Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७६
भगवतीसूत्रे चेष्टाविशेषः-कर्मभ्रमणादिक्रिया, बलम्-शरीरसामर्थ्यम्, वीर्यम्-जीवभवम् सामर्थ्यम् पुरुषकार पराक्रमः पुरुषकार:-अभिमानविशेषः पराक्रमो-निष्पादितस्वविषयः पुरुषकार एव, एते खलु उत्थानादयः, कतिवर्णाः, कतिगन्धाः, कतिरसाः, कतिस्पर्शाः प्रज्ञप्ताः ? भगवानाह-'तं चेव जाय अफासे पण्णत्ते' हे गौतम ! तदेव-पूर्वोक्तरीत्यैव उत्थानादयः, यावत्अवर्णाः, अगन्धाः, अरसाः, अस्पर्शाः प्रज्ञप्ता, एतेषामपि पंचानां जीवधर्मतया अमूर्तत्वेन वर्णादिरहितत्वात् । अथ अमूर्तप्रस्तावात् अव. काशान्तरस्वरूपं प्ररूपयितुमाह-गौतमः पृच्छति-'सत्तमेणं भंते ! उवासंतरे कइवण्णे ?' हे भदन्त ! सप्तमं खलु अवकाशान्तरं सप्तमनरकपृथिव्याः अधस्तनमाकाशखण्डम् , कतिवर्णम् , कतिगन्धम् , कतिरसम् , कतिस्पर्शम् , प्रज्ञप्तम् ? भगवाउठना-खड़े होना, कर्म-भ्रमणादिक्रिया, बल-शारीरिक सामर्थ्य, वीर्यआस्मिक बल, पुरुषकारपराक्रम-अभिमान विशेष रूप पुरुषकार तथा अपने विषय में सफलता देनेवाला पुरुषार्थ ये सब उत्थान आदिक कितने वर्णवाले, कितने गंधवाले, कितने स्पर्शवाले हैं ? इसके उत्तर में प्रभु कहते हैं-'तंचेव जाव अफासे पण्णत्ते' हे गौतम ! पूर्वोक्त पद्धति के अनुसर ये उत्थान आदि विना वर्ण के, विना गंध के, विना रस के
और विना स्पर्श के कहे गये हैं। क्यों कि ये पांचों ही जीव के धर्म हैइसलिये अमूर्त होने के कारण वर्णादिगुणों से रहित हैं। ___अब गौतम प्रभु से ऐसा पूछते हैं-'सत्तमेणं भंते ! उवासंतरे कइवण्णे' हे भदन्त ! सातवी नरक पृथिवी का नीचे का आकाशखंडरूप अवकाशान्तर, कितने वर्णवाला है, कितने गंधवाले है, कितने रसवाला है, और कितने स्पों वाला है ? इसके उत्तर में प्रभु कहते हैं-'एवं चेव અને પુરુષકારપરાક્રમ કેટલાં વર્ણવાળાં, કેટલા ગંધવાળાં, કેટલા રસવાળાં અને કેટલા સ્પશેવાળાં છે ? (ઉત્થાન એટલે ઊભા થવું તે, બળ એટલે શારીરિક સામ વીર્ય એટલે આત્મિકમળ, પુરુષકાર પરાક્રમ એટલે અભિમાન વિશેષરૂપ પુરુષકાર તથા પિતાના વિષયમાં સફળતા દેનારો પુરુષાર્થ.)
महावीर प्रसुन उत्त२-"तंचेव जाव अफासे पण्णत्ते" गौतम ! પૂર્વોક્ત પ્રકારે ઉત્થાન આદિને પણ વર્ણરહિત, ગંધરહિત, રસરહિત અને સ્પશરહિત કહ્યા છે. કારણ કે ઉત્થાન આદિ પાંચે જીવનાધર્મ રૂપ છે, તે કારણે અમૂર્ત હોવાને કારણે વર્ણાદિ ગુણોથી રહિત હોય છે.
गौतम साभाना प्रश्न-" सत्तमेणं भंते ! उवासंतरे कइ वण्णे " . ભગવન્! સાતમી નરકપૃથ્વીની નીચેનું આકાશખંડ રૂપ અવકાશાનતર કેટલાં વર્ણોવાળું, કેટલા ગંધવાળું, કેટલા રસવાળું અને કેટલા સ્પશેવાળું છે?
શ્રી ભગવતી સૂત્ર : ૧૦