Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ उ०९ सू०२ देवोत्पत्तिनिरूपणम् ३१३ प्रश्नः। भगवानाह-‘एवं वकंतीभेदेणं सव्वेसु उववाएयया जाव सबसिद्धत्ति' हे गौतम ! एवं पूर्वोक्तरीत्या, व्युत्क्रान्तिभेदेन-प्रज्ञापनायाः षष्ठपदानुसारेण, सर्वेषु भवेषु धर्मदेवाः उपपादयितव्याः, यावत्-नैरयिकादि सर्वार्थसिद्धपर्यन्तेभ्यः आगत्य धर्मदेवा उपपद्यन्ते किन्तु वर्जनीयभवानाह-'नवरं तमा अहे सत्तमाए तेऊ वाऊ असंखिज्ज वासाउय अकम्मभूमग अंतरदीवगवज्जेसु' नवरं-पूर्वापेक्षया विशेषस्तु धर्मदेवानां तमःप्रभा षष्ठपृथिवी, अधःसप्तमी पृथिवी, तैजस वायुकायिकासंख्यातवर्षायुष्काकर्मभूमिजान्तरद्वीपजतिर्यग्यौनिकमनुष्यवर्जेषु भवेषु उत्पादवक्तव्यता वक्तव्या एतेभ्य आगत्य-धर्मदेवा नोत्पद्यन्ते इति भावः। तथा च तम:प्रभा पृथिवी नैरयिकेभ्यः उद्धृत्तानां जीवानां चारित्रं नास्ति, तथा अधः सप्तम्या स्तेजसोबायोरसंख्यातवर्षायुष्कर्मभूमिजेभ्योऽकर्मभूमिजेभ्योऽन्तरद्वीपजेभ्यश्च तिउत्तर में प्रभु कहते हैं-' एवं वकंतीभेएणं सव्वेसु उववाएयव्वा' हे गौतम ! प्रज्ञापना के छठे व्युत्क्रान्तिपद के अनुसार समस्त भवों में से धर्मदेव उपपादयितव्य हैं-यावत् नैरयिक आदि से लेकर सर्वार्थसिद्धतक के जीवों में से आकरके धर्मदेव उत्पन्न होते हैं। किन्तु-'नवरं तमा अहे सत्तमाए तेऊ वाऊ असंखिजवासाउय अकम्मभूमग अंतरदीवगवज्जेसु' पूर्व की अपेक्षा से विशेषता ऐसी है कि धर्मदेवों का उत्पाद तमःप्रभा के नैरयिकों में से, अधःसप्तमीपृथिवी में नरयिकों में से, तेजस्कायिकों में से, तथा असंख्यातवर्ष की आयुवाले कर्मभूमिज अकर्मभूमिज एवं अन्तर द्वीपज मनुष्य तिर्यग्योनिकों में से
आकर धर्मदेव उत्पन्न नहीं होते हैं। क्यों कि जो नैरयिक जीव तमःप्रभाथिवी से निकलते हैं-उनके चारित्र नहीं होता है तथा अधः
महावीर प्रसुने। उत्तर-“ एवं वकंतीभेएणं सव्वेसु उववाएयव्वा” 8 ગૌતમપ્રજ્ઞાપના સૂત્રના છઠ્ઠા વ્યુત્કાન્તિ પદમાં કહ્યા પ્રમાણે, નારકોથી લઈને સર્વાર્થસિદ્ધક પર્યન્તના સમસ્ત માંથી આવીને જીવ ધર્મદેવ રૂપે ઉત્પન્ન थाय छ. "नवरं" परन्त " तमा, अहेसत्तमाए, तेऊवाऊ असंखिज्जवासाउय अम्मभूमगअंतरदीवगवज्जेसु" पूना ४थन ४२i धवना थनमा मेटली विशेषता छ ...तमालाना नामांथी, मः असमीना नाही. માંથી, તેજસ્કાયિકેમાંથી, વાયુકાયિકોમાંથી, તથા અસંખ્યાત વર્ષના આયુષ્યવાળા કર્મભૂમિજ, અકર્મભૂમિજ, અને અન્તર દ્વીપજ મનુષ્ય અને તિર્યો. માંથી આવીને જ ધર્મદેવ રૂપે ઉત્પન્ન થતા નથી કારણ કે જે નારકે તમપ્રભા પૃથ્વીમાંથી નીકળે છે, તેમનામાં ચારિત્ર હેતું નથી તથા અધઃસપ્તમીમાંથી, તેજસ્કાયિકેમાંથી, વાયુકાયિકમાંથી, અસંખ્યાત વર્ષના આયુ
भ० ४०
શ્રી ભગવતી સૂત્ર: ૧૦