Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
Catalog link: https://jainqq.org/explore/023482/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ මමමමමමගම මෙමෙ මමui මමමමම්ම මමමමමමමමමද්‍ය S ॥श्रीः ॥ हरि दास संस्कृत ग्रन्थ मा लास मा ख्यकाशीसंस्कृतसीरिजपुस्तकमालायाः छन्दःशास्त्रविभागे (१) प्रथमपुष्पम् । A6000000000000000000.dedevocercadopoo800000000000000000000 भट्टकेदारप्रणीतः वृत्तरत्नाकरः भट्टनारायणभट्टीयव्याख्यासहितः । सम्पादकनिर्मितविषमस्थलटिप्पणोपेतः । श्रुतबोधच्छन्दोमञ्जरीसुवृत्ततिलकैश्च समेतः। धर्मशास्त्रशास्त्रिणा 'साधोलालरिसर्च' वृत्तिभाजा वरकलोपाख्य वैद्यनाथशास्त्रिणा भूमिकादिभिः सम्भूष्य सुसम्पादितः । प्रकाशक:जयकृष्णदास-हरिदास गुप्तःचौखम्बा संस्कृत सीरीज आफिस, विद्याविलास प्रेस-गोपालमंदिर के उत्तर फाटक, बनारस सिटी। १९८४ राजशासनानुरोधेन सर्वधिकाराः प्रकाशकेन स्वायत्तीकृताः। ളാൽ നിന്റെ ala Page #2 -------------------------------------------------------------------------- ________________ RECRamanapapapapapdate . c o m KASHI-SANSKRIT-SERIES (HARIDAS SANSKRIT GRANTHAMĀLĀ) 55 ( Chhanda Shāstra Section No. I.) 00000000 THE VRTTA RATNĀKARA By BHATTA KEDĀRA Berovocarea . Registered According to Act XXV. of 1867. ( All Rights Reserved. ) corecacao abroadorearea veread ores de reconocidos with a Commentary of Bhatta Narayana Bhatta With S'rutabodha, Chhandomañjarī and Suvrtta tilaka. rararararararararararararararararararararararararararararararararacleCo Edited with Introduction and Notes by Vaidyanātha S'āstrī Varakale, Sadholal Research Scholar, Sanskrit College, Benares. PRINTED, PUBLISHED & SOLD BY Pai Krishna Das Hari Das Gupta The Chowkhamba Sanskrit Series Office, Vidya Vilas Press, North of Gopal Mandir Benares City. 1927. Percorrendo DOCE DECORADO VOO DODO Page #3 -------------------------------------------------------------------------- ________________ 1 2 .3 Agents: Luzac & co, Booksellers, LONDON. Otto Harrassowitz, Leipzig: GERMANY. The Oriental Book-supplying Agency, POONA Page #4 -------------------------------------------------------------------------- ________________ POPOSPORDISPOScariasporabey ॥श्रीः॥ हरिदास संस्कृत ग्रन्थ मा लासमा ख्यकाशीसंस्कृतसीरिजपुस्तकमालायाः छन्दःशास्त्रधिभागे (१) प्रथमपुष्पम् । kết veo Crovesve voyeoreoeoebeoreovercovebyeoreovebrecheoreovebyebyebyeo CẮTrebyebyebyebyeoreovacebookbook भट्टकेदारप्रणीतः वृत्तरत्नाकरः भट्टनारायणभट्टीयव्याख्यासहितः । सम्पादकनिर्मितविषमस्थलटिप्पणोपेतः ।। श्रुतबोधच्छन्दोमञ्जरीसुवृत्ततिलकैश्च समेतः। మgreeapapaparacaecreadedeccaaaaaaaaaaaaaaaaaaaaededecoraeaeaemaerance धर्मशास्त्रशास्त्रिणा 'साधोलालरिसर्च' वृत्तिभाजा वरकलोपाख्य वैद्यनाथशास्त्रिणा भूमिकादिभिः सम्भूष्य सुसम्पादितः । प्रकाशक:जयकृष्णदास-हरिदास गुप्तःचौखम्बा संस्कृत सीरीज आफिस, विद्याविलास प्रेस-गोपालमंदिर के उत्तर फाटक, बनारस सिटी। - - १९८४ राजशासनानुरोधेन सर्वेधिकाराः प्रकाशकेन स्वायत्तीकृताः । Sergebrererererererererea motoren erresia crearea roca Page #5 --------------------------------------------------------------------------  Page #6 -------------------------------------------------------------------------- ________________ अत्र पुस्तके सङ्कलितानां विषयाणां ग्रन्थानां च नामानि। १० -- 000000000000सं० नाम । १ भूमिका। १-४. २ सटीकसटिप्पणवृत्तरत्नाकरविषयसूची। ५-१४. ३ वृत्तरत्नाकरः । ( मूलम्) . १५-२६ . ४ सटीकसटिप्पणो वृत्तरत्नाकरः। १-१६८. ५ वृत्तरत्नाकरकारिकासूची। १६९-१७६. ६ वृत्तरत्नाकरे प्रमाणत्वेनोपन्यस्तानां ग्रन्थाना ग्रन्थकर्तृणां च नामानि । १७७. ७ वृत्तरत्नाकरटीकायां प्रमाणत्वेनोपन्यस्तानां प्रन्थानां ग्र. . न्थकर्तृणां च नामानि । १७७-१७८. वृत्तरत्नाकरटीकायां प्रमाणत्वेन उदाहरणत्वेन प्रत्युदाहरणत्वेन चोपन्यस्तानां पद्यानामकारादिवर्णा- . ऽनुक्रमसूची। सटीकवृत्तरत्नाकरे समुपात्तानां छन्दसामकारादिवर्णाऽनुक्रमसूचीपत्रम् । १८७-१९६. १० वृत्तरत्नाकरटिप्पणे समुपात्तानां ग्रन्थानां ग्रन्थ. कर्तृणां च नामानि । १९७-१९८. ११ वृत्तरत्नाकरटिप्पणे समुपात्तानां पद्यानामकारादिवर्णा__ऽनुक्रमसूची। १९९-२०६. १२ श्रुतबोधः। २०७-२१२. १३ छन्दोमञ्जरी। । २१३-२४५. १४ सुवृत्ततिलकम् । २४६-२६६. १७९-१८६. Page #7 --------------------------------------------------------------------------  Page #8 -------------------------------------------------------------------------- ________________ भूमिका। इह खलु दुःखबहुले संसारे निरन्तरं निरतिशयं सुखं परिमागमा. णानां जनानां सुखोपलब्ध्युपायबोधनाय परादिरूपेण भगवती श्रुतिः प्रादुर्बभूव । सा च साङ्गोपाङ्गा सरहस्या सावधानं निषेविता कामधेनुः रिव सर्वमभिलषितं पूरयतीति विदितमिदं विपश्चिदपश्चिमानाम् । अक्षरात्मिका सा अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इत्यादिलक्षणलक्षिता निखिलसंसारमूलरूपिणी निरन्तरमानन्दाभिलाषिभिः सेवनीया सेविता सेव्यते सेविष्यते च । सहृदयहृदयनिवासिनी ललितपदा नानाऽलङ्कारैरलङ्कृता तैस्तैः सहृदयहृदयसंवेदिनीभिर्भावभङ्गीभिरश्चिता सुवृत्तशालिनी रुचिरवर्णवती नवरससम्भृता अमृता. ऽऽत्मकला कविवदनारविन्दावतीर्णा सा कं न खलु सचेतसमानन्दयति। अत एव सहृदयशिरोमणिभिर्मम्मटाचार्य: काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये। सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे॥ इत्यादीन्यस्याः प्रयोजनान्युक्तानि । गद्यपद्यभेदेन द्विविधा हि सा। तत्र पद्यशालिनी सा छन्दःशास्त्रज्ञानमन्तरा न निषेवितुं शक्यते इति तदवश्यं शेयम् । ऋगात्मिका सा च पद्यशालिन्येवेति तनिषेवणाय छन्दःशास्त्रज्ञानमपेक्ष्यते इत्यपि विदितं विदुषाम् । अत एव छन्दसा भगवत्याः श्रुत्याः "छन्दः पादौ तु वेदस्य” इत्यादिभिस्तत्र तत्र पादत्वं प्रतिपादितम् । त्रैवर्णिकानामेव च वेदाऽध्ययनेऽधिकारः । स च वेदः साङ्ग एवाधीतः समुपकरोति । वेदाङ्गानि च षट् शिक्षादीनि । तथा च शिक्षायाम् छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ॥ ... . . शिक्षा घ्राणं तु वेदस्य मुख व्याकरणं स्मृतम् ।। तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ इति । .. ' अत एव च्छन्दसामपरिक्षाने प्रत्यवायः श्रयते । तथा च श्रुतिः- "यो ह वा अविदितार्षेयच्छन्दोदैवतविनियोगेन ब्राह्मणेन मन्त्रेण या Page #9 -------------------------------------------------------------------------- ________________ भूमिका । जयति वाऽध्यापयति वा स स्थाणुं वर्च्छति गर्ने वा पद्यते प्रमीयते वा पापीयान् भवति यातयामान्यस्य च्छन्दांसि भवन्ति" इति । एवं च त्रैवर्णिकानां छन्दोज्ञानं नितरामपेक्षितमिति सिद्धम् । तदितरेषामपि लौकिकव्यवहारोपयोगाय छन्दोज्ञानमपेक्ष्यते। यथा वेदवाणी पद्यात्मिका तथा लोकवाण्यपि पचवती भवति । तस्मात् सर्वेषां छन्दो मानमपेक्षितमित्यपि सिद्धम् । अत एव छन्दःशास्त्रे लौकिकवैदिकभेदेन वैविध्यं पिङ्गलादिभिः प्रतिपादितम् । इदमेव मनसि विभाव्य अद्यावधि बहुभिश्छन्दःशास्त्रविद्भिः प्रणीताश्छन्दोग्रन्थास्तत्र तत्र विलसन्ति । छन्दःशास्त्रं शिवादिक्रमेणाऽत्र समायातमिति श्रूयते । तथा हि यादवप्रकाशाऽभिधायां छन्दःसूत्रटीकायाम्छन्दोज्ञानमिदं भवाद्भगवतो लेभे सुराणां पति स्तस्माद्दुश्च्यवनस्ततः सुरगुरुर्माण्डव्यनामा ततः ॥ माण्डव्यादपि सैतवस्तत ऋषिर्यास्कस्ततः पिङ्गल..... स्तस्येदं यशसा गुरोर्भुवि धृतं प्राप्याऽस्मदाद्यैः कृतम् ॥ इति । यत् किमपि वा भवतु परमिदानी छन्दोग्रन्थेषु सर्वप्रथमतया पिङ्गलमुनिप्रणीतः सूत्रामा छन्दोग्रन्थः समुपादीयते । तन्मूलभूताश्चाऽन्ये सर्वेऽपि च्छन्दोग्रन्थाः। पिङ्गलमुनिना हि निजपूर्वजच्छन्दःशास्त्रप्रणेतृणां काश्यपसैतवादीनां स्वप्रन्थे समुल्लिखितानि नामानि, परमिदानीं न तेषां केषामपि कोऽपि निबन्धः समुपलभ्यते। पिङ्गलसूत्रेषु च बहयष्टीका अपि सन्ति । तत्र हलायुधभट्टप्रणीता मृतसञ्जीवन्यभिधा टीका सर्वतो लब्ध. प्रचार साम्प्रतं बहुशो मुद्रिता सर्वजनसुलभैव । छन्दोग्रन्थेषु च केचि. केवललक्षणबोधका निबन्धाः सूत्रादयः केचित् केवललक्ष्यबोधका वृत्त्या. दय इति विचार्य तत्र भवता महनीयकीर्तिना महामहिमशालिना छन्दोममन केदारभट्टेन सहैव लक्ष्यलक्षणप्रतिपादकः अल्पायासेन च छन्दोमा नाय वृत्तरत्नाकरनामा निबन्धः प्राणायि । वैदिकच्छन्दःसु त्रैवर्णिकमा. प्राणामेवाऽधिकारात् लौकिकच्छन्दःसु च सर्वेषामधिकारात् वैदिकच्छन्दोनिरूपणं विहाय लौकिकच्छन्दसामेवात्र निरूपणं कृतम्। सोऽयं वृत्तर नाकरः सर्वेष्वपि छन्दोनिबन्धेषु सातिशयं लब्धप्रचारः सर्वत्रेदानीं सटीको निष्टीकश्च बहुवारं मुद्रितः पठनपाठनादिषु मुख्यतया समाद्रियमाणस्तत्र तत्र परीक्षापाठ्यग्रन्थत्वेनाऽपि निर्धारितः सर्वत्रैव लभ्यते। अत एवाऽस्य पञ्चविंशत्यधिकाष्टीकाः श्रयन्ते । अनेनैवाऽस्य लोकोपकारित्वमनुमातुं शक्यते । समुपलभ्यमानटीकासु भट्टनारायणभट्टप्रणीता टीकैवाऽनतिवि. स्तुततयाऽनत्यल्पतया च प्रन्थरहस्यं यथावत् सरलतयाऽवबोधयन्ती Page #10 -------------------------------------------------------------------------- ________________ भूमिका। विद्यार्थिनामतीवोपकारिणीति विदुषां विदितमेव । परमद्यावधि मुम्बा निर्णयसागरयन्त्रालये एव साऽप्येकवारमेव मुद्रिता बहुभिरनुपलभ्यमामा श्रीयुत बाबूजयकृष्णदासगुप्तमहाशयाऽनुरोधात्साम्प्रतं सम्मुद्रय प्र. काश्यते । टीकायां चास्यां सर्वाङ्गपरिपूर्णायामपि उदाहरणान्तरप्रतिपादनमात्ररहितायामुक्तमहाशयप्रार्थनया तत्त्रुटिपूत्यै उदाहरणान्तराणि निरूप्य तत्र तत्रविषमस्थलेषु सुविशदं टिप्पणं विलिख्य यथामति परिशोन्याच प्रन्थोऽयं छन्दःशाखजिज्ञासूनां तद्विदां च करकमलेषूपायनीक्रियते। तमेत प्रन्यं निरीक्ष्य स्वाभिलषितं प्राप्य सफलयिष्यन्ति मत्परिश्रमं तत्रभवन्तो भवन्त इति बाट समाशासे । तथा च मुम्बय्यां मुद्रितपुस्तके प्रन्थत्रयमा. सीत्। तदर्थमत्राऽपि श्रुतबोधच्छन्दोमञ्जर्यावपि संशोध्य सन्निवेशिते। किं व प्रसिद्धवृत्तानां कस्मिन् कस्मिन् रसे कुत्र कुत्र वा कस्य छन्दलोब्यवः हारःसमुचितो भवतीत्यादिनिरूपकं लघतमं निबन्धं विद्यार्थिजनोपकारक महाकविक्षेमेन्द्रकृतं 'सुवृत्ततिलक' नाम छन्दोनिबन्धमत्रान्ते न्यवेशयम् । एतत्पुस्तके प्राचीनपुस्तके ( निर्णयसागरमुद्रिते) च किं तारतम्यं, द्वयोरपि कतरदुत्तममित्यत्र न बहुलेखनाऽपेक्षा। भवतु । अत्र संशोध्य सम्मुद्रिते पुस्तके निवेशितानां ग्रन्थादीनां सूची मुखपृष्ठाऽनन्तरं । सन्निवेशिताऽस्तीति तत्तत एवाऽवगन्तव्यम् । _ 'वृत्तरत्नाकर' भट्टकेदारप्रणीतः । सोऽयं केदारभट्टः काश्यपसगोत्रः शैवशास्त्रवेत्ता महाविद्वान् पव्येकात्मजः इति वृत्तरत्नाकरप्रारम्भान्ति. मपद्यादवसीयते । एतस्य देशकालादिविषये चाऽस्य पुस्तकस्य यथाऽध. सरं प्रकाशयिष्यमाणे 'परिचये विचारयिष्यते । टीकाकर्ता च श्रीनारायणभट्टः काशीवासी महाविद्वान् महातपस्वी. नानानिबन्धप्रणेता जगद्गुरुपदभाक् काशीविश्वेश्वरसंस्थापकः प्रथम पूजासम्मानसम्मानितः कमलाकरभट्टनीलकण्ठभट्टादीनां पूर्वपुरुषो रामेश्वरभट्टात्मजो विश्वामित्रसगोत्रो महाराष्ट्रब्राह्मण इति सुप्रसिद्धम्। प्रकृतग्रन्थनिर्माणकालः स्वपूर्वपुरुषचतुष्टयनामानि स्वगोत्रं च प्रन्थान्ते ग्रन्थकāव प्रतिपादितं "भट्टश्रीनागनाथात्" इत्यादिना । एतद्विषयकमपि सविस्तरं यथाऽवसरं प्रकाशयिष्यत ऐतिह्यम् । श्रुतबोधकर्ता कालिदासः । कोऽयं कालिदासो रघुवंशादिप्रणेतैवाय. माहोस्विदन्य इत्यपि यथाऽवसरं विचारयिष्यते। छन्दोमअरीकर्ता च गङ्गादासः। वैद्यगोपालदाससन्तोषाम्बातनयः इति ग्रन्थत एवाऽवधार्यते । कालादिविषये यथाऽवसरं विचारयिष्यते । सुवृत्ततिलकप्रणेता क्षेमेन्द्रो महाकविरतिप्रसिद्धः काश्मीरदेशाऽभि Page #11 -------------------------------------------------------------------------- ________________ भूमिका | जन इत्यादि सर्व सुप्रसिद्धम् । विस्तरेण च प्रकाशयिष्यते यथाऽवसरम् । एवं सुपरिष्कृत्य संशोध्य सम्मुद्रय प्रकाशितोऽयं ग्रन्थः साधुरसाधुर्वेति परीक्षका गुणग्राहिण एव विचारयन्तु । अहं तु - 'आपरितोषा - द्विदुषां न साधु मन्ये प्रयोगविज्ञानम्' इत्येव मन्ये । अन्ते च निजबहुधनव्ययमूरीकृत्याऽपि विद्यार्थिजनोपकाराय प्राचीनग्रन्थरत्नप्रकाशनैकतत्पराय श्रीयुत बाबू जयकृष्णदास गुप्त महाशयाय प्रकृतग्रन्थरत्नप्रकाशन विनिमये आशीर्वादमन्तरा किं प्रदेयमिति तमनेकाभिराशीर्भिः संयोज्य, ग्रन्थस्यैतस्यैताद्गशरीत्या मुद्रणे प्रदत्तसमुत्साहान् माननीय पं० गोपीनाथ कविराज एम० ए० ( प्रिन्सिपल गवर्नमेन्ट संस्कृत कॉलेज बनारस ) महोदयान् नूतननिर्मितोदाहरणप्रदानादिना सः मुत्साहवर्धनेन च सविशेषं साहाय्यमाचरतः साहित्याचार्य खिस्तेश्रोनारायणशास्त्रिमहोदयांश्चाऽभिनन्द्य तथैव प्रकृतग्रन्थमुद्रणे प्रदत्तसमुत्साहान् पूज्यवर - साहित्योपाध्याय एम्० ए० पं० बटुकनाथशर्ममहोदयानभिनन्द्य साञ्जलिबन्धं परमेशमभिवन्द्य विरमामि लेखादस्मादिति शम् । काशी सं-१९८४ प्रार्थयितावरकलोपाख्यः वैद्यनाथशास्त्री Page #12 -------------------------------------------------------------------------- ________________ सटीकसटिप्पणवृत्तरत्नाकरस्य विषयसूची । सं० विषयाः । प्रथमाध्याये १ मङ्गलाचरणम् । ( टी० ) २ टीकाकर्तुः परिचयः । ( टी० ) ३ मङ्गलाचरणम् । ( मू० ) ४ अनुबन्धचतुष्टयनिरूपणम् । ५ ग्रन्थप्रतिपाद्यनिरूपणम् । ६ ग्रन्थपरिमाणनिरूपणम् । ७ छन्दःशास्त्रमूलभूतगण निरूपणम् । ८ मादिगणानां देवतादिनिरूपणम् । ९ गणयुगफलादिनिरूपणम् । (टी०) १० वर्णशुद्धिकथनम् । ( टी० ) ११ मात्राच्छन्दः सुपयुक्तगणनिरूपणम् । १२ गुरुलघुनिरूपणम् । १३ पादान्तस्थविषये वृत्तिकारमतप्रदर्शनम् । ( टी० ) १४ वृत्तिकारमतखण्डनपूर्वकमुदाहरण प्रदर्शनपूर्वकं स्वमतेन ( टी० ) वर्णानां गौरवलाघवव्यवस्था । १५ गुरुलघुलेखन रीतिकथनम् | १६ मतान्तरे गुरुलघुलेखनप्रकारकथनम् । १७ संयोगपरस्य गुरुत्वे क्वचिदपवादः । १८ तत्रैवोदाहरणप्रदर्शनम् । १९ आर्यासु पादव्यवस्थाऽभावं वदतां वृत्तिकृतां मतख: ण्डनम् । ( टी० ) २० पादान्तवर्णविषये मतान्तरखण्डनपुरः सरं 'अप्रस्तुतस्याSपि अर्थतो बुद्धिस्थस्य लघोरेव गुरुता विकल्प्यते' इति स्वमतस्थापनं तदुपोद्बलनाय वृत्तिकारमतप्रदर्शन( टी० ) २१ लाघवगौरवविषयक सिद्धान्त प्रदर्शकस्वीयसङ्घ्रहश्लोकः । ( डी० ) च । ( टी० ) ( टिप्पण ) • पृ० === m m 30 g w99 99 ३ ३ ८ १० १० ११ Page #13 -------------------------------------------------------------------------- ________________ विषयसूची। सं० विषयाः। २२ अपादान्तस्थस्य लघोः प्रहशवादी दृश्यमानलघुत्वनिरूपणम् । (टी०) २३ अत्रैव विषये सरस्वतीकण्ठाभरणमतप्रदर्शनम् । ( टी०) ११ २४ तदनुकूलमहाकाव्यपरिदृश्यमानोदाहरणप्रदर्शनम् । (टी०) ११ २५ अतीवप्रयत्ने गुरुतैव भवतीत्युदाहरणप्रदर्शनपुरस्सरं प्रतिपादनम्। (टी० ) २६ प्राकृतादौ वर्णविशेषाणां स्थलविशेषेषु च विभाषागुरुत्व निरूपणं तदुदाहरणप्रदर्शनं च। (टी०) १२ २७ प्राकृतादौ त्वरितपाठेन दीर्घादीनां लघुत्वं द्वयोस्त्रयाणां वा वर्णानां त्वरितपाठेन एकवर्णत्वं भवतीति कथनम्। ( टी० ) १२ । २८ अध्यादिशब्दानां तत्तत्सङ्ख्याबोधकत्वं, पद्यचतुर्थाश___स्य पादत्वं यतेविच्छेदसंशत्वं च । २९ यतिनियमस्थाननिरूपणम् । (टी०) ३० तदर्थ बहुविधोदाहरणप्रत्युदाहरणनिरूपणम् । (टी०) १४-१७. ३१ अन्तादिवद्भावविषये वृत्तिकारवयासु पूर्वापरकथनविरो धप्रदर्शनेन तन्मतखण्डनम् । (टी.) ३२ अनुक्कयतिकेपि श्रुतिसौख्याय यतिः कार्येति निरूपणं ___ तत्र कविकल्पलतामतप्रदर्शनम्। (टी० ) ३३ शुक्लाम्बरादिमते पादान्त एव यतिरिति कथनम् । (टी०) १७ ३४ भरतादीनां मते यतेरभाव एवेति कथनं तदनुकूलोदाहरण प्रदर्शनं च। . (टी० ) ३५ मतद्वयेऽपि स्वस्याऽसम्मतिसूचनम्। (टी०) ८ ३६ यतेवृत्तस्वरूपाभावत्वकथनं तदर्थ तदुपोद्वलनाय वामनमतप्रदर्शनम्। (टी०) ३७ युगादिसशाकथनम् । ३८ पद्यपदार्थनिरूपणम् । (टी०) ३९ समासमादिसंशाकथनम्। ४० तद्विवरणम् । ४१ षड्विंशतिजातिनिरूपणम् । ४२ दण्डेकसंज्ञाकथनम्। ४३ शेषाणां गाथात्वकथनम् । ४४ षड्विंशतिजातीनो नामोदिकथनम् । ४५ अप्रिमाभ्यायनिरूपणीयविषयकथनम् । Page #14 -------------------------------------------------------------------------- ________________ विषयसूची | सं० विषयाः । द्वितीयाध्याये - १ आर्यालक्षणम् । २ आर्यासु यतिनिरूपणं तदर्थं छन्दोमाणिक्योक्तिप्रामाण्य प्रदर्शनम् । ( टी० ) ३ स्वकृत व्याख्यानस्य सूत्रानुग्रह हेतुप्रदर्शन पुरःसरं - सामञ्जस्यप्रदर्शनं तदर्थं क्षेत्रराजोकिप्रामाण्यप्रदर्शनं छन्दोमाणिक्योक्तिसङ्गतिप्रदर्शनं च । ( टी० ) ४ आर्याभेदसङ्ख्या विवेचनम् । ( टी० ) ५ आर्योद्दिष्टकथनम् । ( . टी० ) ६ आर्यानष्टकथनम् । ( टी० ) ७ आर्याभेदानां विपुलात्वादिकथनम् । ८ चपलालक्षणकथनं तदभेद निरूपणं । ९ मुखचपलालक्षणम् । १० जघनचपलालक्षणम् । ११ गीतिलक्षणम् । १२ उपगीतिलक्षणम् । १३ उद्गीतिलक्षणम् । १४ आर्यागीतिलक्षणम् । १५ व्याख्यात्रन्तरकृतव्याख्य खण्डनम् । १६ आर्याणामशीतिप्रकारत्वकथनम् । १७ छन्दोविचित्युक्तैकादशभेदकथनं तदुदाहरण प्रदर्शनं च । १८ वैतालीयलक्षणं तद्भेदकथनं च । १९ औपच्छन्दसिकलक्षणम् । २० आपातलिकालक्षणम् । ( टी० ) २१ दक्षिणान्तिकालक्षणम् । २२ उदीच्यवृतिलक्षणं तद्भेदाश्च । २३ प्राच्यवृत्तिलक्षणं तद्भेदाश्च । २४ प्रवृत्त केलक्षणम् । २५ अवरान्तिकालक्षणम् । २६ चारुहासिनीलक्षणम् । २७ दक्षिणान्तिकान्तरोदाहरणम् । ( टी० ) ( टी० ) ( टी० ) ( टी० ) ( टी० ) ( टी० ) पृ० &&&& २४ २४ २५ २५ २७ २८ २९ ३० ३० ३१ ર ३३ ३४ ३४ ३५ ३६ ३६ ३८ ૨૮ ३९ ३६ ४१ ४१. ४१ : ४२. G Page #15 -------------------------------------------------------------------------- ________________ . सं० विषयाः । २८ उत्तरान्तिकोदाहरणम् । २९ उपपातलिकोदाहरणम् । . ३० आपातलिकौपच्छन्दसिकनिरूपणम् । ३१ वलक्षणं तद्भेदाश्च । ३२ पथ्यावक्त लक्षणम् । ३३ विपरीत पथ्यावक्तुलक्षणम् । विषयसूची । ३४ चपलाव कुलक्षणम् । ३५ युग्मविपुलालक्षणम् । ( टी० ) ( टी० ) ( टी० ) निरूपणं च । ( टी० ) ३७ अखिलेष्वपि पादेषु सप्तमो लघुर्भवतीति सैतवमतकथनं तदुभेदाश्च । & xxx 3% % % % ( टी० ) ४६ सविपुलायाः कविप्रयोगाभावादभावकथनम् । ४७ अन्येषां मतेन 'युयुत्सेनेव' इत्यादीनां चपलापथ्यावक्कादिसंज्ञा भवतीति कथनम् । ( टी० ) ४८ वृत्तिकम्मते तद्भेदसङ्ख्याकथनम् । ४९ अन्येषां मतकथनम् । पृ० ४२ ४३ ५० सङ्कीर्णविपुलावकथनं तदुदाहरणप्रदर्शनं च । ५१ सर्वेष्वपि भेदेषु चतुर्थवर्णस्य गुरुता भवतीति साम्प्रदायि कमतकथनम् । ३ ४३ ४४ ३६ 'एकस्यैव युग्मविपुला इति पथ्या इति च संज्ञाद्वय विकल्पः' इति स्वसिद्धान्तस्थापनं तदर्थं वृत्तिकृन्मतप्रदर्शनं तद्भेद ४४ ४५ ४५ ४५ ३८ भविपुलाकथनम् । ३९ रविपुलाकथनम् । ४० नविपुलाकथनम् । ४१ तविपुलाकथनम् । ४१ म यविपुल कथनम् । ( टी० ) ४३ अत्र भविपुलादिषु पादचतुष्केऽपि तत्तद्गुणयोगस्य सत्त्वं वदतां मतेन यत्रैकस्मिन्द्रयोर्वा तत्तद्गुणयोगस्तत्रासां परस्परसंसर्गेणाऽन्येऽपि भेदा भवन्तीति मतनिरूपणम् | ( टी० ) ४६ ४४ अत्र विषये वृत्तिकृम्मतप्रदर्शनम् । ( टी० ) ४६ ४५ भविपुलादीनां जातिव्यक्ति पक्षयोरुदाहरण. निरूपणम् । ४६ ४६ ४६ દ ४६ ४६ ४७ ४८ ४ ૮ ४८. ૪૮ ४८ Page #16 -------------------------------------------------------------------------- ________________ विषयसूची। . सं० विषयाः। ५२ अचलधृतिलक्षणम् । ५३ मात्रासमकलक्षणम्। ५४ सर्वेषु मात्रासमेषु सममात्रा परेण युक्ता न कार्येति साम्प्र. दायिकमतकथनम् । (टी०) ५५ तभेदकथनम्। (टी०) ५६ विश्लोकलक्षणम् । ५७ 'विश्लोकःपञ्चमा' इति सूत्राभिप्रायकथनम् । (टी० ) ५८ तदुदाहरणतभेदकथनम्। (टी) ५९ वानवासिकालक्षणम् ६० 'द्वादशश्च' इति सूत्राभिप्रायकथनम् : ६१ तदुदाहरणतभेदकथनम् । ६२ चित्रालक्षणं तभेदसङ्ख्याकथनम्। (टी०) ६३ उपचित्रालक्षणम् । ६४ अष्टकलानन्तरं गुरूलघुयगणा भवन्तीति जयदेवमत. कथनम् । तद्भेदकसङ्ख्याकथनम्। (टी०) . ६५ पादाकुलकलक्षणम् । ६६ व्याख्यात्रन्तरकृतव्याख्याप्रदर्शनं तत्र च स्वसिद्धान्ततदुदाहरणतत्प्रमाणप्रदर्शनं च । (टी०) ६७ पादाकुलकभेदकसङ्ख्याकथनम् । ६८ गुरुलघुमात्रावर्णादिज्ञानोपायकथनम् । ६९ तस्यैवोदाहरणप्रदर्शनपुरःसरं निरूपणम्। (टी०) ५४ ७० शिखालक्षणम्। ७१ खञ्जालक्षणम् । ७२ खनाविषये वृत्तरत्नाकरकारसूत्रकारयोः परस्परं मतविरोधपरिहारः। (टी०) ५६ ७३ अनङ्गक्रीडालक्षणम् । ७४ पिङ्गलमतेऽनङ्गक्रीडायाः सौम्येति नामाऽस्तीतिकथनम् । (टी०) ५७ ७५ अनङ्गक्रीडाया एव व्यत्यस्तार्धतायां ज्योतिःसंज्ञा भवती तिकथनं तदुदाहरणप्रदर्शनं द्वयोरनयोः सामान्यतः शि. खासंज्ञा पैङ्गले कथितेति कथनं च। (टी०) ५७ ७६ अतिरुचिरालक्षणम् । Page #17 -------------------------------------------------------------------------- ________________ विषयसूची । सं० विषयाः । ७७ अतिरुचिराया एव पैङ्गले चूलिकेतिसंज्ञा 'चूलिकैकोम' इतिसूत्रस्थ पाठद्रयस्याप्यर्थकथनपूर्वकं पक्षाऽन्तरे मूलानुकोदाहरणस्य प्रदर्शनं च । तृतीयाध्याये ( टी० ) १ उक्तानिरूपणम् । २ सुप्रतिष्ठान्तानां पञ्चानां जातीनां सूत्रानुक्तत्वेन निर्मूलस्यमाशङ्क्य तत्परिहारकथनं तस्य समूलत्वस्थापन च । ३ अत्युक्तानिरूपणम् । ४ मध्यानिरूपणम् । ५ प्रतिष्ठानिरूपणम् । ६ गायत्रीभेदलक्षणानि । ७ उष्णिग्भेदलक्षणानि । ५८ ५८ २१ मूलानुक्तजगतीभेदानां केषांचिलक्षणानि । ( टी० ) २२ अतिजगती मेदलक्षणानि । ५९ ५९ ५९ ६० ६०-६१. ६१ ६२ ६२-६४. ८ उष्णिग्भेदेषु हंसमालादीनां छन्दोन्तराणां लक्षणानि । ९ अनुष्टुभेदलक्षणानि । १० समानिकाप्रमाणिकावितानेषु गुरुलघुनियमः केषांचिन्मतेस्ति तन्मतप्रदर्शनं तदनुकूलोदाहरणप्रदर्शनं तत्राऽरुचि - मुत्पाद्य स्वमतप्रदर्शनं तत्स्थापनाय सूत्रकारवृत्तिकारमतप्रदर्शनं च । ६५ ११ अनुष्टुभ मूलाऽनुक च्छन्दोऽन्तरलक्षणकथनम् । ( टी०) ६४ १२ बृहतीभेदलक्षणानि । १३ डिभेदलक्षणानि । १४ त्रिष्टुम्भेदलक्षणानि । १५ उपजातित्वं कुत्र भवति ? तद्भेदनामानि तदुदाहरणानि तेषां पौर्वापर्यविचारश्च । ( टिप्पण ) ६४-६५. ६५-६७. ६७ ६८-७१. ७१-७३. ( टी० ) १६ उपजातिलक्षणं सोदाहरणम् । १७ स्वागतारथोद्धतोद्भवोपजातिनिरूपणं, तद्भेदास्तदुदाहरणं उपजातिपदार्थविवेचनं मतान्तरखण्डनं च । ( टिप्पण ) १८ त्रिष्टुभेदलक्षणानि । १९ मूलानुकत्रिष्टुम्भेदानां केषांचिल्लक्षणानि । ( टी० ) २० जगतीभेदलक्षणानि । ७२-७३. ७३-७७. ७७ ७८-८७. ૮૭ Page #18 -------------------------------------------------------------------------- ________________ विषयसूची। ९२ सं० विषयाः । २३ मूलाऽनुक्तातिजगतीभेदानां केषांचिल्लक्षणानि । (टी० ) २४ शक्वरीभेदलक्षणानि । ९०-९२० २५ मूलानुक्तशक्वरीभेदानां केषांचिल्लक्षणानि । ( टी.) २६ अतिशक्वरीभेदलक्षणानि । ९३-९४. २७ मूलानुक्तातिशक्वरीभेदानां केषांचिल्लक्षणानि । २८ अष्टिभेदानां लक्षणानि । २९ मूलाऽनुक्ताऽष्टिभेदानां केषांचिल्लक्षणानि । (टी०) ३० अत्यष्टिभेदलक्षणानि । ९६-९८. ३१ मूलानुक्तात्यऽष्टिभेदानां केषांचिल्लक्षणानि । (टी.) ३२ धृतिभेदलक्षणम् । ३३ मूलाऽनुक्तधृतिभेदानां केषांचिल्लक्षणानि । (टी०) ३४ अतिधृतिभेदलक्षणम् । ३५ मूलानुक्ताऽतिधृतिभेदानां केषांचिल्लक्षणानि । ( टी० ) १०० ३६ कृतिभेदलक्षणानि । ३७ मूलानुक्तकृतिभेदलक्षणम् । (टी.) . १०१ ३८ प्रकृतिभेदलक्षणम्। ३९ मूलानुक्तप्रकृतिभेदलक्षणम्। ( टी० ) ४० आकृतिभेदलक्षणम् । (टी.) १०१ ४१ मूलानुक्ताकृतिभेदलक्षणम् । ४२ विकृतिभेदलक्षणम् । ४३ सङ्घतिभेदलक्षणम् । ४४ अतिकृतिभेदलक्षणम् । ४५ उत्कृतिभेदलक्षणम् । ४६ चण्डवृष्टिप्रपातदण्डककथनम् । ४७ रातमाण्डव्यव्यतिरिक्तपिङ्गलादिमते 'वण्डवृष्टिप्रपात' इति ___संज्ञाऽस्य दण्डकस्येति कथमम् । (टी०) १०५ ४८ अर्णवादिदण्डकलक्षणम् । १०५ ४९ पञ्चदशदण्डकनामकथनं तत्र सोदाहरणं रीतिप्रद र्शनं च। (टी०) ५० प्रचितकदण्डकलक्षणम् । ५१ मूलानुक्तदण्डकान्तरलक्षणानि। १०२ १०२ १०३ १०४ १०४ १०५ Page #19 -------------------------------------------------------------------------- ________________ १२ विषयसूची। सं० विषयाः। चतुर्थाऽध्याये१ अर्धसमवृत्तभेदलक्षणानि। १०७-११२. २ मूलानुक्तार्धसमवृत्तभेदलक्षणानि। (टी.) ३ अर्धसमपदार्थविचारः। (टिप्पण) ११३-११४. पञ्चमाऽध्याये१ विषमवृत्तभेदलक्षणानि। . ११४-११६. २ अमृतधाराविषये वृत्तिकारमतेन विरोधमुद्भाव्य सूत्रकार मतस्यानुकूल्यप्रदर्शनपुरःसरं वृत्तरत्नाकरकारोक्तिसङ्गतिः प्रदर्शनम्। (टी०) ११७ ३ प्रत्यापीडोदाहरणप्रदर्शनम्। (टी०) ११७ ४ विषमवृत्तभेदलक्षणानि। ११८-११२. ५ अनुक्तच्छन्दसां विषमाक्षरपादादीनां च गाथात्वकथनम् । १२३ ६ ‘वृत्यादिग्रन्थपर्यालोचनया कियतीनां गाथानामुदाहरण प्रदर्शनपुरःसरं लक्षणनिरूपणम् । (टो० ) १२३-१२६. ७ महाराष्ट्रादिभाषास्थपद्योदाहरणकथनम् । ( टी० ) १२६-१२७. ८ प्राकृतच्छन्दःसु गाथाप्रकरणम् । (टी० ) १२७-१२९. ९ दोहानिरूपणम । (टी०) १२९.