Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे कञ्चाकलय्य तृतीयो गणधरो वायुभूतिरनगारो भगवन्तं महावीरं प्रणम्य अग्निभूतेरभिमुखञ्चागत्य तमपि नमस्कृत्य च तद्वचनाश्रद्धानजनितमपराधं भूयोभूयः क्षमापयति सविनयमिति मूत्राशयः ॥ ६ ॥
मूलम्-तए णं से तच्चे गोयमे वायुभूती अणगारे दोच्चे णं गोयमेणं अग्निभूइणामेणं अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे; जाव-पज्जुवासमाणे एवं वयासी-जइणं भंते ! चमरे असुरिंदे; असुरराया एवं महिड्डीए; जाव-एवतियं च णं पभू विकुवित्तए; बली णं भंते ! वइरोयणिदे; वइरोयणराया केमहिड्डीए; जाव केवइयं च णं पभू विकुवित्तए ? गोयमा ! बलीणं वइरोयणिदे, वइरोयणराया महिड्डीए; जाव-महाणुभागे, सेणं तत्थ तीसाए भवणावाससयसहस्साणं; सडीए सामाणियसाहस्सीणं; सेसं जहा-चमरस्स तहा बलिस्स वि यवं नवरं सातिरेगं केवलकप्पं जंब्रद्दीवं भाणियवं; सेसं तं चेव निरवसेसणेयत्वं नवरं नाणत्तं जाणियत्वं भवणेहि सामाणिएहिं य सेवं भंते ! सेवं भंते ! त्ति तच्चे गोयमे वायुभूई जावविहरइ ॥सू०७॥ श्रद्धा के विषयभूत बनाकर और उन्हें प्रमाणिक मान कर तृतीय गणधर वायुभूति अनगारने श्रमण भगवान् महावीर को नमस्कार किया और बाद में फिर वे जहां अग्निभूति विराजमान थे वहाँ उनके समक्ष गये। वहां उन्हें वन्दना नमस्कार कर के उन के वचन की अश्रद्धा जनित अपने अपराध की बार २ बडे ही विनम्रभावसे क्षमा याचना को । इस प्रकार से इस सूत्र का आशय है ॥ सू० ७ ॥
સંપૂર્ણ શ્રદ્ધા ઉપજી તેમનાં કથનને પ્રમાણભૂત માનીને તેમણે તેને સત્ય અને યથાર્થ માન્યું. ત્યાર બાદ મહાવીર પ્રભુને વંદણ નમસ્કાર કરીને તેઓ ત્યાંથી અગ્નિભૂતિ અણગાર પાસેગયાં. ત્યાં જઈને તેમણે તેમને વંદણું નમસ્કાર કર્યા. અને તેમના વચનમાં શ્રદ્ધા ન મૂકવાના અપરાધ માટે તેમણે વિનમ્ર ભાવથી વારંવાર તેમની ક્ષમા યાચી. એ સૂ ૬ છે
શ્રી ભગવતી સૂત્ર : ૩