Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे होज्जा ५-१७, यावत् अथवा एकः शकराप्रभायां द्वौ पङ्कपभायाम् २, अथवा एकः शर्कराप्रभायां द्वौ धूमप्रभायाम् ३,अथवा एकः शर्करामभायां द्वौ तमायाम४, अथवा एको नैरयिकः शर्कराप्रभायां द्वौ नैरयिको अधःसप्तम्यां भवतः ५-१७ । 'अहवा दो सक्करप्पभाए, एगे वालुयप्पभाए होज्जा जाव अहवा दो सकरप्पभाए एगे अहेसत्तमाए होज्जा २२ ' अथवा द्वौ नैरयिकी शर्कराप्रभायां भवतः, एको वालुकाप्रभायां भवति १,यावत्-अथवा द्वौ शर्करापभायाम् , एकः पङ्कप्रभायाम्, अथवा द्वौ शर्करापभायाम् , एको धूमप्रभायाम् ३, अथवा द्वौ शर्करामभायाम् , एकस्तमायाम् ४, अथवा द्वौ शर्क रामभायां भवतः, एको नैरयिकोऽधः सप्तम्यां सकरप्पभाए दो अहे सत्तमाए होज्जा ५-१७, यावत् अथवा-एक शर्कराप्रभा में, दो वालुकाप्रभा में २, अथवा एक शर्करामभा में, दो धूमप्रभा में ३, अथवा एक शर्कराप्रभा में, दो तमः प्रभा में ४, अथवा एक नैरयिक शर्कराप्रभा में और दो नैरयिक अधः सप्तमी में ५ उत्पन्न हो जाते हैं-इस प्रकार ५ ये और पहिले के १२ सय मिलकर १७ विकल्प हो जाते हैं। (अहवा-दो सकरप्पभाए, एगे वालुयप्पभाए होजा, जाव अहवा दो सकरप्पभाए एगे अहे सत्तमाए होजा २२) अथवा-दो नैरयिक शर्कराप्रभामें उत्पन्न हो जाते हैं और एक नैरयिक बालुकाप्रभा में उत्पन्न हो जाता है १, अथवा दो नैरयिक शर्कराप्रभा में उत्पन्न हो जाते हैं और एक नैरधिक पङ्कप्रभा में उत्पन्न हो जाता है २, अथवा-दो नैरयिक शर्कराप्रभा में उत्पन्न हो जाते हैं और एक नैरयिक धूमप्रभा में उत्पन्न हो जाता है ३, अथवा दो नैरयिक शर्कराप्रभा में उत्पन्न हो जाते हैं और एक नैरयिक तमः प्रभा में उत्पन्न हो जाता है.४, अथवा-दो नैरयिक शर्कराप्रभा में उत्पन्न हो जाते हैं શર્કરા પ્રભામાં અને બે પંકપ્રભામાં ઉત્પન્ન થાય છે. (૧૫) અથવા એક શકરપ્રભામાં અને બે ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૧૬) અથવા એક શકે. રામભામાં એને બે તમામભામાં ઉત્પન્ન થાય છે. (૧૭) અથવા એક શર્કરાप्रक्षामा मन मे नीय सातमी न२४i Gurन थाय छे. ( अहवा दो सक्करप्पभाए, एगे वालुयप्पभाए हाज्जा, जाव अवा दो सक्करप्पभाए एगे अहे सत्तमाए होज्जा२२) अथवा (१८) शशलामा भने से पालामा ઉત્પન્ન થાય છે. (૧૯) અથવા બે શર્કરા પ્રભામાં અને એક પંકપ્રભામાં ઉત્પન્ન થાય છે. (૨૦) અથવા બે શર્કરામભામાં અને એક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૨૧) અથવા બે શર્કરામભામાં અને એક તમ પભામાં ઉત્પન્ન થાય છે. (રર) અથવા બે શર્કરા પ્રભામાં અને એક નીચે તમસ્તમપ્રભા નામની સાતમી
श्री. भगवती सूत्र : ८