Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२११
-
प्रमेयचन्द्रिका टीका श० १२ उ० ६ सू० १ राहुस्वरूपनिरूपणम् कुर्वाणः चन्द्रलेश्यां चन्द्रज्योत्स्नादीप्तिम्, पौरस्त्ये- पूर्वदिग्भागे आवृत्य - आच्छा पश्चिमे - पश्चिमदिग्भागे, व्यतिव्रजति - गच्छति, स्वविमानेन चन्द्रविमानाचरणे चन्द्रदीप्तत्वात् चन्द्रलेश्यां - ज्योत्स्नारूपाम् पुरस्तादाच्छाद्य, चन्द्रापेक्षया परेण याति तदा खलु पौरस्त्ये- पूर्वदिग्भागे, राहपेक्षया पूर्वस्यां दिशि चन्द्रः आत्मानमुपदर्शयति, पश्चिमे चन्द्रापेक्षया पश्चिमायां दिशि राहुरात्मानमुपदर्शयतीत्यर्थः, 'जया णं राहू आगच्छमाणे वा, गच्छमाणे वा, विउच्यमाणे वा, परियारेमाणे वा, चंदलेस्सं पच्चत्थिमेणं आवरेत्ताणं, पुरत्थिमेणं वीईवयइ, तथा णं पच्चत्थिमेणं चंदे उवदंसे, पुरत्थिमेणं राहू ' यदा खलु राहुः आगच्छन् वा गच्छन् वॉ विकुर्वन् वा विकुर्वणां कुर्वन् वा परिचारयन् वा कामक्रीडां कुर्वन् वा, चन्द्रलेश्याचन्द्रदीप्तिम्, पश्चिमे, आवृत्य - आच्छाद्य, पौरस्त्ये - पूर्वदिग्भागे, व्यतिव्रजतिराहु चन्द्र की लेइया को-चन्द्र की ज्योत्स्ना को - पूर्वदिग्भाग में आवृत करके आच्छादित करके - पश्चिमदिग्भाग में जाता है इस प्रकार यह राहु अपने विमान द्वारा चन्द्रविमान के आवरण करने पर उस चन्द्र की दीप्ति को आवृत कर लेता है इस कारण ज्योत्स्नारूप चन्द्रलेश्या को सामने से आच्छादित करके चन्द्र की अपेक्षा यह दूसरी दिशा की ओर चला जाता है। उस समय राहु की अपेक्षा चन्द्र अपने को पूर्वदिशा में दिखाता है और चन्द्र की अपेक्षा राहु अपने को पश्चिमदिशा में दिखलाता है । ' जाणं राहू आगच्छमाणे गच्छमाणे वा विउच्यमाणे वा, परियारेमाणे वा चंदलेस्सं पच्चत्थिमेणं आवरेत्ताणं पुरस्थिमेणं बीईययह, तया णं पञ्चस्थिमेण चंदे उवदंसेइ, पुरस्थिमेणं राहू ' तथा - जिस समय आता हुआ या जाता हुआ या विक्रिया करता हुआ या कामक्रीडा करता हुआ राहु चन्द्र की दीप्ति को पश्चिमदिशा में વતા નથી) આ પ્રમાણે ગમનાગમન કરતા તે રાહુ ચન્દ્રની લેફ્સાને (ચન્દ્રની જયાનાાને-ચન્દ્રના પ્રકાશને) પૂર્વ દિગ્બાગમાં આવૃત (આચ્છાદિત) કરીને પશ્ચિમ દિગ્માગમાં જાય છે. આ પ્રકારે પેાતાના વિમાન દ્વારા ચન્દ્રના વિમા નને આવૃત કરતા તે રાહુ ચન્દ્રની દીપ્તિને (પ્રકાશને) આવૃત કરી લે છે, આ કારણે જ્યેના રૂપ ચન્દ્રલેશ્યાને સામેથી આચ્છાદિત કરીને ચન્દ્રની અપેક્ષાએ બીજી દિશા તરફ તે ચાલ્યા જાય છે તે સમયે રાહુની અપેક્ષાએ ચન્દ્ર પૂર્વીદિશામાં દેખાય છે અને ચન્દ્ર કરતાં પશ્ચિમ દિશામાં રાહુ દેખાય . " जयाणं राहू आगच्छमाणे गच्छमाणे वा विउव्वमाणे वा, परियारेमाणे वा चंदलेस्सं पच्चत्थिमेणं आवरेत्ताणं पुरत्थिमेणं वीईवयइ तथा णं पच्चत्थिमेणं चंदे उपसे, पुरत्थि मेणं राहू ” તથા-આવતા અથવા જતા અથવા વિક્રિયા કરતા
wor
શ્રી ભગવતી સૂત્ર : ૧૦