Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२६
भगवतीसूत्रे पाणि, विकुर्वन्तः, एकेन्द्रियरूपाणि वा, यावत्-दीन्द्रियरूपाणि वा, त्रीन्द्रियरूपाणि वा, चतुरिन्द्रियरूपाणि वा, पञ्चेन्द्रियरूपाणि वा, विकुर्वन्ति, 'ताई संखेज्नाणि वा, असंखेन्जागि वा, संबद्धाणि वा, असंबद्धाणि वा, सरिसाणि वा, असरिसाणि वा, विउव्यंति' तानि-अनेकरूपाणि, संख्येयानि वा असंख्येयाने वा, सम्बद्धानि वा, आत्मना सह सम्बद्धानि पुद्गलरूपाणि, असंबद्धानि वा असम्बद्धानि दूरस्थितानिया पुद्गलद्रव्याणि, सदृशानि वा, समानवर्णादियुक्तानि, असहशानिवा-असमानवर्णादियुक्तानि वा विकुर्वन्ति, 'विउवित्ता', तो पच्छा अपणो अहिच्छियाई कज्जाई करेंति' विकुर्विवा, ततः पश्चात् , आत्मनो यथेच्छानि-इच्छानुसाराणि, कार्याणि
और जब वे अपनी विकुर्वणाशक्ति द्वारा अनेक रूपों की विकुर्वणा करते हैं-तब वे रूप अनेक एकेन्दिय जीवों के भी हो सकते हैं, अनेक दो इन्द्रिय जीवों के भी हो सकते हैं, अनेक ते इन्द्रिय जीवों के भी हो सकते हैं, अनेक चौइन्द्रिय जीवों के भी हो सकते हैं और अनेक पंचेन्द्रिय जीवों के भी हो सकते हैं। ये सब संख्या में 'संखेज्जाणि वा, असंखेजाणि वा, संबद्धाणि वा, असंबद्धाणि धा, सरिसाणि वा, असरिसाणि वा वि उच्वंति' विकुर्वित हुए रूप संख्यात भी हो सकते हैं और संख्या से बाहिर असंख्यात भी हो सकते हैं। संबद्ध-अपने साथ संबद्ध-पुद्गल द्रव्यरूप भी होते हैं और असंबद्ध-दूरस्थित पुद्गलद्रव्यरूप भी होते हैं । तथा ये समानवर्णादिकों से भी युक्त होते हैं
और असमानवर्णादिकों से भी युक्त होते हैं। विउवित्तातो पच्छा अप्पणो अहिच्छियाई कज्जाई करेंति' इन रूपों की विकुर्वणा करके અથવા દ્વીન્દ્રિય જીવના, અથવા ત્રન્દ્રિય જીવન અથવા ચતુરિન્દ્રિય જીવન અથવા પંચેન્દ્રિય જીવના રૂપનું નિર્માણ કરી શકે છે. જ્યારે તેઓ પિતાની વૈક્રિય શક્તિ દ્વારા અનેક રૂપોનું નિર્માણ કરે છે, ત્યારે તેઓ અનેક એકેન્દ્રિય જીવની, અથવા કીન્દ્રિય જીની, અથવા ત્રીન્દ્રિય જીવોની અથવા ચતુરિન્દ્રિય જીવોની અથવા પંચેન્દ્રિય જીવની પણ વિફર્વણું કરી શકે છે. તે विदित ३“ संखेज्जाणि वा, असंखेज्जाणि वा, संबद्धाणि वा, असंबद्धाणि वा, सरिसाणि वा, असरिसाणि वा विउव्यति" सध्यात ५ ४ छ, અસંખ્યાત પણ હોઈ શકે છે, સંબદ્ધ–પિતાની સાથે સંબંદ્ધ-પુદ્ગલ દ્રવ્ય રૂપ પણ હોઈ શકે છે, અસંબદ્ધ-દૂર સ્થિત પદલ દ્રવ્ય રૂપ પણ હોઈ શકે છે, તથા તેઓ સમાન વર્ષાદિથી યુક્ત પણ હોઈ શકે છે અને અસમાન વહ્યુંहिथी युत पY 3 श छे. “विउव्धित्ता तओ पच्छा अप्पणो अहिच्छियाई कजाई करे 'ति" मा ३पानी विशु या मा तेमा २७ानुसार
શ્રી ભગવતી સૂત્ર : ૧૦