Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
जाव अहवा एगे रयणप्पभाए, दो अहेसत्तमाए होज्जा' अथवा त्रयाणां मध्ये एको नैरथिको रत्नप्रभायां भवति, द्वौ नैरयिकौ शर्करामभायां भवतः १ । यावत्अथवा एको नैरयिको रत्नप्रभायाम्, द्वौ नैरयिकौ वालुकाप्रभायाम् २ । अथवा एको नैरथिको रत्नप्रभायाम्, द्वौ नैरथिको पङ्कप्रभायाम् ३। अथवा एको नैरयिको रत्नप्रभायाम्, द्वौ नैरथिको धूमप्रभायात्, ४, अथवा एको नैरथिको रत्नप्रभा - याम्, द्वौ नैरथिकौतमायाम् ५, अथवा एकोनैरथिको रत्नप्रभायाम् द्वौ नैरथिको अधः सप्तम्यां भवतः ६, ' अहवा दो रयणप्पभाए, एगे सकरप्पभाए होज्जा, जात्र अहवा दोरयणपभाए एगे अहेस समाए होज्जा' अहवा द्वौ नैरयिकौ रत्नप्रभायां
४०
""
"
रत्नप्रभा में भी उत्पन्न होते हैं या यावत् अधः सप्तमी में भी उत्पन्न होते हैं ७ | " अहवा एगे रयणप्पभाए दो मक्करप्पभाए होजा० १ अथवा - एक नारक नैरयिक भवग्रहण करता हुआ रत्नप्रभा में उत्पन्न हो सकता है और दो नारक शर्कशप्रभा में उत्पन्न हो सकता है १, अथवा - एक नैरयिक रत्नप्रभा में उत्पन्न हो सकता है और दो नैरयिक वालुकाप्रभा में उत्पन्न हो सकते हैं अथवा एक नैरयिक रत्नप्रभा में और दो नैरयिक पङ्कप्रभा में उत्पन्न हो सकते हैं ३, अथवा एक नैरयिक रत्नप्रभा में और दो नैरयिक धूमप्रभामें उत्पन्न हो सकते हैं ४, अथवा - एक नैरयिक रत्नप्रभा में और दो नैरयिक तमः प्रभा में उत्पन्न हो सकते हैं (५) अथवा - एक नैरयिक रत्नप्रभा में उत्पन्न हो सकना है और दो नैरयिक अधः सप्तमी में उत्पन्न हो सकते हैं ६, ( अहवा दो रयणप्पभाए, एगे सक्करप्पभाए होजा जाव अहवा दो रयणपभाए
પ્રભામાં પણ ઉત્પન્ન થાય છે અને સાતમી નરક પર્યન્તની નરકમાં પશુ ઉત્પન્ન થાય છે. આ રીતે ૭ અસયેાગી વિકલ્પા અને છે. હવે દ્વિકસ’ચેાગી विदयो १२वामां आवे हे - ( अहवा एगे रयणप्पभाए, दो सकरप्पभाए होज्जा १ ) (१) अथवा नैरथिङ लवश्रणु उरता ऋणु नारामांना थे नार રત્નપ્રભામાં ઉત્પન્ન થાય છે અને એ નારકા શર્કરાપ્રભામાં ઉત્પન્ન થાય છે (૨) અથવા એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને એ નારકા વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને એ નારક પ`કપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને એ નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા એક રત્નપ્રભામાં અને બે તમપ્રસામાં ઉત્પન્ન એક રત્નપ્રભામાં અને એ નીચે સાતમી તમસ્તમ નરકમાં ઉત્પન્ન થાય છે.
થાય છે (૬) અથવા
( अहवा दो रयणप्पभाए, एगे सकरपभाए होज्जा, जाव अहवा दो एयण
શ્રી ભગવતી સૂત્ર : ૮