Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ उ० ६ सू० १ राहुस्वरूपनिरूपणम् २२१ तमेव चन्द्रबिम्बसम्बन्धिनं पञ्चदशं भागं शुक्लपक्षस्य प्रतिपदादिषु तिथिषु उपदर्शयन् उपदर्शयन् , पञ्चदशभागेन स्वयमपसरणतः प्रकटयन प्रकटयन् तिष्ठति तदाह
'पढमाए पढमं भाग जाव पन्नर सेसु पन्नरसमं भागं'
प्रथमायां प्रतिपदायां प्रथमं भाग, यावत्-द्वितीयादिषु द्वितीयादिकं भागम् एवं रीत्या पश्चदश्यां पूर्णिमायाम् पश्चदर्श भागम् उपदर्शयन् तिष्ठति इति पूर्वेणान्वयः, तथासति-'चरिमसमए चंदे विरत्ते भवइ, अवसेसे समए चंदे रत्ते वा, विरत्ते वा भवइ' चरमसमये-पूर्णिमारूपकालविशेष चन्द्रो विरक्तो भवतिराहुणा रहितो भवति, सर्वथा शुक्ली भवति, इतिभावः, सर्वथैव अनाच्छादितआच्छादित नहीं रहता है। तमेव सुक्कपक्खस्स उवदंसेमाणे चिट' ध्रुवराहु चन्द्रबिम्ब-संबंधी पन्द्रहवें भाग को शुक्लपक्ष की प्रतिपदा
आदि तिथियों में, अपने पन्द्रहवें भाग से हटता हटता हुआ प्रकट करता रहता है सोही 'पढमाए पढमं भाग जाव पनरसेसु पनरसमं भाग' इस सूत्रद्वारा सूत्रकार ने प्रकट किया है शुक्लपक्ष की प्रतिपदामें वह चन्द्र के प्रथम भाग को, यावत् द्वितीयादि तिथियों में द्वितीयादिभाग को इस रीति से पूर्णिमा में पन्द्रहवें भाग को प्रकट कर देता है। इस प्रकार होने पर यह 'चरिमसमए चंदे विरत्ते भवइ, अवसेसे समए चंदे रत्ते चा विरत्ते वा भवइ ' पूर्णिमारूप कालविशेष के दिन चन्द्र ध्रुवरोह से सर्वथा रहित हो जाता है अर्थात् बिलकुल शुभ्र हो जाता है क्यों कि (भा२हित) २डेती नथी. “ तमेव सुकपक्खस्स उवदंसेमाणे उवदंसेमाणे चिट्ठइ" શુકલપક્ષની એકમથી શરૂ કરીને પૂર્ણિમા પર્યન્તની પંદર તિથિઓમાં વરાહુ પિતાના પંદરમાં ભાગપ્રમાણ દૂર થતે થતે દરરોજ ચન્દ્રબિંબના પંદરમાં लामा माछाहनने ६२ ४२ २३ छ. मे पात सूत्र " पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसमं भागं " . सूत्र५४ वा ५४८ ४ છે-શુકલપક્ષની એકમે રાહુ ચન્દ્રબિંબના એક ભાગને પ્રકટ કરે છે (એક ભાગ પરનું આવરણ દૂર કરે છે), બીજની તિથિએ બીજા ભાગને, અને એજ કમે દરરેજ એક એક ભાગને પ્રકટ કરતે કરતા પૂર્ણિમાની તિથિએ પંદ२मा भागने ५४८ ४२ छ । प्रमाणे पाथी “चरिमसमए चंदे विरत्ते भवइ, अवसेसे समए चंदे रत्ते वा विरत्ते वा भवइ" भानी तिथिमे ચન્દ્રબિંબ ધ્રુવરાથી સર્વથા રહિત થઈ જાય છે. એટલે કે બિલકુલ શુજ થઈ જાય છે, કારણ કે તે તિથિએ ચન્દ્ર બધી તરફથી અનાચ્છાદિત રહે છે શુકલપક્ષની બાકીની તિથિઓમાં ચન્દ્રબિંબ રાહુ દ્વારા અંશતઃ આચ્છાદિત અને અંશતઃ અનાચ્છાદિત રહે છે.
શ્રી ભગવતી સૂત્ર : ૧૦