१३०. १० उत्कष्टानिरूपणम् । । (टी०) १२० ११ रोलाप्रकरणम्। (टी०) १२ गन्धाप्रकरणम् । . (टी०) १३ चतुष्पदाप्रकरणम् । (टी.) १४ घत्ताप्रकरणम् । (टी.) १३२ . १५ धत्तानन्दप्रकरणम्। (टी०) १३२ १६ षट्पदप्रकरणम् । (टी.) १३३-१३५. १७ पज्झटिकाप्रकरणम्। (टी०) ११५ १८ अलिल्लिहप्रकरणम्। (टी) १३६ १९ नवपदप्रकरणम्। (टी.) । २० पद्मावतीप्रकरणम्। (टी० ) २१ कुण्डलिकाप्रकरणम्। (टी.) २२ मदनान्तकप्रकरणम् । (टी०). . १३८ २३ द्विपदीप्रकरणम् । (टी.) १३१ १३६ Page #20 -------------------------------------------------------------------------- ________________ विषयसूची। १३९ १३९ १४० सं० विषयाः। २४ खञ्जाप्रकरणम्। (टी०) २५ शिखाप्रकरणम्। (टी० ) २६ मालाप्रकरणम्। (टी.) २७ चूलिकाप्रकरणम्। (टी० ) २८ सौराष्ट्राप्रकरणम्। (टी०) ३१ काहलिप्रकरणम् । (टी०) ३० मधुभारतप्रकरणम्। (टी०) ३१ आभीरप्रकरणम्। (टी.) ३२ दण्डकाहलप्रकरणम् । (टी०) १४१ ३३ दीपकप्रकरणम्। (टी०) ३४ सिहावलोकप्रकरणम् । (टी.) १४१ षष्ठाऽध्याये१ प्रस्तारादिषट्प्रत्ययकथनम् । १४२ २ प्रस्ताररीतिकथनम् । १४२ ३ उदाहरणप्रदर्शनपुरःसरं समवृत्तप्रस्तारनिरूपणम् । (टी०) १४३ . ४ अर्धसमप्रस्तारः। (टी०.) १४४ विषमप्रस्तारः। (टी०) १४५ ६ मात्राप्रस्तारः। (टी०). ७ नष्टनिरूपणम्। ८ सोदाहरणं समनष्ट । (टी०) १४७ ९ अर्धसमनष्टम् । (टी०) १४७ १० विषमनष्टम् । (टी०) १४८ ११ मात्रानष्टनिरूपणम्। (टी०) १४९ १२ उहिष्टप्रकरणम् । १४९ १३ सोदाहरणं समोहिष्टम् । ( टी०). १४ अर्धसमोहिटम् । (टी०) १५ विषमोहिटम् । (टी० ) १५० १६ सूत्रोक्कोहिष्टप्रकारकथनम्। (टी०) १७ मात्रोद्दिष्टम् । (टी) १८ एकद्यादिलगक्रियाकथनम्। १५१ १९ सोदाहरणं समलगक्रियाकथनम् । (टी०) . २० अर्धसमलगक्रियाकथनम्। (टी०) १४ १५० १५१ १४२ १५५ Page #21 -------------------------------------------------------------------------- ________________ १४ । विषयसूची । १५५ १५५ १५५ १५७ सं० विषयाः। २१ विषमलगक्रियाकथनम् । (टो०) २२ सहश्लोकः। . ( टी० ) २३ भास्कराचार्योकलगक्रियाप्रकारः। (टी) २४ सूत्रकारोक्तलगक्रियाप्रकारः। (टो०) (मेरुप्रस्तारः) २५ पताकाप्रस्तारः। (टो) २६ मात्रामेरुप्रस्तारः। (टी.) २७ मात्राखण्डमेरुः। (टी.) २८ सङ्ख्यानिरूपणम् । २९ मात्रामर्कटीकथनम् । ( टिप्पण) ३० वर्णमर्कटोकथनम् । (टिप्पण) ३१ सूत्रोक्तसङ्ख्यानप्रकारः। (टी.') ३२ अध्वयोगकथनम् । ३३ वृत्तरत्नाकरसमाप्तिनिरूपणम् । ३४ टीकाकर्तृपूर्वपुरुषपरिचयः। (टो०) ३५ टीकाकर्तृपरिचयः। (टो०) ३६ सजनप्रार्थना । (टी०) ३७ टीकानिर्माणकालनिरूपणम् । (टी०) ३८ टीकासमाप्तिः । (टी०) १५७ १६१ १६२ १६३ १६३ १६५ १६७ १६८ Page #22 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ केदार भट्टप्रणीतः वृत्तरत्नाकरः प्रथमोऽध्यायः । सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माऽच्युताऽचितम् ॥ गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ॥ १ ॥ वेदाऽर्थशैवशास्त्रज्ञः पव्येकोऽभूद्ध द्विजोत्तमः ॥ तस्य पुत्रोऽस्ति केदारः शिवपादाऽर्चने रतः ||२|| तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् ॥ वृत्तरत्नाकरं नाम बालानां सुखसिद्धये ॥ ३ ॥ पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा ॥ मात्रावर्णविभेदेन छन्दस्तदिह कथ्यते ॥ ४ ॥ षडध्यायनिबद्धस्य च्छन्दसाऽस्य परिस्फुटम् ॥ प्रमाणमपि विज्ञेयं षत्रिंशदधिकं शतम् ॥ ५ ॥ म्यरस्त जम्नगैर्लान्तैरेभिर्दशभिरक्षरैः ॥ समस्तं वाङ्मयं व्याप्तं त्रेलोक्यमिव विष्णुना ॥ ६॥ सवगुर्मो मुखान्तर्लो यरावन्तगलौ सतौ ॥ मध्याद्यौ उभौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥ ७ ॥ ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः ॥ गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥ ८ ॥ सानुस्वारो विसर्गान्तो दोर्घो युक्तपरश्च यः ॥ वा पादान्ते त्वसौ ग्वका ज्ञेयोऽन्यो मात्रिको लुजुः ॥ ९ ॥ पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः ॥ पुरः स्थितेन तेन स्याल्लघुताऽपि क्वचिद् गुरोः ॥ १० ॥ तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि ॥ अपव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति ॥ ११ ॥ अब्धिभूतरसादोनां ज्ञेयाः संज्ञास्तु लोकतः ॥ ज्ञेयः पादश्चतुर्थांशो यतिविच्छेदसंज्ञितः ॥ १२ ॥ Page #23 -------------------------------------------------------------------------- ________________ १६ वृत्तरत्नाकरे युक्समं विषमं चायुस्थानं सद्भिर्निगद्यते ॥ सममर्धसमं वृत्तं विषमं च तथापरम् ॥ १३ ॥ अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ॥ तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ १४ ॥ प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् ॥ द्वितीयस्तुर्यवद्दत्तं तदर्धसममुच्यते ॥ १५ ॥ यस्य पादचतुष्केsपि लक्ष्म भिन्नं परस्परम् ॥ तदाहुर्विषमं वृत्तं छन्दः शास्त्रविशारदाः ॥ १६ ॥ आरभ्यैकाक्षरात्पादादेकैकाक्षरवद्धितैः ॥ पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम् ॥ १७ ॥ तदूर्ध्व चण्डवृष्टादिदण्डकाः परिकीर्तिताः ॥ शेषं गाथास्त्रिभिः षभिश्चरणैश्चोपलक्षिताः ॥ १८ ॥ उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका ॥ गायत्र्युष्णिगनुष्टुप् च बृहती पङ्किरेव च ॥ १९ ॥ त्रिष्टुप् च जगती चैव तथाऽतिजगती मता ॥ शकवरी साऽतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते ॥ २० ॥ धृतिश्चाऽतिधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥ विकृतिः सङ्कृतिश्चैव तथाऽतिकृतिरुत्कृतिः ॥ २१ ॥ इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् ॥ लक्षणं सर्ववृत्तानां मात्रावृत्ताऽनुपूर्वकम् ॥ २२ ॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ज्ञा भिधानो नाम प्रथमोऽध्यायः ॥ द्वितीयोऽध्यायः । ****** लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ॥ षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ १ ॥ षष्ठे द्वितीयलात्परके न्ले मुखलाश्च सयतिपदनियमः ॥ चरमेऽर्थे पञ्चमके तस्मादिह भवति, षष्ठो लः ॥ २ ॥ त्रिवंशकेषु पादो दलयोराधेषु दृश्यते यस्याः ॥ पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥ ३ ॥ Page #24 -------------------------------------------------------------------------- ________________ ! द्वितीयोऽध्यायः । सैलध्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः ॥ यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ ४ ॥ उभयार्धयोर्जकारौ द्वितीयतुय गमध्यगौ यस्याः || चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥ ५ ॥ आद्यं दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः ॥ शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ ६ ॥ प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ।। लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७ ॥ आर्याप्रथमोदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ॥ दलयोः कृतयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः ॥ ८ ॥ आर्याद्वितीयकेऽर्धे यद् गदितं लक्षणं तत्स्यात् ॥ यद्युभयोरपि दलयोरुपगीति तां मुनिर्ऋते ॥ ९ ॥ आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ॥ सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदस संयुक्ता ॥ १० ॥ आर्यापूर्वार्ध यदि गुरुणैकेनाधिकेन निधने युक्तम् ॥ इतरत्तद्वन्निखिलं भवति यदीयमर्द्धमुदितार्यागीतिः ॥ ११ ॥ षड् विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ॥ न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥ १२ ॥ पर्यन्ते यौं तथैव शेषमौपच्छन्दसिकं सुधीभिरुतम् ॥ १३ ॥ आपातलिका कथितेयं भाद् गुरुकावथ पूर्ववदन्यत् ॥ तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥ उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः ॥ पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ १७ ॥ यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ १८ ॥ अस्य युग्म रचिताऽपरान्तिका ॥ १९ ॥ अयुग्भवा चारुहासिनी ॥ २० ॥ १४ ॥ १५ ॥ १६ ॥ ari नाद्यान्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् ॥ २१ ॥ युजोर्जेन सरिद्भर्तुः पथ्या वक्त्रं प्रकीर्तितम् ॥ २२ ॥ ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥ २३ ॥ चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशेः ॥ २४ ॥ यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता ॥ २५ ॥ सैतस्याऽखिलेष्वपि ॥ २६ ॥ भेनाधितो भाद्विपुला ॥ २७ ॥ 1 १७ Page #25 -------------------------------------------------------------------------- ________________ वृत्तरत्नाकरे इत्थमन्या रश्चतुर्थात् ॥ २८ ॥ नोऽम्बुधेश्चेन्नविपुला ॥ २९ ॥ तोऽब्धेस्तपूर्वान्या भवेत् ॥ ३० ॥ द्विगुणितवसुलघुरचलधृतिरिति ॥ ३१ ॥ मात्रासमकं नवमो ल्गान्तम् ॥ ३२ ॥ जो न्लावथाम्बुधेविश्लोकः ॥ ३३॥ तयुगलाद्वानवासिका स्यात् ॥ ३४॥ बाणाष्टनवसु यदि लश्चित्रा ॥ ३५ ॥ उपचित्रा नवमे परयुक्ते ॥ ३६॥ यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् ॥ 'अनियतवृत्तपरिमाणयुक्तं प्रथितं जगत्सु पादाकुलकम् ॥ ३७॥ वृत्तस्य ला विना वर्णर्गा वर्णा गुरुभिस्तथा ॥ गुरवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ ३८ ॥ शिखिगुणितदशलघरचितमपगतलघयगलमपरमिदमखिलम् ॥ सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥ ३९॥ विनिमयविनिहितशकल कलितपदविततिविरचितगुणनिचया ॥ श्रुतिसुखकृदियमपि जगति त्रि . जशिर उपगतवति सति भवति खजा ॥ ४० ॥ अष्टावधे गा द्यभ्यस्ता यस्याः साऽनङ्गक्रीडोक्ता ॥ दलमपरपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥४१॥ त्रिगुणनवलघुरवसितिगुरुरिति दलयुगकृततनुरतिरुचिरा ॥ ४२ ॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे द्वितीयोऽध्यायः ! तृतीयोऽध्यायः। गुः श्रीः॥ १॥ गौ स्त्री ॥२॥ मो नारी॥३॥ रो मृगी ॥४॥ Page #26 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । ६ ॥ ९ ॥ ११ ॥ गौ केत्कन्या ॥ ५ ॥ भ्गौ गिति पङ्किः ॥ त्यौ स्तस्तनुमध्या ॥ ७ ॥ शशिवदना न्यौ ॥ ८ ॥ विद्युल्लेखा मो मः ॥ त्सौ चेद्वसुमती ॥ १०॥ म्सौ गः स्यान्मदलेखा ॥ भौगिति चित्रपदा गः ॥ १२ ॥ मोमो गो गो विद्युन्माला ॥ १३ ॥ माणवकं भात्तलगाः ॥ १४ ॥ नौ गौ हंसरुतमेतत् ॥ १५ ॥ ज समानिका गलौ च ॥ १६ ॥ प्रमाणिका जरौ लगौ ॥ १७ ॥ वितानमाभ्यां यदन्यत् ॥ १८ ॥ रान्नसाविह हलमुखी ॥ १९ ॥ भुजगशिशुभृता नौ मः ॥ २० ॥ सौ जगौ शुद्धविराडिदं मतम् ॥ २१ ॥ नौ जगौ चेति पणवनामकम् ॥ २२ ॥ जौं रगो मयूरसारिणी स्यात् ॥ ३३ ॥ मौ सगयुक्तौ रुक्मवतीयम् ॥ २४ ॥ मत्ता ज्ञेया मभसगयुक्ता ॥ २५ ॥ नरजगैर्भवेन्मनोरमा ॥ २६ ॥ जौ जो गुरुणेयमुपस्थिता ॥ २७ ॥ स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ २८ ॥ उपेन्द्रवज्रा जतजास्ततो गौ ॥ २९ ॥ अनन्तरोदीरितलक्ष्मभाजौ ॥ पादौ यदीयावुपजातयस्ताः ॥ ३० ॥ इत्थं किलान्यास्वपि मिश्रितासु ॥ स्मरन्ति जातिष्विदमेव नाम ॥ ३१ ॥ नजजलगैर्गदिता सुमुखी ॥ ३२ ॥ दोधकवृत्तमिदं भभभाद् गौ ॥ ३३ ॥ शालिन्युक्ता स्तौ तगौ गोऽब्धिलौकैः ॥ ३४ ॥ वातोर्मीयं कथिता म्भौ तगौ गः ॥ ३५ ॥ ४ १९ Page #27 -------------------------------------------------------------------------- ________________ २० वृत्तरत्नाकरे बाणरसैः स्याद्भतनगगैः श्रीः ॥ ३६ ॥ म्भौ लौ गः स्याद् भ्रमरविलसितम् ॥ ३७ ॥ रान्नराविह रथोद्धता लगौ ॥ ३८ ॥ स्वागतेति रनभाद् गुरुयुग्मम् ॥ ३९ ॥ ननसगगुरुरचिता वृन्ता ॥ ४० ॥ ननरल गुरुभिश्च भद्रिका ॥ ४१ ॥ • श्येनिका रजौ रलौ गुरुर्यदा ॥ ४२ ॥ मौक्तिकमाला यदि भतनाद् गौ ॥ ४३ ॥ उपस्थितमिदं ज्सौ ताद् कारौ 11 88 11 चन्द्रव निगदन्ति रनभसैः ॥ ४५ ॥ जतौ तु वंशस्थमुदीरितं जरौ ॥ ४६ ॥ स्यादिन्द्रवंशा ततजै रसंयुतैः ॥ ४७ ॥ इह तोटकमम्बुधिसैः प्रथितम् ॥ ४८ ॥ द्रुतविलम्बितमाह नभौ भरौ ॥ ४९ ॥ मुनिशरविरतिन म्यौ पुटोऽयम् ॥ ५० ॥ प्रमुदितवदना भवेन्नौ च रौ ॥ ५१ ॥ नसहितौ न्यौ कुसुमविचित्रा ॥ ५२ ॥ रसैर्जसजसा जलोद्धतगतिः ॥ ५३ ॥ चतुर्जगणं वद मौक्तिकदाम ॥ ५४ ॥ भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः ॥ ५५ ॥ रैश्चतुर्भिर्युता त्रग्विणी सम्मता ॥ ५६ ॥ भुवि भवेन्नभजरैः प्रियम्वदा ॥ ५७ ॥ त्यौ त्यौ मणिमाला च्छिन्ना गुहवक्त्रैः ॥ ५८ ॥ धीरैरभाणि ललिता तभौ जरौ ॥ ५९ ॥ प्रमिताक्षरा सजससैरुदिता ॥ ६० ॥ ननभरसहिता महितोज्ज्वला ॥ ६१ ॥ पञ्चाश्वैरिछना वैश्वदेवी ममौ यौ ॥ ६२ ॥ अब्ध्यष्टाभिर्जलधरमाला म्भौ स्मौ ॥ ६३ ॥ इह नवमालिका नजभयैः 1: EATA || 18 || स्वरशरविरतिर्ननौ रौ प्रभा ॥ ६५ ॥ भवति नजावथ मालती जरौ ॥ ६६ ॥ जभौ जरौ वदति पञ्चचामरम् ॥ ६७ ॥ अभिनवतामरसं, नअजाद्यः ॥ ६८ ॥ Page #28 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । तुरगरसयतिनौं ततौ गः क्षमा ॥ ६९ ॥ म्नौ नौ गस्त्रिदशयतिः प्रहर्षिणीयम् ॥ ७० ॥ चतुर्ग्रहरतिरुचिरा जभस्जगाः ॥ ७१ ॥ वेदै रन्धेतौ यसगा मत्तमयूरम् ॥ ७२ ॥ (उपस्थितमिदं सौ सौ सगुरुकं चेत् )॥ ७३ ॥ सजसा जगौ भवति मजुभाषिणी ॥ ७४ ॥ ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥ ७५ ॥ म्तौ सौ गावक्षग्रहविरतिरसम्बाधा ॥ ७६ ॥ ननरसलघुगैः स्वरैरपराजिता ॥ ७७॥ . ननभनलघुगैः प्रहरणकलिता ॥ ७८ ॥ उक्ता वसन्ततिलका तभजा जगौ गः॥ ७९ ॥ सिंहोनतेयमुदिता मुनिकाश्यपेन ॥ ८ ॥ उद्धर्षिणीयमुदिता मुनिसैतवेन ॥ ८१ ॥ इन्दुवदना भजसनः सगुरुयुग्मैः ॥ ८२ ॥ द्विःसप्तच्छिदलोला मसौम्भौ गौ चरणे चेत् ॥ ८३ ॥ द्विहतहयलघुरथ गिति शशिकला ॥ ८४ ॥ स्रगिति भवति रसनवकयतिरियम् ॥ ८५ ॥ वसुहययतिरिह मणिगुणनिकरः ॥ ८६ ॥ ननमयययुतेयं मालिनी भोगिलोकः ॥ ८७ ॥ भवति नजौ भजौ सहितौ प्रभद्रकम् ॥ ८८ ॥ सजना नयौ शरदशयतिरियमेला ॥ ८९ ॥ भ्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा !। ९० ॥ भ्रत्रिनगैः स्वरात्खमृषभगजविलसितम् ॥ ९१ ॥ नजभजरैः सदा भवति वाणिनी गयुक्तः ॥ ९२ ॥ रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी ।। ९३ ॥ जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ ९४ ।। दिङमुनि वंशपत्रपतितं भरनभनलगैः ।। ९५ ॥ रसयुगहयैन्सौ म्रौ स्लो गो यदा हरिणी तदा ॥९६ ॥ मन्दाक्रान्ता जलधिषडगैम्भौं नतो ताद् गुरू चेत् ।। ९७ ॥ हयदशभिर्नजौ भजजला गुरु नर्कुटकम् ॥ ९८ ॥ मुनिगुहकार्णवैः कृतयति वद कोकिलकम् ।। ९९ ॥ स्याद् भूतवश्वैः कुसुमितलतावेल्लिता म्तो नयौ यौ ॥ १० ॥ सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ १०१॥ Page #29 -------------------------------------------------------------------------- ________________ वृत्तरत्नाकरेझेया सप्ताश्वषड्भिर्मरभनय. युता म्लो गः सुवदना ॥ १०२ ॥ त्री रजो गलौ भवेदिहेदशेन लक्षणेन वृत्तनाम ॥ १०३ ।। नम्नैर्यानां त्रयेण त्रिमुनि यतियुता स्रग्धरा कीर्तितेयम् ॥ १४ ॥ भ्रौ नरना रनावथ गुरुर्दिगर्क- . विरमं हि भद्रकमिति ॥ १०५॥ पदिह नजौ भजो भ्जभलगा स्तदश्वललितं हरार्कयतिमत् ।। १०६ ॥ मत्ताक्रीडा मौ नौ नौ नल्गिति भवति वसुशरदशयतियुता ॥ १०७॥ भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी १०८॥ क्रौञ्चपदा मौ स्भौ ननना न्गा. विषुशरवसुमुनिविरतिरिह भवेत् ॥ १०९ । वस्वोशाश्वच्छेदोपेतं ममतनयुगनर सलगैर्भुगङ्गविजृम्भितम् ॥ ११० ।। मो नाः षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥ १११ ।। यदि ह नयुगलं ततः सप्तरेफा स्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः ।। ११२ ।। प्रतिवरणविवृद्धरेफाः स्युरार्णव व्यालजीमूतलीलाकरोद्दामशङ्खादयः ।। ११३ ॥ प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ ११४ ।। इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे तृतीयोऽध्यायः ।। erana Page #30 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः। चतुर्थोऽध्यायः। विषमे यदि सौ सलगा दले भौ युजि भाद् गुरुकावुपचित्रम् ॥१॥ भत्रयमोजगतं गुरुणी चे. धुजि च नजौ ज्ययुतौ द्रुतमध्या ॥ २ ॥ सयुगात्सगुरू विषमे चे. द्भाविह वेगवती युजि भागौ ॥ ३॥ ओजे तपरौ जरौ गुरुश्चे. मसौ ज्गौग्भद्रविराड़ भवेदनोजे ॥४॥ असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद् गः ॥ ५ ॥ आख्यानको तौ जगुरू ग ओजे . जतावनोजे जगुरू गुरुश्चेत् ॥ ६॥ जतो जगी गो विषमे समे चे. तौ ज्गौ ग एषा विपरीतपूर्वा ॥ ७ ॥ सयुगात्सलघू विषमे गुरु युजि नभौ भरको हरिणप्लुता ॥ ८ । अयुजि ननरला गुरुः समे. न्जमपरवक्त्रमिदं ततो जरौ ॥९॥ अयुजि नयुगरेफतो यकारो युजि च नजो जरगाश्च पुष्पिताग्रा ।। १० ।। वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः। पुष्पिताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ ११ ॥ स्यादयुग्मके रजौ रयौ समे चे जरौ जरौ गुर्यवात्परा मतीयम् ॥ १२ ॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे चतुर्थोऽध्यायः । .............. ...... Page #31 -------------------------------------------------------------------------- ________________ वृत्तरत्नाकरे पञ्चमोऽध्यायः। मुखपादोऽष्टभिर्वणः परे स्युर्मकरालयः क्रमाद् वृद्धैः ।। सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्य तदुदितममलमतिभिः पदचतुरूवाभिधं वृत्तम् ॥ १ ॥ प्रथममुदितवृत्ते विरचितविषमचरणभाजि । गुरुकयुगलनिधन इह सहित आङा लघुविरचितपदविततियतिरिति भवति पीडः ॥२॥ प्रथममितरचरणसमुत्थं श्रयति स यदि लक्ष्म ।। इरतदितरगदितमपि यदि च तुर्य । चरणयुगलकमविकृतमपरमिति कलिका सा॥३। द्विगुरुयुतसकलचरणान्ता मुखचरणगतमनुभवति च तृतीयः॥ अपरमिह हि लक्ष्म प्रकृतमखिलमपि यदिदमनुभवति लवली सा ॥ ४॥ प्रथममधिवसति यदि तुर्य, चरमवरणपदमवसितगुरुयुग्मम् ॥ निखिलमपरमुपरिगतमिति ललितपदयुक्ता,तदिदममृधारा॥५॥ सजसादिमे सलघुको च. नसजगुरुकैरथोद्गता ॥ ज्यध्रिगतभनजला गयुताः सजसा जगौ चरणमेकतः पठेत् ॥ ६॥ . चरणत्रयं व्रजति लक्ष्म यदि सकलमुद्गतागतम् ।। नौं भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥ ७ ॥ नयुगं सकारयुगलंच भवति चरणे तृतीयके ।। तदुदितमुरुमतिभिललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ।। Page #32 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। म्सौ ज्भौ गौ प्रथमाज्रिरेकतः पृथगन्य. त्रितयं सनजरगास्ततो नलौ सः ।। त्रिनपरिकलितजयौ प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥ २॥ नौ पादेऽथ तृतीयके सनौ नसयुक्तौ प्रथमाघ्रिकृतयतिस्तु वर्धमानम् ॥ त्रितयमपरमपि वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम ॥ १० ॥ अस्मिन्नेव तृतीयके यदा तजराः स्युः प्रथमे च विरतिरार्षभं ब्रुवन्ति ॥ तच्छुद्धविराट् पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥ ११ ॥ विषमाक्षरपादं वा पादैरसमं दशधर्मवत् ॥ यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥ १२॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे पञ्चमोऽध्यायः । षष्ठोऽध्यायः । प्रस्तारो नष्टमुद्दिष्टमेकवादिलगक्रिया ॥ सङ्ख्यानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः॥१॥ पादे सर्वगुरावाद्याल्लघु न्यस्य गुरोरधः ।। यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ २॥ ऊने दद्याद् गुरूनेव यावत्सर्वलघुर्भवेत् ॥ प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥३॥ नष्टस्य यो भवेदकस्तस्यार्धे समे च लः ॥ विषमे चैकमाधाय स्यादर्धेऽर्धे गुरुर्भवेत्॥४॥ उहिष्टं द्विगुणानाद्यादुपर्यान्समालिखेत् ॥ लघुस्था ये च तत्राङ्कास्तैः सैकैमिश्रितैर्भवेत् ॥५॥ वर्णान्वृत्तभवान्सकानौत्तराधर्यतः स्थितान् ॥ एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत् ॥ ६॥ Page #33 -------------------------------------------------------------------------- ________________ वृत्तरत्नाकरे उपान्त्यतो निवर्तेत त्यजनकैक मूर्ध्वतः ॥ उपर्याद्यद्गुरोरेकमेकद्वयादिलगक्रिया ॥ ७ ॥ लगक्रियाङ्कसन्दोहे भवेत्सङ्ख्या विमिश्रिते ।। उद्दिष्टासमाहारः सैको वा जनयेदिमाम् ॥ ८ ॥ सङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ॥ वृत्तस्याङ्गलिकी व्याप्तिरधः कुर्याशथाङ्गलिम् ॥ ९ ॥ वंशेऽभूत्कश्यपस्य प्रकटगुणगणः शैव सिद्धान्तवेत्ता विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वार्थबोधे ॥ केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचिशश्छन्दस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्यम् ॥ १० ॥ इति श्रीकेदार भट्टविरचिते वृत्तरत्नाकरे षष्ठोऽध्यायः । २६९ समाप्तश्चायं ग्रन्थः Page #34 -------------------------------------------------------------------------- ________________ श्रीः श्रीनारायणभट्टरचितया व्याख्यया सहितः । वृत्तरत्नाकरः प्रथमोऽध्यायः नत्वा गणेशं वाग्देवीं पिङ्गलं मातरं गुरुम् ॥ अन्यानपि च भाष्यादिकश्छन्दोविशारदान् ॥ श्रीभट्टरामेश्वरसूरिसनुर्नारायणः स्वामनुरुध्य बुद्धिम् ॥ सक्षेपवृत्त्या विवृति सुवृत्तरत्नाकर व्यक्ततया तनोति ॥ विशिष्टशिष्टाऽऽचारमूलभूत “स्वस्ति न इन्द्रो वृद्धश्रवाः” इत्यादिवै. दिकलिङ्गकल्पितश्रुतिप्रमाणकविशिष्टेष्टदेवतानमस्कारजनितनिर्विघ्रतादिः स्वनामकीर्तनपूर्वकं स्वग्रन्थस्य ग्रन्थान्तरैरगतार्थतां च सूचयन् सप्रयोजनं कर्तव्यं सामान्यज्ञानपूर्वकविशेषजिज्ञासुप्रवृत्ति सिद्धयर्थं सामान्यतः प्रतिजानीते सुखेत्यादिश्लोकत्रयेण सुखसन्तानसियर्थ नत्वा ब्रह्माऽच्युतार्चितम् ।। गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ॥१॥ वेदा(१)ऽर्थशैवशास्त्रज्ञः पत्येकोऽभूद्विजोत्तमः ॥ तस्य पुत्रोऽस्ति केदारः शिवपादाऽर्चने रतः ॥२॥ तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् ॥ वृत्तरत्नाकरं नाम बालानां सुखसिद्धये ॥३॥ ब्रह्माऽच्युताभ्यां = विधातृविष्णुभ्याम् । अचितं =पूजितम् । गौर्या पार्वत्या, विनायकेन = गणाधिपेन चोपेतम् । लोकानां चतुर्दशभुवनानां, भूरादीनां सप्तानां वा । शङ्करं सुखकर्तारम् । एवंविधं शङ्करं महादेवम् । सुखसन्तानसिद्ध्यर्थं प्रणामजनिताऽविघ्नतादिसम्भूताऽव्याकुलीभावबुद्धि (१) अत्र पञ्चिकाकारमते 'वेदान्तशैवशास्त्रज्ञः' इति पाठः । Page #35 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेवैभवाढिजनितसुखपरम्पराप्राप्त्यर्थम्। नत्वा, तेन केदारणेदं छन्दः क्रियते इति तृतीयश्लोकेनाऽन्वयः। वेदानामृगाढीनाम् । अर्थम् , शैवशास्त्राणि च रुद्रयामलादीनि जानातीत्येवंविधः पव्ये(२)कसंज्ञो द्विजोत्तमो ब्राह्मणोत्तमोऽभूत् । तस्य पुत्रः केदारनामा शिवचरणारविन्दपूजनतत्परोऽस्ति । लक्ष्येणोदाहरणेन मात्रावर्णाऽन्यतरनियतात्मकेन छन्दसा, लक्षणेन च तन्नियमकथनात्मकेन छन्दसा तदर्भिन्नेन युक्तम् । लक्ष्यमेव लक्षणमिति विग्रहः। वृत्तरत्नानामाकरः खनियंत्र तत् । यद्वा तेषामाकरः समूहो यत्र । आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते । इति विश्वप्रकाशोक्तेः । एतयैवाऽन्वर्थसंज्ञया नाम प्रसिद्धम् । छन्दः तत्प्रतिपादकत्वालक्षितं तच्छास्त्रम् । बालानां = छन्दःशास्त्राऽज्ञानाम् । सुखेनाऽल्पोपायेन सिद्धये छन्दोज्ञानार्थ क्रियते इत्यर्थः। सुखपदस्य प्रथमप्रयोगादेतच्छावयितृणां श्रोतृणां च सुखाऽतिशयः सूचितः। यद्वा बालप्रतिपत्तेःप्रयोजनत्वेऽपि स्वप्रयोजनत्वाऽभावादेतद्ग्रन्थजनितबालव्युत्पत्तिजनितोपकाराऽदृष्टेन जनिष्यमाणस्वर्गादिसुखपरम्परैव स्वेष्टा स्वग्रन्थप्रयोजनत्वेनाऽनेन निर्दिश्यते । ब्रह्मविष्णुगौरीविनायककीर्तनेन च मङ्गलाऽन्तरं तदनु स्मृतिरूपं सचितम् । शङ्करमित्यत्र शंशब्दस्याऽव्ययत्वाद्विभक्त्यन्तत्वाऽभावात् “सुपो धातुप्रातिपदिकयोः” (पा० सू० २४-७१ ) इति न भवति । द्विजोत्तमग्रहणेन च ब्राह्मणकर्तृत्वादेतस्य ग्रन्थस्य श्रवणे दोषाऽभावः सूचितः। लक्ष्येत्यादिना लक्ष्येभ्यः काव्यादिभ्यः केवललक्षणेभ्यश्च सूत्रादिभ्यो भिन्नलक्ष्यलक्षणेभ्यश्च वृत्त्यादिभ्योऽतिशयः सूचितः॥१॥२॥३॥ एवं सामान्यतो ग्रन्थकरणं प्रतिज्ञाय पूर्वाऽऽचार्योक्तिमूलकतया स्वकल्पितताशङ्काजनितश्रोत्रनादरं निराकतुं प्रतिपाद्यमर्थ विशेषतः प्रतिजानीते पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा । मात्रावर्णविभेदेन छन्दस्तदिह कथ्यते ॥४॥ . पिङ्गलेन-सूत्रका श्रादिपदाद्भाष्यकारादिभिश्च । श्राचार्यैरवधेयवचनैः। यल्लौकिकं छन्दो मात्रावर्णविभेदेन इदं मात्राच्छन्दः आर्यादि, इदं वर्णछन्दः समान्यादि, इतिभेदेन । द्विधा-द्विप्रकारमुक्तं तच्छन्दः । इह ग्रन्थे । कथ्यते इत्यर्थः । लौकिकशब्देन वेदवेदाङ्गाऽनधिकारिणा (१) 'पट्येक' इति पाठः पश्चिकायाम् । Page #36 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। मत्रैवर्णिकानामप्यस्मिन् ग्रन्थेऽधिकार इति दर्शयति । वर्णग्रहणेन च "मात्राच्छन्दो, गणच्छन्दः” इति कैश्चिदुक्तो द्वेधा विभागः पराकृतः। तादृशविभागे ोकाक्षराणां श्यादीनामसहाऽऽपत्तेः। वर्णच्छन्दस्त्वेन विभागे च गणच्छन्दसामपि सजहादिति भावः । अन्ये तु गणमात्राऽक्षरच्छन्दस्त्वेन त्रैविध्यमाहुः । यदुक्तम् प्रादौ तावद्गणच्छन्दो मात्राच्छन्दस्ततः परम् । . . . तृतीयमक्षरच्छन्दश्छन्दत्रेधा तु लौकिकम् ॥ इति । ___ गणच्छन्द आर्यादि, मात्राच्छन्दो वैतालीयादि, अक्षरच्छन्दः समान्यादीति । तदप्यनेन पराकृतम् । गणच्छन्दसामपि मात्राच्छन्दःसु सङ्ग्रहात् ॥ ४॥ । अन्यकर्तृकसम्भावितच्छन्दोऽन्तरप्रक्षेपनिक्षेपनिराकरणाय ग्रन्थं परिमाणतः परिच्छिनत्ति षडध्यायनिबद्धस्य च्छन्दसोऽस्य परिस्फुटम् । ..... प्रमाणमपि विज्ञेयं षट्त्रिंशदधिकं शतम् ॥ ५॥ . परि समन्तात्साकल्येन स्फुटं प्रकटं यथा स्यात्तथा षड्भिरध्यायैनिबद्धस्य घटितस्याऽस्य च्छन्दसश्च्छन्दोग्रन्थस्य वृत्तरत्नाकराख्यस्य षट्त्रिंशदधिकं षट्त्रिंशत्सङ्ख्याधिकं द्वात्रिंशदक्षराणामनुष्टुप्छन्दसांश्लोकानां शतं १३६ परिमाणं शेयम् । अनुष्टुपश्लोकपरिमाणमेवात्र गृह्यते । ग्रन्थगणनायां लोके तस्यैव प्रसिद्धत्वात् । एतेनाल्पतरग्रन्थपाठे प्रयासाभावाद्विस्तीर्णभाष्यवृत्त्यादिग्रन्थप्रयासनैरपेक्ष्येणैव प्रसिद्धसकलच्छन्दोज्ञानसिद्धेयुत्पित्सुभिरयमेव ग्रन्थोऽभ्यसनीय इति सूचितम् ॥५ इदानीं सकलवाग्व्यापित्वेन मादीन्गणान्स्तुवलक्षणकथनार्थमुद्विशति म्यरस्तजन्नगैर्लान्तैरेभिर्दशभिरक्षरैः। समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥६॥ - मगण-यगण-रगण-सगण-तगण-जगण-भगण-नगण-गुरुभिर्लान्तैलंघुयुक्तैरेभिर्दशभिर्गणाष्टकगुरुलघुरूपैरक्षरैः समस्तं वाङ्मयं वाग्जालं व्यातम् । अस्तीति शेषः। अत्रोपमा विष्णुना त्रैलोक्यं यथा व्याप्तं तद्वत् । अत्र स्वरोच्चारणं सौकर्यार्थम् । एवमुत्तरत्रापि । वक्ष्यमाणत्र्यक्षरप्रस्तारक्रमोपपन्नक्रमनिर्देशकसूत्रानुरोधेनाऽयं गणक्रम उक्तः सूत्राणि तु “धी श्री स्त्री म्" (पि. सू.२-१) वरा “सा यू”, Page #37 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे(पिं. स.२-२) "का गुहा र", (पिं.स.२-३) “वसुधा स्”, (पिं. स.२-४) "सा ते क्व त्", (पिं. स. २-५) "कदा स ज्', (पिं. सू.२-६) "किं वद भू",(पिं. सू.२-७) "न हसन्”, (पिं. सू.२-८) "ल” (पिं. सू.२-६) "गन्ते” (पिं.स.२-१०) इति ॥ ६॥ क्रमेण गणांलक्षयति सर्वगुर्मो मुखान्तलौं यरावन्तगलौ सतौ। ग्मध्याद्यौ ज्भौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः॥७॥ अत्र छन्दःशास्त्रेऽष्टौ त्रिकास्थ्यतरां गणा भवन्ति । चतुरक्षरा गणा मा भूवन्निति त्रिका इत्युक्तम् । परिमाणे कन् । तानाह–सर्वेति । सर्वे गवो गुरवो यस्मिन्नसौ सर्वगुः । 'नामैकदेशे नामग्रहणम्' इति न्यायेन सुशन्दो गुरुवाची । एवं लशब्दो लघुवाची । एवं सर्वत्र । मो भगणः । सादावन्तमध्ये लो लघुर्ययोस्तौ य-रौ यगण-रगणौ । अन्ते गलौ गुरुलघू ययोस्तौ क्रमेण स-तौ सगण-तगणौ । ग-गुरुमध्य आद्यश्च ययोस्तौ जु-भौ जगण-भगणौ । त्रिलखिलघुनों नगणः। एतेषां प्रस्तारो यथा _मः यः . रः सः तः जः भः नः sss, Iss, sis, us, ss), ISI, su,।।।, एतेषां क्रमनियमच प्रस्तारे प्रकटीभविष्यति। अन्यत्रापि मादीनां स्वरूपमुक्तम् मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुःकथितोऽन्तलघुस्तः ॥ इति । अन्यैस्तु देवताफलस्वरूपाण्येषामुक्तानि मो भूमिस्त्रिगुरुः श्रियं दिशति, यो वृद्धिं जलं चादिलो, ... रोऽग्निमध्यलघुर्विनाशमनिलो देशाटनं सोऽन्त्यगः ॥ तो व्योमान्सलधुर्धनापहरणं, जोऽर्को रुजं मध्यगो, भश्चन्द्रो यश उज्वलं मुखगुरु,नों नाक आयुस्त्रिलः ॥ इति । - इदं च फलं काव्यनायकस्य तत्कतुः पठितुर्वा,यथायोग्यं व्यस्तं समुश्चितं वा शेयम् । यत्र नायकादिभिः प्राचीनो देवतादिः स्वकल्पितो वा तत्र कर्तुः श्रोतृणां चेत्यादि । क्वचित्तु देवतामात्रमवादि पृथ्वीजलशिखिवाता गगनं सर्यश्च चन्द्रमा नाकः । प्रस्तारक्रमवशतो देवा शेया यथासङ्ख्यम् ॥ इति। . Page #38 -------------------------------------------------------------------------- ________________ . प्रथमोऽध्यायः। गणदेवतादिकोष्ठकम् । गणनाम मगण यगण रगण सगण तगण जगण भगण नगण s चन्द्रः नाकः स्वरूपम् | sss | Iss | sis| ॥s | देवता पृथ्वी जलम् अग्निः वायुः फलम् श्राः की . विना-भ्रम शःणम् ना मित्राभित्रा मित्रम् भृत्यः शत्रुः शत्रुः | श्रायुः भृत्यः मित्रम् अथ यदिदैवाद्दुष्टफलो गणः काव्यादौ कृतः, तदा तद्रक्षणार्थ द्वितीयो गणः शोध्यः । तत्र मगण-नगणौ मित्रसंशो, भगण-य-गणौ भृत्यौ, ज-तावुदासीनौ, र-सावरी नीचौ च । तदुक्तम्-.. म-नौ मित्रे भ-यौ भृत्यावुदासीनौ ज-तौ स्मृतौ। ....... र-सावरी नीचसंझौ द्वौद्वावेतौ मनीषिभिः ॥ इति । तथा च यदि मित्रगणान्मित्रगणस्तदा समृद्धयादि फलम्, मित्रगणाद् भृत्यगणे जयादिशुभम्, मित्रादुदासीने शून्यकम् , मित्राच्छनौ बन्धुपीडा, भृत्यान्मित्रे तु सर्वकार्यसिद्धिः, भृत्याद् भृत्ये सर्वो लाभः, भृत्यादुदासीने धननाशः, भृत्याद्वैरिणि शोकः, उदासीनान्मित्रे किंचिदेव कार्यसिद्धिः, उदासीनाद् भृत्ये सर्वे वशाः, उदासीनादुदासीने न शुभं न चाशुभम्, उदासीनाच्छत्रौ स्वजनवैरम्, शत्रोमित्रे शून्यम् , शत्रो त्ये गृहिणीनाशः, शत्रोरुदासीने स्वकुलक्षयः, शत्रोः शत्रौ काव्यनायकनाशो भवति । इति गणयुगफलम् । तदुक्तम्मित्रान्मित्रादयः स्युर्यदि धनमुदयं शून्यकं बन्धुपीडां भृत्यान्मित्रादयश्चेद् धृतिमधिकगुणं हानिशोकौ च कुर्युः ॥ औदास्यार्थाच्च मित्रादय इह कुसुखं धैर्यमीष्या स्ववैरं .. शत्रोभित्रादयश्चेद् भ्रममथ गृहिणीनाशमाधिं विनाशम् ॥ इति । तथामित्रान्मित्रं विधत्ते प्रचुरधनमथो मित्रतो भृत्यसंशः . स्थैर्य मित्रादुदासो न किमपि च फलं मित्रतः शत्रुसंज्मः। ... बन्धोः पीडामथो स्याद्यदि खलु नियतं भृत्यतो मित्रसंशः . . . . . सर्व कार्य च भृत्याद् भृतगण इह चेदायतिः सर्वलोके ॥ ...... Page #39 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहित वृत्तरत्नाकरे भृत्याच्चेत्स्यादुदासो धनविगममथो भृत्यतः शत्रुसंज्ञः शोकं कुर्यादुदासाद्यदि भवति तदा भित्रसंशोऽल्पकार्यम् ॥ तस्माद् भृत्यः प्रभुत्वं तत इह सततं स्यादुदासो विनाशं तस्माच्छत्रुः स्ववैरं विविधगुणहरं सर्वसत्कार्यनाशम् ॥ शत्रोर्मित्रं च शून्यं यदि भवति ततो भृत्यसंज्ञो गृहिण्या नाशं तस्मादुदासो धनहरमधिकं दुःखदारिद्यूशोकम् ॥ शत्रोः शत्रुर्भवेच्चेदुद्विगणसुसहितो नायकस्यैव नाशं । देशोद्वासं विधत्ते कथयति च फलं पिङ्गलो नागराजः ॥ इति । श्रत एव किरात- माघ- नैषधीयेषु दुष्टफलादप्युदासीनाज्जगणादुदासीनस्य तगणस्य सत्त्वान्न शुभं न चाशुभमिति दोषाभावः । अथ गणशुद्धिप्रसङ्गाद्वर्णशुद्धिरुच्यते । तच्छृद्धौ हि नायकादीनां सुखं भवति तदुक्तम् अक्षरे परिशुद्धे तु नायको भूतिमृच्छति । इति । अत्र ऋ-ङ-झ ञ ट ठ ड ढ ण-प-फ-ब-भ-म-र-ल-व-ष-ह- लान्संयुताक्षराणि च विहाय शेषाक्षराणि शुभफलानीति सङ्क्षेपः । तदुक्तं -भामहेन - वर्णात्सम्पत्तिर्भवति मुदिवर्णाद्धनशता न्युवर्णादख्यातिः सरभसमृवर्णाद्धरहितात् ॥ तथा चः सौख्यं ङ-अ-रा-रहितादक्षरगणात् पदादौ विन्यासाद् भ-र-ब-ह-ल-हाहाविरहितात् i तथा कः खो गो घश्व लक्ष्मों वितरति, वियशो उस्तथा चः सुखं, छः 'प्रीतिं, जो मित्रलाभं, भयमरणकरौ भू-ञ ट ठौ खेददुःखे ॥ डः शोभां दो विशोभां, भ्रमणमथ च रास्तः सुखं, थश्च युद्धं दोधः सौख्यं मुदं नः सुखभय मरणक्लेशदुखं पवर्गः ॥ यो लक्ष्मीं, रश्ध दाहं, व्यसनमथ ल-वौ, शः, सुखं षश्च खेदं, सः सौख्यं, हश्च खेदं, विलयमपि च लः, क्षः समृद्धिं करोति ॥ संयुक्तं चेह न स्यात्सुखमरणपटुर्वर्णविन्यासयोगः पद्यादौ गद्यवक्त्रे वचसि च सकले प्राकृतादौ समोऽयम् ॥ इति । तथा दुःखदारिद्यवाचका दुष्टाः शब्दाः काव्यादौ न प्रयोज्याः । अयं च प्रयोगनिषेधः काव्यादौ मुक्तकश्लोके चादौ शेयः । देवतादिवाचके शब्दे तु गणविचारेऽक्षरविचारे वा दोषाऽभावः । · Page #40 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। ..... तदुक्तं भामहेनैव- : : देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्या स्युलिपितो गणतोऽपि वा ॥ इति । - तथा च माघ-किरातयोर्जगणसंयोगयोः प्रयोगेऽपि श्रीशब्दप्रयोगाहोषाभाव इत्यलं भूयसा प्रसक्तेन । प्रकृतमनुसरामः॥७॥ इदानी मात्राच्छन्दःसूपयोगिनो गणानाह-.. ज्ञेयाः सन्तिमध्यादिगुरवोऽत्र चतुष्कलाः। गणाश्चतुलेघूपेताः पञ्चायोदिषु संस्थिताः॥८॥ अत्र शास्त्रे आर्यादिषु छन्दःसु स्थिताश्चतुष्कलाश्चतुर्मात्राः पच गणा क्षेयाः। प्राकट्याय स्वरूपतस्तानाह–सर्वेति । सर्वत्रान्ते मध्ये प्रादौ च गुरुर्येषां ते तथा । कथम्भूताः चतुर्लघुना गणेनोपेता युक्ताः । तत्र चतुर्मात्रिकृत्वात्सर्वगुरुर्द्विगुरुर्लभ्यते । यथा सर्वगुरुः अन्त्यगुरुः मध्यगुरुः आदिगुरुः चतुर्लघुः . SS . IS SI SUN अयं गणक्रम प्रार्यानष्टोद्दिष्टयोरुपयोगीति तत्रैव वक्ष्यते । पञ्चकलादयस्तु प्राकृतप्रक्रमे वक्ष्यन्ते, संस्कृतेऽनुपयोगात् ॥ ८ ॥ गणाँल्लक्षयित्वा गुरु लक्षयतिसानुस्वारो विसर्गान्तो द? युक्तपरश्च यः । वा पादान्ते त्वसौ ग्वको ज्ञेयोऽन्यो मात्रिको लुजुः ॥६॥ .... असौ वर्णो ग गुरुज्ञेयः । कोऽसावित्यपेक्षायामाह-सानुस्वार इति । अनुस्वारेण युक्तः अं-कं-इत्यादिः, विसर्गान्तः श्रः-का-इत्यादिः, दीर्घः श्रा-का इत्यादिः । इदं प्लुतस्याप्युपलक्षणम् । युक्तपरो युक्तः संयुक्तः परो यस्य सः। संयोगे परभूते यः पूर्वः सोऽपि गुरुरित्यर्थः । यथा विष्णुरित्यादौ विशब्दादिः । पादान्ते श्लोकचरणान्ते वर्तमानो लघुर्गुरुर्वा भवति । लघुत्वेऽपेक्षिते लघुकार्य, गुरावपेक्षिते गुरु कार्य करोतीत्यर्थः । अयं च व्यवस्थितविकल्पः । तेन “अथ वासवस्य वचनेन"( कि० १२-१) (१)इत्यादावुद्गतादिपाढान्तस्थ ‘लघुतैव । (१) सम्पूर्णः श्लोकस्त्वित्थम्अथ वासवस्य वचनेन । रुचिरवदनस्त्रिलोचनम् ॥ .. . क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनम्जयः । (कि० १२-१) Page #41 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे'तस्याः खुरन्यासपवित्रपांसुम्' (रघु० २-२)(१)इत्यादौ च गुरुतैव । युक्तपरश्चेति व्यजनोपध्मानीयजिह्वामूलीयपराणामुपलक्षणम् । तथा च-'तनुवाग्विभवोऽपि सन्' (रघु.