Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ उ० ४ सू० १ परभाणुपुङ्गलनिरूपणम्
,
"
भवतः, ' अहवा तिनि अणतपरसिया खंधा भवंति ' अथवा त्रयः अनन्तप्रदेशिकाः स्कन्धा भवन्ति । ' उहा कज्जमाणे एगयओ तिनि परमाणुपोग्गला, एगयओ तपसि खंधे भव' अनन्तप्रदेशिकः स्कन्धचतुर्धा क्रियमाणः एकतस्त्रयः परमाणुपुद्गलाः भवन्ति, एकतः अनन्तप्रदेशिकः स्कन्धो भवति । ' एवं चउक संजोगो जाव असंखेज्जगसंजोगो' एवं पूर्वोक्तरीत्या चतुष्क संयोगो यावत्पञ्च षट्क सप्तकाष्टकन वकदशकसंख्येयक संयोगः असंख्येयकसंयोगश्च भणितव्यः । ' एए सव्वे जहेव असंखेज्जाणं भणिया तदेव अताणा वि भाणियन्ना' एते उपर्युक्ताः सर्वे अभिलापकाः यथैव असंख्यकानां भणिताः उक्तास्तथैव अनन्तानामपि भणितव्याः - वक्तव्याः, 'नवरं एकं अनंतगं अन्भहियं भाणिय ' अहवा - तिनि अणनपएसिया खंधा भवंति ' अथवा तीन अनन्तप्रदेशोंवाले स्कंध होते हैं । 'चउहा कजमाणे एगयओ तिनि परमाणुवोग्गाला, एमओ अणतपएसिए खंधे भवइ' यह अनन्त प्रदेशिक स्कंध जय चार प्रकाररूप भागों में विभक्त किया जाता है तब एक भाग में तीन परमाणुपुद्गल होते हैं, और अपरभाग में एक अनन्तमदेशी स्कन्ध होता है । ' एवं चक्कसंजोगो जाव असंखेज्जगस जोगा ' पूर्वोक्त रीति के अनुसार चतुष्कस योग यावत् पंचक, बटूक, सप्तक, अष्टक, नवक, दशक संख्येयक और असंख्येयक संयोग कहना चाहिये 'एए सव्वे जहेव असंखेज्जाणं भणिया तहेव अणंताणा वि भाणियदा' ये उपर्युक्त समस्त अभिलापक जिस प्रकार असंख्यानों के कहे गये हैं उसी प्रकार से अनन्तों के भी कहना चाहिये 'नवरं एवं अणतगं अमहियं
,
८७
16
छे. " अहवा - तिन्नि अणतपरसिया खंधा भवंति " अथवा अनंत प्रदेशी त्रयु કધ રૂપ ત્રણ ભાગા પણ થઈ શકે છે. चहा कज्जमाणे एगयओ तिनि परमाणुपोगले, एगयओ अणतपएसिए खंधे भवइ " ते अनंत प्रदेशी २४धना જ્યારે ચાર વિભાગેા કરવામાં આવે છે, ત્યારે એક એક પરમાણુ પુદ્ગલ વાળા ત્રણ વિભાગા થાય છે અને અનત પ્રદેશી ધરૂપ ચેાથા વિભાગ थाय छे. “ एवं चउक्कसंजोगो जाव असंखेज्जगसंजोगो" यार माहना चतुष्सयोगी, पयस योगी, षट्झ्योगी, सप्तम्सयोगी, अष्टासयोगी, नवउस योगी, દશકસ ચેાગી, સભ્યેયકસચેાગી અને અસ ચેકસ ચેગી વિકલ્પાનું કથન पूर्वेडित पद्धति अनुसार ४२ लेखे, “एए सव्वे जहेव असंखेज्जाणं भणिया तव अणंताणा वि भाणियव्वा " असभ्यात प्रदेशी संघना सभधभां भेवा વિકલ્પે। પ્રકટ કરવામાં આવ્યા છે, એવાં જ વિકલ્પે અનંત પ્રદેશી સ્મુધના उपर्युक्त विलागी विषे पाशु समन्वा हये. " नवरं एवं अनंत अन्म
શ્રી ભગવતી સૂત્ર : ૧૦