Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६४
भगवतीसूत्रे अनन्तवारम् , उपपन्नाः सन्ति, एवं-पूर्वोक्तरीत्या यावत् अप्कायिक-तेजःकायिक-वायुकायिक-वनस्पतिकायेषु-एतेषाम् असंख्यातपृथिवीकायिकावासशत. सहस्रेषु एकैकस्मिन् अकायिकायावासे अप्कायिकादितया एको जीवः सर्वजीवाश्च, असकृत्-अनेकवारम्, अथवा, अनन्तकृत्व:-अनन्तवारम् , उत्पन्नपूर्वाः-पूर्वमुत्पन्नाः सन्ति, गौतमः पृच्छति-'अयं णं भंते ! जीवे असं खेज्जेसु बेंदियावाससयसहस्सेसु एगमेगंसि बेंदियावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयताए, बेंदियत्ताए उववन्नपुव्वे ?' हे भदन्त ! अयं खलु जीवः असंख्येयेषु, द्वीन्द्रियावासशतसहस्रेषु, एकैस्मिन् द्वीन्द्रियावासे, पृथिवीकायिकतया, यावत् अप्कायिकतया, तेजाकायिकतया, वायुकायिकतया, वनस्पतिकायिककषार और अनंतबार वहां उत्पन्न हो चुके हैं । इसी प्रकार से असंख्यात लाख अपकायिकावासों में से एक एक अप्कायिकावास में, असंख्यात लाख तेजाकायिकावासों में से एक एक तेजाकायिकावास में, असंख्यात लाख वायुकायिकावासों में से एक एक वायुकायिकावास में और असं. ख्यात लाख वनस्पतिकायिकावासों में से एक एक वनस्पतिकायिका. वास में एक जीव और सर्व जीव अनेकबार अथवा अनन्तबार अपू. कायिकादिरूप से उत्पन्न हो चुके हैं। ___ अब गौतमस्वामी प्रभु से ऐसा पछते हैं-'अयं भंते ! जीवे असंखेज्जेसु बेइंदियावाससयसहस्सेसु एगमेगंसि बेइंदियावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए, वेइंदियत्ताए उववनपुत्वे' हे भदन्त ! यह जीव असंख्यात लाख दो इन्द्रियावासों में एक द्वि इन्द्रियावास में पृथिवीकायिकरूप से यावत्-अप्कायिकरूप से, तेजाकायिએજ પ્રમાણે અસંખ્યાત લાખ અપૂકાયિકાવાસમાંના પ્રત્યેક અપકાયિકાવાસમાં, અસંખ્યાત લાખ તેજસ્કાયિકાવાસમાંના પ્રત્યેક તેજસ્કાયિકાવાસમાં અને અસંખ્યાત લાખ વાયુકાયિકાવાસમાંના પ્રત્યેક વાયુકાયિકાવાસમાં અને અસંખ્યાત લાખ વનસ્પતિકાયિકાવાસમાંના પ્રત્યેક વનસ્પતિકાયિકાવાસમાં પણ એક જીવ અને સમસ્ત જી પૂર્વે અનેક વાર અથવા અનંત. વાર અપકાયિકાદિ રૂપે ઉત્પન્ન થઈ ચુક્યા છે.
गौतम सामान प्रश्न-" अयं णं भंते ! जीवे असंखेज्जेसु बेइंदियावाससयसहस्सेसु एगमेगंसि बेइंदियावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए, बेइंदियत्ताए उपबन्नपुग्वे १" 3 लगवन्! म , असभ्यातास શ્રીન્દ્રિયાવાસમાંના પ્રત્યેક હીન્દ્રિયાવાસમાં શુ પૂર્વે ૫થ્વીકાયિક રૂપે, અપ
શ્રી ભગવતી સૂત્ર : ૧૦