Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ उ० ७ सू० २ जीवोत्पत्तिनिरूपणम् २५९ 'अयं णं मंते ! जीवे तमाए पुढवीए पंचूणे निरयावाससयसहस्से एगमेगसि०' हे भदन्त ! अयं खलु जीवः तमायां पृथिव्यां पश्चोने निरयावासशतसहस्र-पश्चन्यूनैकलक्षनिरयावासेषु. एकैकस्मिन् निरयावासे पृथिवीकायिकादितया किम् उत्पनपूर्वः? भगवानाह-'सेसं तं चेव' हे गौतम ! शेषं तदेव-पूर्वोक्तरीत्यैव, एको जीवः, सर्व जीवाश्च तमःमभायां पृथिव्यां पश्चन्यूनलक्षेकनिरयावासेषु एकैक. स्मिन् निरयावासे असकृत्-अनेकवारम्, अथवा अनन्तकृत्वः-अनेकवारम्, उत्पन्नपूर्वा:-पूर्वमुत्पन्ना वर्तन्ते, 'अयं णं भंते ! जीवे अहे सत्तमाए पुढवीए पंचसुअणुत्तरेसु-महतिमहालएसु महानिरएसु एगमेगंसि निरयावासंसि.' हे भदन्त! अयं खलु जीवः अधः सप्तम्यां पृथिव्याम् पञ्चसु अनुत्तरेषु, महातिमहालयेषुअतिविशालेषु, महानिरयेषु एकैकस्मिन् निरयावासे पृथिवीकायिकादितया किम् ___ अब गौतमस्वामी प्रभु से ऐमा पूछते हैं-'अयं णं भंते ! जीवे तमाए पुढवीए पंचूणे निरयावाससयसहस्से एगमेगंसि०' हे भदन्त ! यहजीय तमा पृथिवी में और उसके पांच कम एक लाख निरयावासों में से एक एक निरयावास में क्या पृथिवीकायिक आदि रूप से पहिले उत्पन्न हो चुका है? इसके उत्तर में प्रभु कहते हैं-'सेसं तं चेव' हे गौतम एक जीव अथवा अनेक जीव तमःप्रभा पृथिवी में और उसके पांच कम एक लाख निरयावोसों में से प्रत्येक निरयावास में अनेकवार अथवा अनन्तवार पहिले उत्पन्न हो चुके हैं। __ अब गौतम स्वामी प्रभु से ऐसा पूछते हैं-'अयं णं भंते ! जीवे अहे सत्तमाए पुढवीए पंचप्लु अणुत्तरेसु महामहालएसु महानिरएसु एगमेगंसि निरयावासंसि०' हे भदन्त! यह जीव अधः सप्तमी पृथिवी में आर उसके पांच अनुत्तर अति विशाल महानिरयों में से एक एक निरयावास
गौतम स्वामीन! प्रश्न-" अयं णं भंते ! जीवे तमाए पुढबीए पंचूणे निरयावाससयसहस्से एगमेगंसि" भगवन् ! म १ तमामा पृथ्वीमा भने તેને ૯૯૫ નરકાવાસમાંના પ્રત્યેક નરકાવાસમાં શું પૂર્વે પૃથ્વીકાયિક આદિ રૂપે ઉત્પન્ન થઈ ચુક્યો છે?
महावीर प्रभुने। उत्तर-" सेसं तं चेव" , गौतम ! मे ७५ ४२ સમસ્ત જીવે પણ તમઃપ્રભા પૃથ્વીમાં અને તેના ૯૯૯૫ નરકાવાસમાંના પ્રત્યેક નરકાવાસમાં પહેલાં અનેક વાર અથવા અનંતવાર ઉત્પન્ન થઈ ચુકયા છે.
गीतम. स्वाभान प्रश्न-" अयं णं भंते ! जीवे अहे सत्तमाए पुढवीए पंचसु अणुत्तरेसु:महइमहाउएसु महानिरए सु एगमेगंसि निरयावासंसि." मगवन् ! मा જીવ અધઃસસમી પૃથ્વીમાં અને તેના પાંચ અત્તર અને અતિવિશાળ નિયાવાસે. માંના પ્રત્યેક નિયાવાસમાં શું પૂર્વે પૃથ્વીકાયિક રૂપે ઉત્પન્ન થઈ ચુક્યું છે ?
શ્રી ભગવતી સૂત્ર : ૧૦