Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८०
भगवती सूत्रे
9
"
"
कालेणं, तेणं समयेणं जाव एवं व्यासी' तस्मिन् काले तस्मिन्समये, यावत् स्वामी समवसृतः धर्मकथां श्रोतुं पर्षत् निर्गच्छति, धर्मकथां प्रतिगताश्रुत्वा पर्षत्, ततो विनयेन शुश्रूषमाणो गौतमः माञ्जलिपुटः पर्युपासीनः एवं वक्ष्यमाणप्रकारेण, अवादी - ' देवेणं भंते ! महड्डिए जाव महासोक्खे अनंतरं चयं चत्ता, विसरीरेगु नागेसु उववज्जेज्जा ?" हे भदन्त ! देवः खलु महर्द्धिकः, यावत्- महाद्युतिकः, महाबलः, महायशा, महासौख्यः, अनन्तरं ततः पश्चात्, चयं शरीरं च्युत्वा त्यक्त्वा देवभवात् प्रच्युत्येत्यर्थः द्विशरीरेषु-द्वेशरीरे येषां ते द्विशरीरास्तेषु ये खलु नागशरीरं परित्यज्य मनुष्यशरीरमवाप्य सेत्स्यन्ति, ते द्विशरीराः उच्यन्ते, तथाविधेषु नागेषु भुजङ्गेषु उपपद्येत ? भगवानाह - हंता
प्रकारान्तर (दूसरे प्रकार) से जीवोत्पत्ति की वक्तव्यता'तेनं काले तेणं समरणं' इत्यादि
टीकार्थ- सूत्रकार ने इससे पहिले जीवों का उत्पाद कहा है इस उद्दे शक में भी वे इसी जीवोत्पाद को प्रकारान्तर से प्ररूपित कर रहे हैं6 तेणं काले तेणं समएणं जाव एवं वयासी' उस काल और उस समय में महावीरस्वामी पधारे उनसे धर्मकथा को सुनने के लिये परिपद उनके पास आई धर्मकथा सुनकर फिर वह वापिस चली गई, इतने में प्रश्न पूछने के अभिलाषी गौतम ने दोनों हाथ जोड़कर बड़े विनय के साथ प्रभु से इसप्रकार पूछा-' देवे णं भंते ! महिड्डिए जाव महासोक्खे अनंतरं च चइत्ता विसरीरेसु नागेसु उववज्जेज्जा' हे भदन्त ! जो देव महर्द्धिक है यावत् महाद्युतिवाला है, महाबलसंपन्न है, महायशोभिराम है, महासौख्यशाली है, वह देव, देव संबंधी चय-शरीर को छोड़कर अर्थात् देवभव से चब कर दो शरीरवाले नागों में भुजङ्गों में -જીવની ઉત્પત્તિની ખીજે પ્રકારે વક્તવ્યતા
-
तेण कालेन तेण समएण " त्याहि
ટીકા-આગલા સૂત્રમાં સૂત્રકારે જીવેાના ઉત્પાદનની પ્રરૂપણા કરી છે હવે આ સૂત્રમાં સૂત્રકાર અન્ય પ્રકારે જીવાત્પાદની પ્રરૂપણા કરે છે-“ સેળ काले सेण समएण जाव एवं वयासी " ते जे भने ते समये राजगृह નામનું નગર હતુ તે નગરમાં મહાવીર પ્રભુ પધાર્યા પરિષદ નીકળી, ધર્મ - કથા સાંભળીને પિરષદ પાછી ફરી હાર ખાદ ધર્મતત્ત્વને સમજવાની અભિલાષાવાળા ગૌતમ સ્વામીએ વિનયપૂર્ણાંક બન્ને હાથ જોડીને, મહાવીર પ્રભુને या प्रमाणे अश्न पूछये। - " देवेण भंते ! महिढिए जाव महालोक्खे अनंतरं चइ चइत्ता विसरीरेसु नागेसु उववज्जेज्जा ” हे लगवन् ! ? हे महर्द्धि
શ્રી ભગવતી સૂત્ર : ૧૦