Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७४
भगवतीसूत्रे परि-समन्तात्-नमनं परिणाम:-चिरकालपूर्वापरावलोकनपरिशीलनजन्यः आत्मधर्मः, स कारणं यस्याः सा पारिणामिकी बुद्धिः४। एताः खलु चतस्रो बुद्धयः कतिपर्णाः, कतिगन्धाः, कतिरसाः, कतिस्पर्शाः प्रज्ञप्ता.? भगवानाह'तं चेव जाव अफासा पन्नता' हे गौतम ! तदेव-पूर्वोक्तमाणातिपातविरमणादिवदेव औत्पत्तिक्यादिबुद्धयोऽपि यावत्-अवर्णाः, अगन्धाः, अरसाः, अस्पर्शाः प्रज्ञप्ताः, तासां जीवस्वभावत्वेन अमूर्ततया वर्णादिरहितत्वात् । अथ जीवधर्मा. धिकारात् अवग्रहादि जीवधर्मस्वरूपं प्ररूपयितुमाह-गौतमः पृच्छति-'अहमंते ! उग्गहे, ईहा, बाये, धारणा, एस णं करबन्ना ? ' हे भदन्त ! अथ अवग्रह-सामान्यज्ञानम् , ईहा-विचारणा, अवायः-निश्चयः, धारणा-स्मृतिः उपयोगसातत्य वा पूर्वापर अर्थ के अवलोकन परिशीलन से उत्पन्न जो आत्मधर्म यह जिसका कारण होता है वह पारिणामिकी बुद्धि है । इसके उत्तर में प्रभु कहते हैं-'तंचे जाव अफासा पनत्ता' हे गौतम ! पूर्वोक्त प्राणातिपातविरमण आदि की तरह ही औत्पत्तिकी आदि बुद्धियां भी यावत् वर्णरहित हैं, गंधरहित हैं, रसरहित हैं, और स्पर्शरहित हैं ! क्यों कि ये जीव के स्वभावरूप होने के कारण अमूर्त होती हैं-अतः इनमें वर्ण, गंध, रस और स्पर्श नहीं होते हैं।
अब गौतम जीवधर्म को लेकर अवग्रहादि रूप धर्म के विषय में प्रभु से ऐसा पूछते हैं-'अह भंते ! उग्गहे, ईहा, अवाये, धारणा, एसणं कावना' हे भदन्त ! अवग्रह, ईहा, अवाय और धारणा ये जो मतिज्ञान के भेद हैं-वे कितने वर्णों वाले, कितने गंधोंयाले, कितने रसोंवाले કર્મ-દ્વારા જે બુદ્ધિની ઉત્પત્તિ થાય છે, તે બુદ્ધિને કાર્મિકી બુદ્ધિ કહે છે. શિર કાળ પર્યત પૂર્વાપર અર્થના અવકન પરિશીલન વડે ઉત્પન્ન થયેલી જે બુદ્ધિ છે, તેને પરિણ મિકી બુદ્ધિ કહે છે.
ગૌતમ સ્વામીને પ્રશ્નનો ઉત્તર આપતા મહાવીર પ્રભુ કહે છે કે"तचेव जाव अफासा पण्णता" गौतम! पूर्वरित प्रातिपातविरभर આદિની જેમ ઔત્પત્તિકી આદિ બુદ્ધિએ પણ વર્ણરહિત, ગંધરહિત, રસરહિત અને સ્પર્શરહિત કહી છે, કારણ કે તેઓ જીવના સ્વભાવ રૂપ હોવાને કારણે અમૂર્ત હોય છે. તે કારણે તેમનામાં વર્ણ, ગંધ, રસ અને સ્પર્શ રૂ૫
ગલિક ગુણે હોતા નથી. હવે ગૌતમ સ્વામી અવગ્રહ આદિ રૂ૫ છવધર્મો वि महावीर प्रभुने मारने प्रल पूछे छ-" अह भंते ! उगहे, ईहा, अवाये, धारणा, एस णं कइ वण्णा ?"भगवन् ! सड, घडी, साय भने ધારણા રૂપ મતિજ્ઞાનના જે ચાર ભેદો છે, તેમનામાં કેટલાં વર્ણો, કેટલા
શ્રી ભગવતી સૂત્ર : ૧૦