Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
4
,
प्रमेयचन्द्रिका टीका श० १२० ४ सू० २ संहननमेदेन पुलपरिवर्तननि. १०१ परियट्टे, वेउब्वियपोग्गलपरियट्टे, तेयापोग्गलपरियट्टे, कम्मापोग्गलपरियट्टे, मणपोग्गल परियट्टे, वइपोग्गलपरियहे, आणावाणुपोग्गलपरियडे' तद्यथा- औदारिकपुद्गलपरिवर्तः, वैकियपुद् गलपरिवर्तः, तेजस पुद्गलपरिवर्तः, कार्मणपुद्गलपरिवर्तः, मनःपुद्गलपरिवर्तः वचः पुद्गलपरिवर्तः, आनमाणपुद्गलपरिवर्तः श्वासोच्छ्वास पुद्गल परिवर्तः इत्यर्थः एवं जाव वैमाणियाणं एवं पूर्वोक्तनैरयिक जीवपुद्गल परिवर्तरीत्या यावत् - वैमानिकानां वैमानिकदेवपर्यन्तानां पुद्गलपरिवर्त्ती वाच्यः, गौतमः पृच्छति' एगमेगस्स णं भंते! नेरइयस्स केवइया ओरालियपोग्गल परियट्टा अईया ? ' हे भदन्त ! एकैकस्य खलु नैरयिकस्य कियन्तः औदारिकपुद्गल परिवर्ताः अतीताः-व्यतिक्रान्ताः ? भगवानाह - 'अनंता' हे गौतम! कहा गया है । 'तं जहा' जो इस प्रकार से हैं- 'ओरालियपोगलपरियहे, वेब्वीयपोग्गलपरियडे तेयो पोग्गलपरियहे, कम्मा पोग्गलपरियडे, मणपोग्गलपरियहे' वइपोग्गलपरिघट्टे, आणापाणुपोग्गल परियट्टे, ' औदारिकपुद्गल परिवर्त, वैकियपुद्गलपरिवर्त तैजस पुद्गलपरिवर्त कार्मणपुल परिवर्त, मनःपुद्गलपरिवर्त वचः पुद्गल परिवर्त और आनप्राण पुद्गल परिवर्त, आनप्राणपुद्गल परिवर्त का नाम श्वासोच्छूचोस पुगपरिवर्त भी है ' एवं जोव वैमाणियाणं', जिस प्रकार से afra जीवों के पुद्गल परिवर्त कहा गया है उसी प्रकार से यावत् वैमानिक देवो पर्यन्त के पुद्गलपरिवर्तक कहना चाहिये ।
अब गौतम प्रभु से पूछते हैं 'एगमेगस्स णं भंते! नेरइयस्स केवइया ओरालियपोग्गलपरियहा अईया' हे भदन्त ! एक एक नैरिक को कितने औदारिकपुदगल परिवर्त हो चुके हैं ? अर्थात् एक एक नैरिकने कितने नीचे प्रमाणे छे - “ओरालियपोगगलपरियट्टे, वेउब्वियपोग्गल परियट्टे, तेयापोग्गल परियट्टे, कम्मापोग्गलपारयट्टे, मणपोगलपरियट्टे, वइपोग्गल परियट्टे आणापाणुपोग्गल - परिट्टे " (१) गोहारि परिवर्त, (२) वैयियुगपरिवर्त, (3) तै. सयुस परिवर्त, (४) अबुपुङ्गपरिवर्त, (५) मनःयुगपरिवर्त, (६) વચનપુદ્ગલ પરિવતા, અને (૭) આનપ્રાણપુદ્ગલપરિવતનપ્રાપુદ્ગલપશ્ર્વિનું બીજું નામ શ્વાસેાશ્ર્વાસ પુદ્ગલપરિવત` પશુ છે. વમાનિક દેવ પન્તના જીવેાના પુદૂગલપવિત વિષે નારકેટના પુદ્ગલપિરવતના જેવુ જ કથન સમજવું',
गौतम स्वाभीनो प्रश्न - " एगमेगस्स ण भंते ! नेरइयस्स केवइया ओगलियपोगालपरियट्टा " हे भगवन् ! थे! मे નાકના કેટલા ઔદારિક પુદ્ગલપરિવત થઈ ચુકયા છે? એટલે કે એક એક નારકે કેટલા ઔદારિક પુદ્ગલપરિવત કર્યાં છે ?
શ્રી ભગવતી સૂત્ર : ૧૦