Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४०
भगवतीसूत्रे आर्षत्वात् , भगवानाह-'गोयमा! अणंताहिं उस्सप्पिणियोसप्पिणीहिं एवइकालस्स निवत्तिज्जइ' हे गौतम ! औदारिकपुद्गलपरिवर्तः अनन्ताभिः उत्सपिण्यवसर्पिणीभिः इयता कालेन निवर्त्यते-निष्पावते, 'एवं वेउब्बियपोग्गलपरियट्टे वि' एवं-पूर्वोक्तरीत्या, चैक्रियपुद्गलपरिवतोऽपि अनन्ताभिः उत्सपिण्यवसर्पिणीभिः निर्वय॑ते । 'एवं जाव आणापाणुपोग्गलपरियट्टे वि' एवं-पूर्वोक्तरीत्या, यावत्-तैजसकार्मणमनोवच आनप्राणपुद्गलपरिवर्ता अपि प्रत्येकम् अनन्ताभिः अनन्ताभिः उत्सपिण्यवसर्पिणीभिः निर्वय॑ते, एकस्य जीवस्य ग्राहकत्वात् , पुद्गलानां चानन्तत्वात् , पूर्व
औदारिकपुद्गलपरिचर्त की निष्पत्ति होने का काल कितना है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'अणंताहिं उस्तपिणिओसप्पि. णीहि एवइकालस्स निव्यत्तिजइ' औदारिकपुद्गलपरिवर्त अनन्त उत्सपिणी काल के बाद निष्पादित किया जाता है-अर्थात्-औदारिकपुद्गल. परिवर्त की निष्पत्ति होने का काल अनन्त उत्सर्पिणी अवसर्पिणीकालरूप है तात्पर्य-कहने का यह है कि औदारिकपुद्गलपरिवर्त की निष्पत्ति अनन्त उत्सर्पिणी अवसर्पिणीकाल में होती है। एवं वेउब्धियपोग्गलपरियट्टे वि' इसी प्रकार से वैक्रियपुद्गलपरिवर्त की निष्पत्ति का काल है अर्थात् वैक्रियपुद्गलपरिवर्त की निष्पत्ति अनन्त उत्सर्पिणी अवसर्पिणीकाल में होती है ‘एवं जाव आणापाणुपोग्गलपरिय? वि' इसी प्रकार से तेजस, कार्मण, मनः वचन, और आनप्राणपुद्गलपरिवर्त इन सब की निष्पत्ति अनन्त अनन्त उत्सर्पिणी अवसर्पिणी काल में होती है। થયા બાદ નિષ્પાદિત કરાય છે? એટલે કે દારિક પુદ્ગલપરિવર્તની નિષ્પત્તિ થવાને કાળ કેટલે કહો છે?
उत्तर-" गोयमा ! 8 गौतम ! “ अणंताहिं उत्सपिणिओसप्पिणीहि एवइकालस्स निव्वत्तिज्जइ” महा२ि४ पुलपस्थित मन' Sale! ४१४॥
વ્યતીત થયા બાદ નિષ્પાદિત કરાય છે. એટલે કે દારિક પુદ્ગલ પરિવર્તની નિષ્પત્તિ થવાને કાળ અનંત ઉત્સપિણ અવસર્પિણ કાળરૂપ હોય છે. આ કથનને ભાવાર્થ એ છે કે દારિકપુદ્ગલે પરિવર્તની નિપત્તિ અનંત Salon walqel मा थाय छे. “एवं वेउव्जियपोग्गलपरियट्टे वि" એજ પ્રમાણે વૈક્રિયપુદ્ગલપરિવર્તની નિષ્પત્તિ પણ અનંત ઉત્સર્પિણી अपसपिए जमा थाय छे. “ एवं जाव आणापाणुरोग्गलपरियट्टे वि" मे०४ પ્રમાણે તેજસ, કામણ, મનઃ વચન અને આનપ્રાણુ, આ પાંચ પ્રકારના પુદ્ગલ પરિવર્તની નિષ્પત્તિ પણ અનંત-અનંત ઉત્સર્પિણ અવસર્પિણી કાળમાં
શ્રી ભગવતી સૂત્ર : ૧૦