१-९)(२) मन्दः कवियशःप्रार्थी' (रघु.१-३)(३)इत्येवमादिषु सकारस्य, जिह्वामूलीयोपध्मानीयपक्षे च दकार-शकारयोर्गुरुत्वं सिद्धं भवति । इतरथा नकारस्य पादान्तत्वात्सकारस्य न प्रामोति, जिह्वामूलीयोपध्मानीययोश्च संयोगत्वाभावाइकार शकारयोर्न प्राप्नोति । तदुक्तम्- . . . दीर्घ संयोगपरं तथा प्लुतं व्यञ्जनान्तमूष्मान्तम् । सानुस्वारंच गुरुं क्वचिदवसानेऽपिलध्वन्त्यम् ॥ (पि०सू०१-४) इति । - व्यञ्जनपरस्य गुरुत्वाल्लध्वन्तपादेषु समान्यादिषु व्यञ्जनान्तः पादो न कार्यः । ननु"संयोगे गुरु" (पा.सू.१-४-११) "दीर्घ च" (पा.सू.१-४-१२) इति वदता पाणिन्याचार्येण पादान्तस्थादीनां गुरुसंशायामनुक्तत्वात्तद्विरोध इति चेत्, मैवम् । 'कुण्डा' 'हुण्डा' इत्यादिषु "गुरोश्व हल" (पा.सू.३-३-१०३) इत्यकारप्रत्ययस्य, 'ईहाञ्चक्रे', 'ऊहाञ्चक्र', इत्यादिषु च "इजादेश्च गुरुमतोऽनृच्छः (पा.सू.३-१-३६)इत्याम्प्रत्ययस्य सिद्धयर्थं स्वशास्त्रे संयोगपरदीर्घयोर्गुरुत्वं पाणिनिः प्रत्यशासीत् । अन्ये षु तु स्वशास्त्रे प्रयोजनाभावान्नोचे न त्वभावादिति न किं चिदेतत् । वृत्तिकारस्तु 'गन्ते (पि.सू.२-१०)इतिसूत्रे वाशब्दाऽश्रवणात्सर्वत्र पादान्तस्थस्य लोगुर्भवतीति व्याचख्यौ तदयुक्तम् । गुरुलघुभ्यां लघुभिरेव च समाप्तयोः समानीगीत्यार्ययोर्व्यभिचारात् । अथ तत्र लघुसमाप्तिविधायकशास्त्रेण विशेषशास्त्रेण सामान्यस्याऽस्य बाध इति मतम्, तदपि ::.: (१) सम्पूर्णः लोकस्त्वित्थम्१ तस्याः खुरन्यासपवित्रपांसु मपांसुलानां धुरि कीर्तनीया । मार्ग मनुष्येश्वरधर्मपत्नी श्रुतेरिवाऽथं स्मृतिरन्वगच्छत् ॥ (रघु.२-२) -: (२) सम्पूर्णः श्लोक एवम् रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ॥ तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥ (रघु.१-९) (३) पूर्णः श्लोक एवम् मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ॥ प्रांशुलभ्ये फले लोभादुदाहुरिव वामनः ॥ (रघु.१-३) Page #42 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः। न । सिद्धन हि लघुना समाप्तिर्विधीयते न तु समाप्तिस्थस्य लघुत्वं येन बाधः स्यात् । “गन्ते” (पि.सू.२-१०) इति सूत्रं त्वन्ते पदान्ते स्थितो लघुः क्वचिद् गुरुरिति क्वाचित्कत्वाभिप्रायं व्याख्येयम् । तेन. न तद्विरोध इत्यलं प्रपञ्चेन । प्रकृतमनुसरामः । स च प्रस्तारे वक्र: नागराक्षकारप्रश्लेष(s)चिह्नवज्यो लेख्यः। पूर्वोक्तभ्यः सानुस्वाराादभ्योऽन्यः लू लघुः। कोऽसावन्यः मात्रिको मात्रारूपः । एतेन गुरोद्धिमात्रत्वमुक्तं भवति । स प्रस्तारे कर्तव्ये ऋजू रेखाकारः (1) कार्यः ॥६॥ (१) संयोगपरस्य गुरुत्वे क्वचिदपवादमाहपादादाविह वर्णस्य संयोगः क्रमसंज्ञकः। पुरस्थितेन तेन स्याल्लघुतापि क्वचिद गुरोः ॥१०॥ इह च्छन्दःशास्त्रे पादादौ चरणादौ वर्णस्य वर्णान्तरेण संयोगः क्रमसंज्ञकः । पूर्वाचार्यैरुक्त इति शेषः । तेन पादादिसंयोगेन पुरःस्थितेन क्वचिदपेक्षितविषये संयोगपरत्वादु गुरोरपि लघुता स्यात् । 'वा पादान्ते' (वृ.र.१-६) इत्यत्र पादान्ते लघोर्गुरुत्वं विकल्पितम् । इह तु गुरोर्लघुत्वमिति न पौनरुक्त्यमिति भावो वक्ष्यते ॥१०॥ गुरोर्लघुतायामुदाहरणं सप्रतिशमाह इदमस्योदाहरणम्तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि। अल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति ॥११॥ अस्य पूर्वश्लोकार्थस्य । अत्र ग्राम्यनागरिकवरागमे ग्राम्यवरे साभिलाषां चतुरवधू निन्दागर्भस्तुत्या निवारयन्ती सख्याह-हे सुन्दरि ! ग्राम्यजनो ग्रामीणो जनोऽल्पव्ययेन मिष्टं रसवदशनमश्नाति भुङ्क्ते किं तत् तरुणं कोमलं सर्षपानां शाकम् , नवानां तण्डुलानामोदनं वाऽपर्युषितौदनं वा, पिच्छिलानि बद्धानि दधीनीति अल्पद्रव्यो मिष्टाभासभोजी ग्राम्यजनोऽचतुरोऽयम् । त्वं च सुन्दरी अतोऽमुं परित्यज्य नागरिके साभिलाषा भवेत्यत्र ध्वन्यम् । अत्र सुन्दरीत्यत्र संयोगपरत्वाद्गुरुत्वे सति तृतीये पादे त्रयोदश मात्रता माभूदिति लघुत्वं प्रतिज्ञायते । तथा च द्वादशमात्रतेवेति भावः । क्वचिदिति व्यवस्थितविकल्पार्थम् । तेन सुन्दरीत्यत्र लघुतैव। (१) अन्ये तु (-) गुरुरेवं (-) लघुरेवं लेख्यः। तथा च वाणीभूषणे गुरुस्तु द्विकलो शेयो गजदन्तसमाऽऽकृतिः॥ लघुस्तदन्यः शुद्धोऽसावेकमात्रः प्रकीर्तितः ॥ इति Page #43 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेगुणिनामपि निजरूपप्रतिपत्तिः परत एव सम्भवति । स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात् ॥ (वास०) दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य(१)। इत्यादौ गुरुतैव । आर्यामुदाहरन्त आर्यासु पाव्यवस्थाभावं वदन्तो वृत्तिकृतः पराकृताः । अत एव त्रिभिस्त्रिभिगंणैः पादावार्यादेविषमौ स्मृतौ । इति, “यस्याः पादे प्रथमे" (श्रु०४) (२) इत्यादि चाभियुक्तैरुक्तं, पथ्याभिप्राय वा, तत्र पादव्यवस्थाया वक्ष्यमाणत्वात् । ननु वा पादान्ते' (वृ०र०१-९) इत्यत्र वर्णमात्रस्य वा पादान्तस्थस्य गुरुता विकल्प्यते, गुरोरेव वा नित्यप्राप्ता सा विकल्प्यते, लघोरेव वा ? नाद्यः, पादान्तवर्णमात्रस्य तेनैव गुरुताविकल्पे पक्ष लघुत्वस्यापि सिद्धत्वात्पादादावित्यस्य वैयर्थ्यप्रसङ्गात्, लध्वंशेऽप्राप्तविकल्पः, गुवंशे प्राप्तविकल्प इति विरुद्धार्थद्वयक़तवाक्यभेदप्रसङ्गाश्च । न द्वितीयः, तेनैव पाक्षिकलघुतायाः सिद्धौ पुनर्विधानवैयर्थ्यात् , 'तरुणम्। (वृ०र० १-११) इत्युदाहरण एव द्वितीयचतुर्थपादान्तयोर्लध्वोर्गुरुस्वाभावे च्छन्दोभङ्गप्रसङ्गाच्च । न तृतीयः, लघोस्तत्राप्रस्तुतत्वात् , असंयोगपरस्यापादान्तगुरोरक्रमपरत्वात्पाक्षिकलघुत्वाभावप्रसङ्गाश्चेतिचेत्, अत्र पादान्तवर्णमात्रमुद्दिश्य विकल्पितं गुरुत्वं तेन विधीयत इति विधेयोद्देश्ययोरेकैकावच्छेदादर्थद्ववस्यार्थसिद्धत्वाद्वाक्यभेदाभावः पौरुषेयत्वाद्वा स न दोषः । पादादाविति च तस्यैव विषयं प्रदर्शयद्विवरणम् । तरुणमित्यादिषु गुरोलघुतायां तृतीयपाद उदाहरणम् , लघोर्गुरुतायां च द्वितीयचतुर्थपादयोरुदाहरणमित्यापातत उत्तरं भवति॥ वस्तुतस्त्वप्रस्तुतस्याप्यर्थतो बुद्धिस्थस्य लघोरेव गुरुता तेन विकल्प्यते । पादान्तगुरोस्तु लघुता संयोगपरस्यैवेत्यनेनैवोच्यते । अक्रमपरस्य तु पादान्तगुरोर्लघुता नेष्टैव । श्रत एव, “गन्ते” (पि. स. २-१०) इति सूत्रे "गृ ल" (पि. सू. २-१) इति पूर्वसूत्राद् गृग्रहणमनुवर्त्य गृशब्दोपलक्षितस्य ह्रस्वाक्षरस्य पादान्ते वर्तमानस्य गुरुसंज्ञाऽतिदिश्यते इति वृत्तिकारेणोक्तम् । इदं च गु' (१) अस्योत्तराधं यथा यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ इति । - (२) पूर्ण पद्यं यथा यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थक पञ्चदश साऽऽर्या ॥ इति । Page #44 -------------------------------------------------------------------------- ________________ ११ प्रथमोऽध्यायः। रोलघुत्वं संयोगनिमित्तकगुरोरेव, न दीर्घादेः । अत्र सोदाहरणो मामकः सङ्ग्रहश्लोकः युक्तपरत्वनिमित्तकप्रान्तगुरोरेव वेष्यते लघुता । पादान्तस्थलघोरिह गुरुता वेष्टस्य जानीहि ॥ इत्यलं प्रपञ्चेन । इदं चोपलक्षणं प्रशब्दे हशब्दे च परतोऽपादान्तस्थस्यापि लघुतायाः कविप्रयोगे दर्शनात् । तथा च कुमारसम्भवे-"गृहीतप्रत्युद्गमनीयवस्त्रा" (कु. ७-११) (१)इति प्रशब्दे परतस्तस्य लघुता दृष्टा । माघे च--"प्राप्य नाभिह्रदमजनमाशु” (शि. व. १०-६०) (२) इति । अन्यत्रापि-“तव ह्रियापह्रियो मम हीरभूत्" इति हशब्दे परतो लघुता दृष्टा । अन्ये तु संयोगमात्र परभूते लघुत्वमतीवतीव्रप्रयत्नतयेत्याहुः । अत एव सरस्वतीकण्ठाभरण उक्तम् यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् । न च्छन्दोभङ्ग इत्याहुस्तदा दोषाय सूरयः ॥ (सर. १-१२३) तथा च कविप्रयोगाः। रामायणेकृतार्थाश्च कृतार्थानां मित्राणां न भवन्ति ये। तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुते ॥ इति । एवं तदार्या नृपवीरसिंह ! सीता वचः प्राह विषादयुक्तम् ॥ एतच्च श्रुत्वा गदितो मया त्वं सीतोपलम्भे प्रकुरुष्ब बुद्धिम् ॥ इति च । तव ह्रियाऽपह्रियो मम हीरभू च्छशिगृहेऽपि हृतं न धृता ततः। बहुलभ्रामरमेचकतामसं (१) तथा च सम्पूर्णः श्लोकः सा मङ्गलस्नानविशुद्धगात्री गृहीतप्रत्युद्गमनीयवस्त्रा॥ निर्वृत्तपर्जन्यजलाऽभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥ (कु० ७-११) (२) पूर्णः श्लोकस्त्वित्थम्प्राप्य नाभिह्रदमजनमाशु प्रस्थितं निवसनग्रहणाय॥ औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ॥ (शि० १०-६०) Page #45 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे मम प्रिये ! क्व समेष्यति नो पुनः ॥ इति च । अन्यत्र च - "धनं प्रदानेन श्रुतेन कर्णौ " इत्यादि च । प्राकृतेऽपि - जह रहाउं श्रोइरणे अब्भन्त (?) मुल्हासिश्रमंसु श्रद्धन्तम् । तह अरहानासि तुमं सच्छे गोलाईतूहे ॥ यथा त्रातुमवतीर्णे भूतमुल्लसितमंशुकार्थान्तम् । तथा च स्नातासि त्वं स्वच्छे गोदानदीतीर्थे ॥ इति । श्रत्र द्वितीयैकादशत्रयोविंशतिवर्णानां संयोगपरत्वाद् गुरुत्वेऽपि रहल्हादिसंयोगस्यातीवतीव्रप्रयत्नोश्चारणेन पूर्वस्य लघुतायां न च्छन्दोभङ्गो भवति । इदं च महाकविप्रयोगदर्शने भवति, न तु स्वेच्छया । अत एवाहु: १२: क्वचिदपि संयुक्तपरो वर्णों लघुरत्र दर्शनेन यथा । परिहसति चित्तधैर्य दारकटाक्षेषु निर्वृत्तम् ॥ इति । तीव्रप्रयत्ते तु गुरुतैव । "अथ प्रजानामधिपः प्रभाते” ( रघु. २-२ ) (१) इत्यादौ । तथा इं- हिं- उं-हुं- काराणामेकारौकारयोश्च केवलयोः सव्यअनयोर्वा प्राकृतादिभाषासु विभाषा गुरुता भवति । तदुक्तम्इ-हि-कारौ बिन्दुयुतौ श्रो शुद्धौ च वर्णमिलितौ च । रहयोर्व्यञ्जनयोगे सविभाषं सर्वमेव लघु ॥ इति । इ-हि-कारावित्युपलक्षणम् । इं- हिं- ए ओ एतेषूदाहरणम्माणिण ' माणाह काई फलमेत्री जे चरणमिलु कन्त । सहजे मुङ्गभुजइ मइ तह किं करिश्र मणिमन्त ॥ मानिनि ! मानैः किं फलमेष यच्चरणमिलितः कान्तः । सहजेन भुजङ्गमो यदि नमति तत्र किं क्रियते मणिमन्त्रैः ॥ ' त्र - हिं- ए - इत्येतेषां गुरुतायां दोहाच्छन्दसोऽधिकमात्रताऽऽपद्येत । रहव्यञ्जनसंयोगे तूदाहृतम् । तथा प्राकृतादिषु दीर्घस्यापि त्वरितपाठे लघुता । तथा द्वयोस्त्रयाणां वा वर्णानां त्वरितपाठे एकवर्णता भवति । तदुक्तम् दीर्घाक्षरमपि जिह्वा ह्रस्वं चेत्पठति तदपि भवति लघु । star त्रीनथ वर्णानेकं जानीहि शीघ्रपठनाच्च ॥ इति । (१) पूर्णः श्लोकस्त्वित्थम् - अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ॥ atre पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ (रघु० २- १) Page #46 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । अत्रोदाहरणमूह्यम् । श्रयं प्राकृतविचारः पञ्चमाध्यायान्तवक्ष्यमाणप्राकृतच्छन्दः सूपयोगात्कृत इत्यलं बहुना ॥ ११ ॥ परिभाषान्तराण्याह अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः । ज्ञेयः पादश्चतुर्थांशो यतिर्विच्छेदसंज्ञितः ॥ १२ ॥ लोकतो लोकव्यवहारादन्ध्यादीनां संज्ञाः सङ्क्षेपेण संज्ञया ज्ञायन्ते इति संज्ञाः संज्ञीभूताः । चतुरादिसङ्ख्या इति यावत् । ज्ञेया यतिनियमेषु । तद्यथा— अब्धयश्चत्वारः, भूतानि पञ्च, रसाः षट् । श्रादिपदादश्वा मुनयश्च सप्त, वसवो नागाश्चाष्टौ ग्रहा नव, दिशो दश रुद्रा एकादश, श्रादित्या द्वादश, इत्येवमादि ज्ञेयम् । श्रब्ध्यादिशब्दाः स्वपर्यायाणां स्वार्थसङ्ख्यासमानसङ्ख्यार्थानां चाप्युपलक्षकाः । तेन समुद्रवेदादयोऽपि लोकतो ज्ञेयाः । तथा छन्दः शास्त्रत्वाच्छन्दसश्चतुर्थो भागः पादो शेयः पादादिव्यवहारेषु । अंशः समचतुर्थीशोऽत्र न ग्राह्यः । किं तु यावान्यत्रोक्तः । तथा च समानां विषमाणां चोद्गतादीनां पादाः सङ्गृहीता भवन्ति । पादशब्दः स्वपर्यायाणामङ्घ्रिचरणादिशब्दानामुपलक्षकः । तथा यतियतिशब्दो विच्छेदे विरामे संज्ञितः परिभाषितः संज्ञाकृतो ज्ञेयः । 