Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९०
भगवतीसूत्रे अगन्धाः, अरसाः, अस्पर्शाः प्रज्ञप्ताः। 'सम्मदिट्ठी ३चक्खुईसणे४,आभिणियोहियणाणे जाव विभंगणाणे, आहारसन्ना जाव परिग्गहसन्ना, एयाणि अवण्णाणि४' सम्यग्रदृष्टिः-सम्यग्दर्शनम् , मिथ्यादृष्टिः मिथ्याज्ञानम् ; सम्यगूमिथ्यादृष्टिःमिश्रष्टिः , चक्षुर्दर्शनम् , अचक्षुर्दर्शनम् , अवधिदर्शनम् , केवलदर्शनम् , आमिनि बोधिकज्ञानम् -मविज्ञानम्, यावत्-श्रुतज्ञानम्, अवधिज्ञानम् , मनःपर्यवज्ञानं केवलज्ञानम् , मत्यज्ञानम् , श्रुताज्ञानम् , विभङ्गज्ञानम्, आहारसंज्ञा, यावत्भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा, एतानि सम्यग्दृष्टिमारभ्य परिग्रहसंज्ञा पर्यन्तानि अवर्णानि, अगन्धानि, अरसानि, अस्पर्शानि मतप्तानि, सम्यग्दृष्टयादीनामान्तरकी अपेक्षा से ये सब जीव के परिणामरूप होने के कारण अमूर्त होने से विना वर्ण के, विना गंध के, विना रस के और विना स्पर्श के कही गई हैं। 'सम्मट्टिी३, चक्खुदंसणे४, आभिणियोहियनाणे, जाव विभंगणाणे, आहारसन्ना, जाव परिग्गहसन्ना-एयाणि अवण्णाणि४' गौतम ने अब प्रभु से ऐसा पूछा है-हे भदन्त ! सम्यग्दृष्टि, सम्यग्दशन, मिथ्यादृष्टि-मिथ्यादर्शन सम्यमिथ्यादृष्टि-मिश्रदृष्टि, चक्षुर्दर्शन, अचक्षुर्दशन, अवधिदर्शन, केवलदर्शन, आभिनियोधिकज्ञान,-मति. ज्ञान, यावत्-श्रुतज्ञान, अवधिज्ञान, मनः पर्यवज्ञान, केवलज्ञान, मत्यज्ञान, श्रुताज्ञान, विभंगज्ञान, आहारसंज्ञा, यावत्-भयसंज्ञा, मैथुनसंज्ञा, परिग्रहसंज्ञा ये सब सम्यग्दृष्टि से लेकर परिग्रहसंज्ञातक के पदार्थ विना वर्ण के, विना गंध के, विना रस के, और विना स्पर्श के कहे गये हैं। क्योंकि ये सब जीव के आन्तर परिणामरूप होते हैंવરહિત, ગંધરહિત, રસરહિત અને સ્પર્શરહિત કહેવામાં આવી છે કારણ કે ભાવલેશ્યા જીવના પરિણામ રૂપ હોવાને કારણે અમૂત હોય છે તેથી તેમાં qgle समाव नथी. “ सम्मदिट्ठी३, चम्खुदसणे४, आभिणिबोहियनाणे, जाव विभंगणाणे, आहारसन्ना जाव परिगहसन्ना, एयाणि अवण्णाणि." મહાવીર પ્રભુ ગૌતમ સ્વામીને કહે છે કે હે ગૌતમ! સમ્યગ્દષ્ટિ મિથ્યાદૃષ્ટિ (મિથ્યાજ્ઞાન), સમ્યગૃમિયાદષ્ટિ (મિશ્રદષ્ટિ,) ચક્ષુદર્શન भयक्षुदशन, मषिशन, पशन, मानिनिमाधिज्ञान (भतिज्ञान), श्रुतज्ञान, विज्ञान, भन:५५ ज्ञान, शान, मत्यज्ञान, श्रुताज्ञान, वि. ગજ્ઞાન, આહારસંજ્ઞા, ભયસંજ્ઞા, મૈથુનસંજ્ઞા, અને પરિગ્રસંજ્ઞા, આ બધાને વર્ણવિનાના, ગંધવિનાના, રસવિનાના અને સ્પર્શવિનાના કહ્યા છે તેઓ જીવના આન્તરપરિણામ રૂપ હોવાને કારણે અમૂર્ત છે. તે કારણે તેમને વર્ણાદિ
શ્રી ભગવતી સૂત્ર : ૧૦