Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ममेयचन्द्रिका टीका श. ३. उ.१ बलीन्द्रऋद्धिविषये वायुभूतेः प्रश्नः ६१
छाया-ततः स तृतीयो गौत्तमो वायुभूतिरनगारो द्वितीयेन गौतमेन अग्निभूतिनाम्ना अनगारेण सार्ध यत्रैव श्रमणो भगवान महावीरः, यावत् पर्युपासीन: एवमवादीत-यदि खलु भदन्त ! चमरः असुरेन्द्रः, असुरराजः एवंमहद्धिकः, यावत्-एतावच्च प्रभु विकुर्वितुम्, बलिभगवन् ! वैरोचनेन्द्रः, वैरोचनराजः किंमहर्दिकः, यावत्-कियच्च प्रभु विकुर्वितुम् ? गौतम ! बलिर्वैरोचनेन्द्रः, वैरोचनराजो महद्धिकः, यावत्-महानुभागः, स तत्र त्रिंशतां भवनावासशतसहस्राणाम् , 'तएणं से तच्चे गोयमे वाउभूई अणगारे' इत्यादि ।
सूत्रार्थ-(तएणं) इसके बाद (से तच्चे गोयमे वाउभई अणगारे) वे तीसरे गौतम वायुभूति अनगार (दोच्चेणं गोयमेणं अग्गिभूईणामेणं अणगारेणं सद्धि) द्वितीय गौतम अग्निभूति अनगार के साथ (जेणेव समणे भगवं महावीरे) जहां श्रमण भगवान् महावीर विराजमान थे (जाव पज्जुवासमाणे एवं वयासी) वहां गये वहां जाकर उन्होंने यावत् पर्युपासना करते हुए श्रमण भगवान् महावीर प्रभु से इस प्रकार कहा (जह णं भंते! चमरे असुरिंदे असुरराया एवं महिडीए जाव एवइयं च णं पभू विकुवित्तए) हे भदन्त ! असुरेन्द्र असुरराज चमर यदि इस प्रकारकी महाऋद्धि वाला है
और इतनी बढी चढो विकुर्वणा करने की शक्ति से युक्त है तो (घलीणं भंते! वइरोयणिंदे वइरोयणराया केमहिड्डीए जाव केवइयं च णं पमू विकुवित्तए ?) हे भदन्त ! वैरोचनेन्द्र वैरोचनराज बलि कितनी बड़ी समृद्धिवाला है यावत् वह कितनी बडी विकुर्वणा करने "तए णं तच्चे गोयमे वाउभई अणगारे" त्यादि साथ-त्या२ माह (से तच्चे गोयमे वाउभूई अणगारे) ते श्रीकन गौतम पायमति मा२ (दोच्चेणं गोयमेणं अग्गिभूईणामेणं अणगरेणं सद्धिं) मी गौतम अनभूति मारनी साथै (जेणेव समणे भगवौं महावीरे) न्यi श्रभा मापान महावीर विमान ॥ त्यो यi. (जाव पज्जुवासमाणे एवं वयासी) त्यां न पर्युपासना पतनी समस्त विधि रीने तेभले या प्रमाणे पूछयु (जइणं भंते चमरे असुरिंदे असुरराया एवं महिडीए जाव एवतियं च णं पभू विकुश्चित्तए હે ભદન્ત જે અસુરેન્દ્ર અસુરરાજ ચમર આટલી બધી મહા રુદ્ધિવાળો અને આટલી wधी वि तिवाणा छ. तो (बलीणं भंते वइरोयणिदे वइरोयणराया के महिडीए जाव केवइयं च णं पभू विकुन्चित्तए) के महन्त वैशयनेन्द्र वैरायन રાજ બલિ કેટલી ભારે સમૃદ્ધિ આદિથી સુકત છે? તે કેવી વિમુર્વણા શક્તિ ધરાવે છે?
श्री भगवती सूत्र : 3