Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ उ० ४ सू० २ संहननभेदेन पुद्गलपरिवर्तननि. १६७ रिकपुद्गलपरिवर्तोऽतीतो नास्ति, अनागतो वा तत्परिवर्ती नास्ति एकोऽपि, इति भावः । 'पुढ विकाइयत्ते पुच्छा' हे भदन्त ! नैरयिकाणां पृथिवीकायिकत्वे अतीतकालसम्बन्धिनि कियन्तः औदारिकपुद्गलपरिवर्ताः अतीताः ? इति गौतमस्य पृच्छा-प्रश्ना, भगवानाह-'गोयमा ! अणंता' हे गौतम ! नैरयिकाणाम् अतीतकालसम्बन्धिनि पृथिवीकायिकत्वे अनन्ताः औदारिकपुद्गलपरिवर्ताः अतीताः सन्ति, गौतमः पृच्छति-'केवइया पुरेक्खडा?' हे भदन्त ! नैरयिकाणाम् अनागतकालसम्बन्धिनि पृथिवीकायिकत्वे कियन्तः औदारिकपुद्गलपरिवर्ताः पुरस्कृताः-भविष्यन्तः सन्ति ? भगवानाह-'अणंता' हे गौतम ! नैरयिकाणाम् अनागतकालसम्बन्धिनि पृथिवीकायिकत्वे अनन्ताः औदारिकपुद्गलपरिवर्ताः नैरयिकों को औदारिकपुद्गलों के ग्रहण के अभाव में उसको परिवर्तका भी अभाव है, इस कारण एक भी औदारिकपरिवर्त अतीत नहीं है, इसी प्रकार यहां अनागत भी एक भी औदारिकपुद्गलपरिवर्त नहीं है। 'पुढविकाइयत्ते पुच्छा' हे भदन्त ! नरयिकों के अतीतकाल संबंधी पृथिवीकायिकभव में कितने औदारिकपुद्गलपरिवर्त हुए हैं ? इस प्रश्न के उत्तर में प्रभु कहते हैं-' गोयमा ! अणंता' हे गौतम! नैरयिकों के अतीतकाल संबंधी पृथिवीकायिक भव में अनंत औदारिकपुद्गलपरिवर्त हुए हैं। अब गौतम प्रभु से ऐसा पूछते हैं केवइया पुरेक्खडा' हे भदन्त ! नैरयिकों को अनागतकाल संबंधी पृथिवीकायिक भव में कितने
औदारिकपुद्गलपरिवत होंगे? इसके उत्तर में प्रभु कहते हैं-'अणंता' हे गौतम ! नैरयिकों को अनागतकाल संबंधी पृथिवीकायिक भव में ભમાં પણ નારકમાં દારિક પુદ્ગલેના ગ્રહણને અભાવ હોય છે. તે કારણે ભૂતકાળ સંબંધી એક પણ દારિક પુલ પરિવર્તન સદૂભાવ હે તે નથી અને ભવિષ્યકાળ સંબંધી એક પણ દારિક પુદ્ગલ પરિવર્તનો સદુભાવ હોતું નથી.
भीतम स्वाभाना प्रश्न-" पुढविकाइयत्ते पुच्छा" समपन् ! नाना ભૂતકાલીન પૃથ્વીકાયિક ભવમાં કેટલા ઔદારિક પુદ્ગલ પરિવર્તન થયા હોય છે?
महावीर प्रभुना उत्त२-" गोयमा ! अणंता" है गौतम! नाना ભૂતકાલીન પૃથ્વીકાયિક ભવમાં અનંત ઔદારિક પુદ્ગલ પરિવર્તન થયા હોય છે.
गौतम चाभीन। प्रश्न-" केवइया पुरेक्खडा ?" 3 मावन नाना ભવિષ્યકાળ સંબંધી પૃથ્વીકાયિક ભવમાં કેટલા દારિક પુદ્ગલપરિવત થશે?
उत्तर-" अणंता" गौतम ! ना२। लविष्य समधी पृथ्वी. यि लqvi Aid मीYिEn५श्चित थशे. “एवं जाव मणुस्सत्ते "
શ્રી ભગવતી સૂત્ર: ૧૦