Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ उ० ९ सू० १ देवप्रकारनिरूपणम् ३०३ इति ? भावदेवशब्दस्य कोऽर्थः ? इति प्रश्नः, भावेन-देवगत्यादिकर्मोदयजातपर्यायेण देवाः भावदेवा उच्यन्ते, इत्यभिप्रायेण भगवानाह-'गोयमा! जे इमे भवणवइवाणमंतरजोइसवेमाणि या देवा देवगइनामगोयाई कम्माई वेदेति' हे गौतम ! ये इमे भवनाति-बानव्यन्तर-ज्योतिषिक-वैमानिका देवा देवगतिनामगोत्राणि कर्माणि देवगतिसम्बन्धिनामगोत्रकर्माणि वेदयन्ति-अनुभवन्ति यस्मादतस्ते भावदेवा उच्यन्ते, इत्यभिप्रायेणाह-'से तेणटेणं जाव भावदेवा' तत्-अथ, तेनार्थेन, यावत्-एवमुच्यते-भावदेवाः, भावदेवाः इति ॥मू० १॥
देवोत्पादवक्तव्यता। __मूलम्-"भवियदव्वदेवाणं भंते ! कओहिंतो उववजंति ?, कि नेरइएहिंतो उववजंति ? तिरिक्खजोणिएहिंतो मणुस्सेहितो देवेहिंतो उववजति ? गोयमा! नेरइएहिंतो उववजंति, तिरिक्खजोणिएहितो मणुस्सहिंतो, देवहितो वि उववजंति, भेया अर्थ क्या है ? " भावसे-देवगत्यादिक कर्मोदय से उत्पन्न हुई पर्याय से जो देव हैं-वे भावदेव हैं " इस अभिप्राय को लेकर प्रभु गौतम से कहते हैं-'गोयमा! जे इमे भवणवइ, वाणमंतरजोइस-वेमाणिया देया देवगह नामगोयाई कम्माइं वेदेति' हे गौतम ! जो ये भवनपति, वानव्यन्तर, ज्योतिषिक एवं वैमानिक देव जो कि देवगति संबंधी नाम गोत्र कर्मों का वेदन कर रहे हैं-भोग रहे हैं-इस प्रकार वे भावदेव कहे गये हैं। ' से तेणटेणं जाव भावदेवा' इसी कारण से 'भावदेव भावदेव' इस रूप से कहलाते हैं. ॥सू०१॥
ભાવની અપેક્ષાએ દેવગતિ આદિ કર્મોદયના દ્વારા ઉત્પન્ન થયેલા પર્યાયની અપેક્ષાએ જે દેવ છે, તેને ભાવદેવ કહે છે. એજ વાત મહાવીર પ્રભુએ ગૌતમ સ્વામીને આપેલા નીચે પ્રમાણેના જવાબ દ્વારા પ્રકટ થાય છે. " गोयमा ! जे इमे भवणवइ, वाणमंतर, जोइसवैमाणिया देवा देवगइ नामगोयाई कम्माइं वेदेति" गौतम ॥ मनपति, वानव्य-तर, ल्यातिषि અને વિમાનિક દે, કે જેઓ દેવગતિ સંબંધી નામ ગોત્ર કર્મોનું વેદન ४॥ २॥ छ-वति सोगवी रा छ, तभने मा१५ उपाय छे. “से तेणट्रेणं जाव भावदेवा" है गौतम ! ते २0 ते वाने लापर' કહેવામાં આવે છે. માસૂ૦૧
શ્રી ભગવતી સૂત્ર : ૧૦