'संज्ञिता' इति पाठे यतिशब्दसामानाधिकरण्यात्स्त्रीलिङ्गता ज्ञेयेति च विपरिण तानुषङ्गः । इयं च यतिस्तृतीयान्तेष्वन्ध्यादिनिर्देशेषूपतिष्ठते । साकाङ्क्षत्वात् । श्रग्ध्यादिसङ्गख्येष्वक्षरेषु यतिः स्यादित्यर्थः । इयं च यतिः श्रुतिसौकर्यार्थं नियतस्थानेषु कार्या । यतिनियमस्थानानि च वृद्धैः गृहीतानि यतिः सर्वत्र पादान्ते श्लोकार्थे तु विशेषतः । समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ॥ चित्तु पदमध्येsपि समुद्रादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥ पूर्वान्तवत्स्वरः सन्धौ क्वचिदेव परादिवत् । पष्टव्यो यतिचिन्तायां यणादेशः परादिवत् ॥ नित्यं प्राक्पदसम्बद्धाश्चादयः प्राक्पदान्तवत् । परेण नित्यसम्बद्धाः प्रादयश्च परादिवत् ॥ इति । एषामर्थ उदाहरणेन स्पष्टीक्रियते । “यतिः सर्वत्र पादान्ते" इत्यस्यो - दाहरणम् मे सखि ! शिखण्डमण्डने. पुण्डरीककमनीयलोचने । Page #47 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेश्यामतामरसदामकोमले रामनामनि मनो मनोरमे ॥ (प्र० रा०२-२३) इत्यादि । प्रत्युदाहरणं तु-- __ नमस्तस्मै महादेवाय शशङ्कार्धधारिणे । इत्यादि । "श्लोकार्धे तु विशेषतः” इत्यस्योदाहरणं पूर्वोदाहरणे “दधीनि । अल्पव्ययेन" (वृ० र० १-११) इत्यत्र । सन्धिर्न भवति स्पष्टविभक्तिकता च भवतीति विशेषः । सन्धौ प्रत्युदाहरणम् श्यामा कामाकुला रामा वामा भोगाय चाप्यतेऽ-। नेकजन्मसु पुण्यानां निचयो न चितो यदि ॥ अत्र पूर्वरूपकरणम् । स्पष्टविभक्तिकतायां प्रत्युदाहरणम् सुरासुरशिरोरत्नस्फुरत्किरणमारी-। पिअरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवम् । अत्र समासकरणम् । “समुद्राद” इत्यत्रोदाहरणम्-"तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी" (मे० १-२)(१) इति । अत्र मन्दाक्रान्तायां चतुर्षु स्पष्टविभक्तिकता। ततः षट्स्वव्यक्तविमक्तिकता। 'पादान्ते' इत्यस्यापि विशेषणं "व्यक्ताव्यक्तविभक्तिके" इति । तत्रोभयोदाहरणम्-- स्यन्दने गरुडकेतुलाञ्छने कुण्डिनेशतनयाधिरोपिता। केन चिन्नवतमालकोमल श्यामलेन पुरुषेण नीयते ॥ क्वचिदिति । समुद्रादौ या यतिः सा पदमध्येऽपि क्वचिद्भवति । यदि पदस्य यत्यपेक्षया पूर्वपरभागावेकवौँ न भवत इत्यर्थः । अत्रोदाहरणम्-“पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशौ” इति । समुद्रादावित्युक्तेः पादान्तयतिः पदमध्ये न भवति । प्रत्युदाहरणम् "प्रणमत भवबन्धक्लेशनाशाय नारा यणचरणसरोजद्वन्द्वमानन्दहेतुम्"। पूर्वोत्तरभागयोरेकाक्षरत्वे तु यतिर्दोषाय । सा च धातुनामप्रत्ययाऽव्ययभागभेदेन चतुर्धा । तत्र क्रमेणोदाहरणनि-"एतासां राजति (१) सम्पूर्णः श्लोकस्त्वित्थम्तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः॥ आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसार्नु वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ ( मे०१-२) Page #48 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । १५ सुमनसां दाम कण्ठावलम्बि", "स्वीकुर्वन्ति हि सुधियः प्रकुर्वते च", "दुःसोढो दाशरथिमहिमा राक्षसानां बभूव", "सुरासुरशिरोनिघृष्टचरणारविन्दः शिवः”, “स्खलति सुरवधूकल्पासु रामासु को न”, “भुवि, सुरगुरुदेशीयाः कियन्तो न सन्ति”, “कलिवशविवशः सम्प्रत्ययं जीवलोकः” "रामेशं वा प्रतिदिनमुताहो रमेशं भजामः” । एवमन्यान्यपि सङ्कीर्णान्युदाहरणानि ज्ञेयानि । “पूर्वान्तवत्स्वरः सन्धौ” इत्यस्यार्थः योऽयं पूर्वपरयोरेकादेशः स्वरः सन्धौ सवर्णदीर्घादिः, स प्रायः पूर्वान्तवत्क्वचिदेव परादिवच्च द्रष्टव्य इति । श्रत एव " श्रन्तादिवच्च" ( पा० सू० ६-१८५ ) इति पाणिनिः सस्मार । पूर्वान्तवद्भावे यथा -- “कस्ते दारिद्यदावानल ! वदतु यशो वावदूकोऽपि दाने” “स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा” (मे.१-५१ ) (१) - परादिवद्भावे यथा - "श्रन्तेवासिदयालुरुज्झितन येनासादितो जिष्णुना” (वेणी० ३-९) (२) अत्र स्वरस्य परादिवद्भावे व्यञ्जनमपि परादिवद्भवति । तद्भक्तत्वात् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ । इति । पूर्वान्तवत्स्वरः सन्धावित्यादेरपि शेषः । तेन - "अस्या वक्ताब्जमवजितपूर्णेन्दुशोभं विभाति" इत्यादौ यतिर्दुष्यति । तत्रापि पूर्वभागस्यै - वैकवर्णतायां दोषः न तूत्तरस्य । तदर्थमेव स्वरसन्धावनेनापवादकरणात् । यणादेशः परादिवदित्यत्रोदाहरणम् - "सप्ताकृपारपारप्रथितपृथुयशस्यर्थिसोर्थे कृतार्थे” । व्यञ्जनस्यापि परादिवद्भाव इष्यते । यथा--"इत्यौत्सुक्या (१) सम्पूर्णः श्लोकस्त्वित्थम् - तस्याः पातु सुरगज इव व्योम्नि पश्चाऽर्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ॥ संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययाऽसौ स्यादस्थानोपगतयमुनासङ्गमेवाऽभिरामा ॥ (मे० १-५१) (२) सम्पूर्णः श्लोक एवम् - किं भीमाद् गुरुक्षिणां गुरुगदां भीमप्रियः प्राप्तवान् अन्तेवासिदयालुरुञ्झितनयेनासादितो जिष्णुना ॥ गोविन्देन सुदर्शनस्य निशितं धारापथं प्रापितः शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादहम् ॥ (वेणी० ३-९) Page #49 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे दपरिगणयन्गुह्यकस्तं ययाचे"( मे०१-५)(१) इति । "नित्यं प्राक् पदसम्बद्धा" इति । तेभ्यः पूर्वा यतिन कार्येत्यर्थः । यथा-"बाले भूपतिमौलिलालितपदद्वन्द्वत्ववृद्धेऽपि च"। आदिपदात् "रक्षोभिः सुरमनुदितेः सुतैर्वा' । प्रत्युदाहरणं तु.. नमः शिवाय कृष्णाय च दानवविनाशिने । "नित्यं प्राक्पदसम्बद्धा” इति किम् ? “तथाऽऽद्रियन्ते न बुधाः सुधामपि” ( नै०१-१)(२) । चादय इति किम् ? सम्पत्तिःसैव रमणीसखैर्या भुज्यते भुवि । - अत्र समासन्तटच्प्रत्ययान्तसखिशब्दस्य नित्यं प्राक्पदसम्बद्धत्वेऽपि यतिर्न दुष्यति । “परेण नित्यसम्बद्धा” इति । परादिति तेभ्यः परा यतिर्न भवतीत्यर्थः । “प्रस्मृतः किमथवा पठितो नु" (नै०५-१२१) (३) आदिपदात् "निजगृहे जयिनं तिसृणां पुराम्" परेण नित्यसम्बद्धा इति किम् ? कर्मप्रवचनीयेभ्यः पराऽपि यतिर्भवत्विति । यथा श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । प्रादय इति किम् ? "राक्षसाधिपबलं प्रणाशया चक्रतू रघुवरौ वरौ रणे”। अयं त्वनेकाक्षराणां चादीनां प्रादीनां चादिवद्भावः पादान्तयतावे(१) पूर्णः श्लोक एवम्धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः सन्देशार्थाः क पटुकरणैः प्राणिभिः प्रापणीयाः ॥ इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे __ कामार्ता हि प्रकृतिकृपणाश्चेतनाऽचेतनेषु ॥ (मे० १--५) (२) पूर्णः श्लोक एवम्-. निपीय यस्य तितिरक्षिणः कथा-- स्तथाऽऽद्रियन्ते न बुधाः सुधामपि ॥ . नलः सितच्छत्रितकीर्तिमण्डलः ___ स राशिरासीन्महसां महोज्ज्वलः ॥ ( नै०१-१) (३) पूर्णः श्लोक एवम्-- नाक्षराणि पठता किमपाठि अस्मृतः किमथवा पठितोऽपि ॥ इत्थमर्थिजनसंशयदोला खेलनं खलु चकार नकारः ॥ ( न०५-१२१) Page #50 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । -२७ वेष्यते । एकाक्षराणां तु पादान्तयतौ पादमध्ये समुद्रादियतौ च । तदुक्तं कविकल्पलतायाम् - एकस्वरोपसर्गेण विच्छेदः श्रुतिसौख्यकृत् । इति । पादान्ते यतौ प्रत्युदाहरणं तत्रैवोक्तम् यथा - पिनाकपाणिं प्रणमामि स्मरशासनम् । इति । पादमध्ययतौ प्रत्युदाहरणम् - "विष्णु रुद्रं च खलु भजतां नैव संसारबन्धः" अनेकाक्षराणां तु पादमध्ये चामीकरादिष्विव पूर्वापरभागयोरेकवर्णत्वाद्यतिरिष्ठैव । तत्र चादीनां यथा - "प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्” (मे० २-३२ ) ( १ ) इत्यादि । प्रादीनां यथा - "दूरारूप्रमोदं हसितमिव परिस्पृष्टमाशासखीभिः” । श्रत्र " नित्यं प्राक्पदसम्ब द्धा" इत्यत्र च "स्वादु स्वच्छं च सलिलमिदं प्रीतये कस्य न स्यात्” इति । “नित्यं प्राक्पदसम्बद्धा इति किम् ? " मन्दायन्ते न खलु सुहृदामभ्युपे - तार्थकृत्याः” ( मे० १-३८ ) (२) इति । " परेण नित्यसम्बद्धा” इत्यत्र च "दुःखं मे प्रक्षिपति हृदये दुःसहस्तद्वियोगः" इत्यादि वृत्तिकारैः समुद्रादियतिरुदाहृता । श्रन्ते च श्रयं तु पादान्तयतावन्तादिवद्भाव इष्यते, न तु पादमध्ययतौ” इत्यादि स्वयमेवोक्तं तद्विचारणीयम् । तथाअनुक्तयतिकेऽप्येवं कार्या श्रुतिसखा यतिः । तदुक्तं कविकल्पलतायाम् - एवं यथा यथोद्वेगः सुधियां नोपजायते । तथा तथा मधुरतानिमित्तं यतिरिष्यते ॥ शुक्लाम्बरादयस्तु पादान्त एव यतिमाहुः । भरतादयस्तु यतिमेव नेच्छन्ति । श्रत एव कविप्रयोगाः । तत्र भर्तृहरेः लभेत सिकतासु तैलमपि यत्नतः पीडयन् (१) पूर्णः श्लोक इत्थम् - रुद्धाऽपाङ्गप्रसरमलकैरखनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ॥ त्वय्यासन्ने नयनमुपरिस्यन्दि शङ्के मृगाच्या मीनक्ष भाञ्चलकुवलयश्रीतुलामेष्यतीति ॥ ( मे० २-३२ ) (२) पूर्णः श्लोक एवम् - तां कस्यां चिद्भववलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः ॥ दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ (मे० १-३८) Page #51 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेपिबेञ्च मृगतृष्णिकासु सलिलं पिपासादितः॥ कदाचिदपि पर्यटञ्शशविषाणमासादये न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ (नी०श०५) इति । जयदेवस्यापि-"भावं शृङ्गारसारस्वतमिह जयदेवस्य विष्वग्वचांसि" (गीगो०१२-१२) (१) इति । तदुभयं बहुविरोधाञ्चिन्त्यम् । इयं च यतिवृत्तस्वरूपाद्भिन्नाऽपि गुणालङ्काराद्यपेक्षयान्तरङ्गाङ्गत्वात्सूत्रकारादिभिलक्षणमध्ये निबद्धा, न तु वृत्तस्वरूपतया । मात्रागुरुलघुनियमनं हि वृत्तलक्षणं, विरामात्मकत्वं च यतेः । अत एव वामनेन काव्यालङ्कारसूत्रेषु "न वृत्तदोषात्पृथग्यतिदोषो वृत्तस्य यत्यात्मकत्वात्" (वा०सू० २-२-५) इत्याशङ्कय "न लक्ष्मणः पृथक्त्वात्" (वा०सू०२-२-६) इति परिहृतमित्यलम् ॥ १२॥ परिभाषान्तरमाह · युक्समं विषमं चायुक्स्थानं सद्भिनिगद्यते ॥ समं द्वितीयचतुर्थादिस्थानं युगिति सद्भिनिगद्यते कथ्यते । विषम चैक आदि स्थानं सद्भिरयुक् निगद्यते । चकारात्समस्य युग्मानोजसंक्षे विषमस्य युग्मौजसंशे इत्यादि शेयम् । ___ पदैः पादाख्यैर्घटितं पद्यम् । तद् द्विविधम्-जातिवृत्तं चेति । जातिनियतमात्रिका । वृत्तं नियतगुरुलघुविन्यासम् । तत्र जातिरादि । वृत्तमुक्तादि समाधसमविषमात्मकम् । तदुक्तम् पद्यं चतुष्पदं तश्च वृत्तं जातिरिति किया। वृत्तमक्षरसङ्ख्यातं जातिर्मात्राकृता भवेत् ॥ इति । इत्येतत्सवं मनसि निधाय वृत्तस्य भेदानाह सममर्धसमं वृत्तं विषमं च तथापरम् ॥ १३ ॥ समाख्यमर्धसमाख्यं विषमाख्यं चेति त्रिधा वृत्तमित्यर्थः ॥ १३॥ त्रिविधस्यापि वृत्तस्याऽन्वर्थसंज्ञामाश्रित्य क्रमेण स्वरूपमाह श्लोक (१) पूर्णः श्लाक एवम्साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे | कर्कशासि द्राक्षे ! द्रक्ष्यन्ति के त्वाममृत ! मृतमसि क्षीर ! नीरं रसस्ते ॥ माकन्द ! कन्द कान्ताऽधर ! धर न तुलां गच्छ यच्छन्ति यावत् . भावं शृङ्गारसारस्वतमिह जयदेवस्य विष्वग्वचांसि॥ (गी०१२-१२) Page #52 -------------------------------------------------------------------------- ________________ _ प्रथमोऽध्यायः। प्रयेण अङ्घयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः॥ तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ १४ ॥ प्रथमाघिसमो यस्य तृतीयश्चरणो भवेत् ॥ द्वितीयस्तुर्यवद्वृत्तं तदर्थसममुच्यते ॥ १५ ॥ यस्य पादचतुष्केपि लक्ष्म भिन्नं परस्परम् ॥ तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥१६॥ यस्याङ्घ्रयः पादाश्चत्वारोऽपि तुल्येन लक्षणेन लक्षिता युक्ताः, तच्छन्दःशास्त्रविशारदाश्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं वदन्ति । द्वितीयश्वरणस्तुर्यवञ्चतुर्थवत् । तथा चाधं समं यस्य तदर्धसममित्यन्वर्थसंज्क्षा । यस्य पादचतुष्टयेऽपि परस्परं लक्ष्म लक्षणं भिद्यते तद्विषममाहुः, विगतं समं यस्मादिति व्युत्पत्तः। तत्र समं पथ्यादि, अर्धसमं द्रतमध्यादि, विषम पदचतुरुवादि ॥ १४ । १५ । १६ ॥ तत्र समवृत्तभेदानाह-- आरभ्यैकाक्षरात्पादादेकैकाक्षरवदितैः ॥ पृथक्छन्दो भवेत्पादैावत्षड्विंशति गतम् ॥ १७ ॥ एकाक्षरं पादमारभ्यैकेनाक्षरेण कविना वर्धितैः पादैः कृत्वा पृथग्भिन्न भिन्नं छन्द उक्तादि भवेत् । वृद्ध्यवधिमाह-यावदिति । यावत्षड्विंशति २६ षविंशतिसङ्ख्याकं पादं प्रति गतं गमनं भवति । षड्विंशत्यक्षरपा. दपर्यन्तं वृद्धिर्भवतीत्यर्थः ॥ १७॥ अधिकाक्षरपादस्य छन्दसः संशामाह तदूर्ध्व चण्डदृष्टयादिदण्डकाः परिकीर्तिताः । .. षड्विंशत्यक्षरपादाच्छन्दस ऊवं सप्तविंशत्याद्यक्षरपादं छन्दश्चण्डवृ टयादिदण्डकसंशं भवति । सप्तविंशत्यक्षरादेकैकेन रगणादिना वृद्धिः, न त्वेकैकाक्षरेण । प्रादिपदादर्णवादिः॥ इह शाले विशेषलक्षणेनाऽलक्षितस्य छन्दसः कविभिश्च प्रथ्यमानस्य Page #53 -------------------------------------------------------------------------- ________________ २० सामान्यसंशामाह नारायणभट्टीसहितवृत्तरत्नाकरे शेषं गाथास्त्रिभिः षड्भिश्वरणैश्चोपलक्षिताः ।। १८ ।। शेषं विशेषनिरूपितादन्यत् । तदेवाह - त्रिभिरिति । क्वचिन्त्रिभिः, क्वचित्षभिः चकाराद्दशभिर्विलक्षणगुरुलघुक्रमवद्भिर्न्यनाधिकाक्षरैश्च चरणैर्युक्ता यास्ता गाथा ज्ञेया इत्यर्थः ॥ १८ ॥ पूर्वोक्तानामेकाक्षरपादमारभ्य षडूविंशत्यक्षरपादावधिकानां छन्दसां सामान्यतो जातिसंज्ञा श्राह उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका ॥ गायत्र्युष्णिगनुष्टुप् च बृहती पतिरेव च ॥ १६ ॥ त्रिष्टुप् च जगती चैव तथाऽतिजगती मता ॥ शक्वरी साऽतिपूर्वा स्यादष्टयत्यष्टी ततः स्मृते ॥२०॥ धृतिश्चाऽतिधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥ विकृतिः सङ्कृतिश्चैव तथाऽतिकृतिरुत्कृतिः ॥२१॥ एकाक्षरपादा 'उक्ता' नाम । इयं च जातिसंज्ञा । श्रवान्तरसंज्ञास्तु वक्ष्यन्ते । एवमितरत्रापि द्व्यक्षरपादा 'श्रत्युक्ता' । एवं शेषा श्रपि ज्ञेयाः । श्रन्या सुपूर्विका, अनन्तरोक्ता प्रतिष्ठैव, सुपूर्वा सती सुप्रतिष्ठा नामाऽन्या जातिरित्यर्थः । साऽतिपूर्वेति । सा शक्वर्यतिपूर्वा । श्रतिशक्वरीत्यर्थः । ननु सूत्रकारेण समच्छन्दसां गायत्र्यादीनामेवोक्तत्वादुक्तायुक्तेरुत्सूत्रत्वमिति चेन्न । "द्विको ग्लौ” (पिं०स०) इत्यादिसूत्रोक्त काक्षरादिप्रस्तारस्य तत्संज्ञायां ज्ञापकत्वात् । कविभिः प्रायेऽणाप्रयुक्तत्वात्तेषां लक्षणावसरेऽनुक्तिरिति भावः । ताः -- १ उक्ता, २ प्रत्युक्ता, ३ मध्या, ४ प्रतिष्ठा, ५सुप्रतिष्ठा, ६ गायत्री, ७ उष्णिक, ८ अनुष्टुपू, ६ बृहती, १० पक्तिः, ११ त्रिष्टुपू, १२ जगती, १३ अतिजगती, १४ शक्करी, १५ श्रतिशक्करी, १६ अष्टिः, १७ अत्यष्टिः, १८ धृतिः, १९ अतिधृतिः २० कृतिः, २१ प्रकृतिः, २२ श्राकृतिः, २३ विकृतिः, २४ सकृतिः, २५ प्रतिकृतिः, २६ उत्कृतिः । अत्र प्रतिपाढमेकैकाक्षर वृद्धौ सकले छन्दसि चतुरक्षरा वृद्धिर्भवति । तत्रोक्ता चतुरक्षरा । श्रत्युक्ताऽष्टाक्षरा । वमुत्तरत्रापि । उत्कृतिश्चतुरधिकशताक्षरा ॥ १६ । २० । २१ ॥ r Page #54 -------------------------------------------------------------------------- ________________ .. प्रथमोऽध्यायः। उक्तादिभेदज्ञानोपयोगि कोष्ठकम् । जाति प्रति- सुप्र-गाय-उष्णि-अनुउक्ता अत्युक्ता मध्या | ष्ठा तिष्ठा| श्री क् । नाम अक्षरस-१ .२ बया ३२ ६४|१२८/२५६ जातिभेद सङ्ख्या सम्पूर्ण अक्षर २० २४ २८ ३२ । सहया। तदग्रिमम् । अक्षरसहृया १२ १३ १४ १५ जा.मे.सं. १०२४ २०४८ ४०६६/८१९२१६३८४३२७६८६५५३६ १३१०७२ सम्पूर्णा अक्षरस-४०४४ ४८ | ५२ ५६ Page #55 -------------------------------------------------------------------------- ________________ २२ नारायणभट्टीसहितवृत्तरत्नाकरे तदग्रिमम् । क्रमाङ्कः १८ १६ । २० २१ । २२ । २३ जातिनाम कृतिः प्रकृतिः प्राकृतिः विकृतिः अ०सं० १८ २१ । २२ । २३ जा.मे.सं.२६२१४५२४२८८१०४८५७६,२०९७१५२ ४१९४३०४८३८८६०८ सं.प्र.सं. ७२ ६२ तदनिमम् । क्रमाङ्कः ।। २४ २५ - २६ । जातिनाम सङ्कतिः अतिकृतिः | उत्कृतिः अ०सं० जा.भे.सं. १६७७७२१६ ३३५५४४३२ ६७१०८८६४ Page #56 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः । उक्तानुवादपूर्वकं वक्तव्यमाह - इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् ॥ लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ २२ ॥ इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ज्ञाभिधानो नाम प्रथमोऽध्यायः ॥ छन्दसामित्यमुना प्रकारेण जातिसंज्ञा उक्ताः । साम्प्रतमिदानीं मात्रा - वृत्ताऽनुपूर्वकं मात्रावृत्तमादितः कृत्वा सर्वेषां वृत्तादीनामुक्तानां क्रमशः क्रमेण लक्षणं वच्मि वदामीति योजना । प्रथमं मात्रावृत्तमुच्यते । तत उद्देशक्रमेण वर्णवृत्तमुच्यत इत्यर्थः ॥ २२ ॥ इति श्रीमद्विद्वन्मुकुटमाणिक्यश्रीमद्भट्टरामेश्वरमूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां परि भाषाऽध्यायः प्रथमः । द्वितीयोऽध्यायः । अथ मात्रावृत्तानि विवक्षुः प्रथममार्या लक्षयति- लक्ष्मतदिति द्वयेन । लक्ष्मैतत्सप्त गणा गोता भवति नेह विषमे जः ॥ षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ १ ॥ (१) तत्त्वाऽ SS, (१) षष्ठजगणवत्या श्रार्याया उदाहरणान्तरं यथा मम ( वरकलवैद्यनाथस्य) - श्रं. गु. १ नलघु २ स.गु. ३ नलघ ४ स.गु. ५. ज. ६ स.गु. ७ गु. ८ ཐཿཀུ ༦.; २३ श्ररुणा-रुणकिर-णाली - ललितत - मं सा - मरस्य - माप - नम् ॥ 151, s's, S, ल. ६ स.गु. ७ गु. ।। ऽ, ।।।।, ऽऽ, ।।।।, s S, स.गु. १ स.गु. २ अं. गु. ३ स.गु. ४ स.गु. ५ तीतं किमपि स्थानं SS, IIS, SS, शैवं S. S, सदा पातु ॥ 1, 5. S,1, Page #57 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ॥ चरमेऽर्थे पञ्चमके तस्मादिह भवति षष्ठो लः॥२॥ (१) आर्यायाः प्रथमेऽधैं एतनियतं सार्वत्रिकं लक्ष्म लक्षणं ज्ञेयम् । किं तत् । सप्तसङ्ख्याका गोपेता गुरुणा युक्ता गणाश्चतुर्मात्राः पूर्वोक्ताः । गुरूपेतत्वोक्तया यद्यपि "स्वरा अधं चार्यार्धम् (पिं०स० ) इति सूत्रे अधं चेति ग्रहणात्सार्धाः सप्त गणा भवन्तीति सामान्यत उक्तम् , तथाप्यर्धगणस्थाने एको गुरुरेवान्ते कार्यः, न तु लद्वयमिति सचितम् । इहार्याधैं । विषमे प्रथमतृतीयादौ । स्थाने जो जगणो मध्यगुरुर्गणो न कार्यः। षष्ठस्त्वयं जगणः कार्यः । नलघु वा कायौं । नश्च लघुश्चेति नलघ । चर्तुलघुर्वा गणः कार्य इत्यर्थः। अन्ये तु स्वेच्छया क्षेयाः । षष्ठे इति । द्वितीयलादित्यतः परं पूर्वमिति शेषः । षष्ठे न्ले षष्ठस्थाने चतुलंघौ गणे कृते सति द्वितीयलात्तस्यैव षष्ठस्य चतुर्लघोर्गणस्य द्वितीयलघोः पूर्व प्रथमलध्वनन्तरं सयतिपदनियमो यतिसहितं पदं नियमेन समाप्यत इत्यर्थः । 'न्ले' इति प्रथमाद्विवचनं वा । ततश्च षष्ठे स्थाने यदि न्ले नलघू स्याताम्, तदा द्वितीयलात्पूर्व यतिरित्यर्थः । परके न्ल, न-ले षष्ठापेक्षया परस्मिन्सप्तमे चतुर्लघौ कृते सति, मुखलात्सप्तमस्य प्रथमलघोः पूर्व षष्ठगणान्ते सयति पदं नियम्यते । चरमे द्वितीये पुनरर्धे पश्चमके न्ले चतुर्लघौ तस्मान्मुखलघोः पूर्वम्, अर्थाश्चतुर्थान्ते, पद्धं समाप्यत इत्यनुषङ्गेण पूर्वपदाध्याहारेण च योज्यम् । इहेति । इहार्याचरमांर्धे षष्ठो गणो लो लघुरेव भवति । न चतुर्मात्रिक इति पूर्वार्धाद्विशेषः । उत्तराधे एतावन्मानं विशेष वदताऽन्यत्पूर्वार्धलक्षणमेव भवतीति द्योतितम् । यतिनियमं छन्दोमाणिक्यकारोऽप्याह पूर्वाधे षष्ठो जः खो बा खे चास्य लघुनि भवति यतिः। षष्ठः खपरोऽत्र यतिस्तुर्योऽप्यथ भवति चरमदले ॥ इति । (१) षष्ठनलघुपते पार्योदाहरणं यथा छन्दोमञ्जर्याम्स.गु.१ ज. २ स.गु. ३स.गु. ४ अं.गु.५ नलघू.६ अं.गु.७ गु. ८ - - - - -- - - -- - - - -- - वृन्दा-वने स-लीलं वल्गु-दुमका-एडनिहित-तनुय–ष्टिः॥ s, ।।, 55, 55, ।। ।।।।, ।।s, s, प्रा.गु.१ प्रा.गु.२ स.गु.३ स.गु. ४ नलघू ल. ६ स.गु.७ गु. ८ - - -- - - - स्मेरमु-खार्पित-वेणुः कृष्णो यदि मन-सि कः स्व-र्गः॥ 5।। ।। ss, 55, ।।।।, ।, 55, 5, Page #58 -------------------------------------------------------------------------- ________________ ર૫ द्वितीयोऽध्यायः। अस्यार्थः-ख इति चतुर्लघोर्गणस्य संज्ञा । पूर्वार्ध षष्ठो गणो जगणः खो वा कार्यः । खे तु षष्ठे गणे, अस्य लघुनि तदीयप्रथमलध्वन्ते यतिभवति । यदि षष्ठः खपरः खश्चतुर्लघुः परो यस्य स तथा सप्तमश्चतुलघुः स्यादित्यर्थः । तदात्र षष्ठान्ते वा यतिः । चरमदले-द्वितीयाधे यदि तुर्यश्चतुर्थः खपरस्तत्रापि चतुर्थान्ते यतिरिति । यहा मूले पञ्चम्यौ ल्यब्लोपे । तेन द्वितीयलमादाय सयतिपदनियमः, सयतिकपदप्रारम्भनियम इत्यादिरर्थः । उभयथापि लक्ष्येऽविसंवाद एव । किं त्वेतस्मिन्न्याख्याने "न्लौ चेत्पदं द्वितीयादि" (पिं.सू.४-१८) "सप्तमः प्रथमादि" (पि.सू. ४-१६) इति सूत्रानुग्रहो भवति । पूर्वपदाध्याहारश्च कर्तव्यो न भवति । अत एव क्षेत्रराज पाह षष्ठे द्वितीयमादाय लमेवारभ्यते पदम् । सप्तमे न्ले पुनर्मुख्यं पूर्वार्धेऽसौ यतिः स्मृता ॥ पदमारभ्यते नित्यं गृहीत्वा प्रथमं लघु। पञ्चमे न्ले बुधैरेवं चरमार्धे स्मृता यतिः ॥ इति । छन्दोमाणिक्यं त्वार्थसूत्रार्थकथनेनापि सङ्गच्छते । अत्र यतिमात्रे नियते सति चामीकरादिवत्पूर्वापरभागयोरनेकाक्षरत्वे पदमध्ये यतिर्मा भूदिति पदस्यापि नियम उक्तः । तत्र स्पष्टास्पष्टविभक्तिकत्वयोर्न विशेषः । अत्र प्रथमाऽऽर्या षष्ठजगणपक्षे सामान्यलक्षणोदाहरणम् । षष्ठस्य चतुर्लघुत्वे पूर्वार्धद्विविधयतौ च द्वितीयाऽऽर्यापूर्वार्धमुदाहरणम् । उत्तरार्धयतेस्तल्लक्षणस्य तदुत्तरार्धमिति विवेकः । अत्र विषमे जगणनिषेधात्प्रत्येक चत्वारो विकल्पाः । यथा ss, us, su, ॥ इति । समस्थाने तु जगणस्याऽनिषेधात्प्रत्येकं पञ्च। यथा-5s, us, isi, sil, , इति । ततश्च पूर्वार्धे प्रथमे भेदाः ४, द्वितीये ५, तृतीये ४, चतुर्थे ५, पञ्चमे ४, षष्ठे २ जन्लयोरेब विकल्पनात् । सप्तमे ४, अष्टमे गुरुरेकः । एतेषामन्योन्यगुणने द्वादश सहस्त्राणि, अष्टौ शतानि पूर्वार्धभेदाः । उत्तरार्धे तु षष्ठे लघुनियमनात्तदतिरिक्तं सर्व पूर्ववदेव । (१) तथा चान्योन्यगुणने षट्सहस्राणि चत्वारिशतानि भेदा उत्तरार्धे । उभयविकल्पानां परस्परगुणनेऽष्टौ कोटय एकोनविंशतिर्लक्षाणि 3 (१) तथा हि-प्रथमे भेदाः ४ द्वितीये ५ तृतीये ४ चतुर्थे ५ पञ्चमे ४ षष्ठे लधुरेकः सप्तमे ४ अष्ठम गुरुरकः । एवं च ४xyxyxyxxx परस्परगुणने षट् सहस्राणि चत्वारि शतानि उत्तरार्धभेदाः। Page #59 -------------------------------------------------------------------------- ________________ २६ नारायणभट्टीसहितवृत्तरत्नाकरे विंशतिः सहस्राणि । इयमार्याणां भेदसङ्ख्या । श्रङ्कतोऽपि ८१९२०००० । तदुक्तम् जगणविहीना विषमे चत्वारः, पञ्च युजि, चतुर्मात्राः । षष्ठे द्वाविति च गणास्तथाऽङ्कतः प्रथमदलसङ्ख्या ॥ एवमपरार्धसङ्ख्या षष्ठे स्याल्लघुनि चैकस्मिन् श्रार्यालयोभयदलसङ्ख्याघाताद्विनिर्दिष्टा ॥ इति ॥ २ ॥ अत्रैव प्रसङ्गादार्यासु नष्टोद्दिष्टे उच्येते यदा कश्विजिज्ञासेतेयमार्या कतिथेति, तदास्या गणान्स्थापयेत् । गणाधश्चतुः पञ्चोदिकं सङ्ख्याविकल्पं यथासङ्ख्यं स्थापयेत् । तत उपान्त्यमन्त्येन हत्वेष्टाद्विकल्पादधस्तनाशेषान्विकल्पसङ्ख्यापूरकान्विकल्पानपनीय शेषया सख्यया तदाद्यं गणविकल्पाङ्क हत्वा इष्टविकल्पाधस्तनविकल्पान्पशेरपनीय शेषाङ्क पूर्वपूर्वेण गुणयित्वेष्टविकल्पाधस्तनविकल्पाङ्क पातयेत् । एवं यावदाद्यगणं कुर्यात् । शेषसङ्खययाssर्यासङ्गयां जानीयात् । अत्र सर्वगुर्वन्तगुरुमध्यगुर्वादिगुरुसर्व लघुक्रमेणावस्थानेऽधस्तनत्वं ज्ञेयम् । अत्र न्यासः S S, ४ लोके प्रसिद्धनामा सीमा विद्याविनोदविभवानाम् । जयतोह शुद्धचरितो रामेशाख्यो गुरुः काश्याम् ॥ १ २ ३ ४ ५. ६ ७ ८ गु. लोके प्रसिद्ध नामा सीमा विद्या विनोद - विभवा - नाम् ॥ ।ऽ ।, ऽ । ।, ४ । ऽ ।, । ऽ ऽ, ૫ ४ ५ ४ S S, S S, ५ - १ २ ३ जयती - ह शुद्ध चरितो रामे- शाख्यो ।। ऽ, । ऽ।, ।। ऽ, ऽ ऽ, ४ ५. ४ S S, ४ ६ गु 1, १ S, ४ १ गु. रुः का- श्याम्॥ S S, S, १ Page #60 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । अत्रान्ते न्यस्तस्याऽर्धगणस्य विकल्पाभावादधस्तनकाङ्कस्य द्वितीयाऽर्धे सप्तमाधस्तनैश्चतुर्भिर्गुणने जाताश्चत्वारः । सप्तमस्येष्टस्य सर्वगुरुत्वात्तस्याधस्तनान् ज (ISI) गणव्यतिरिक्तानन्तगुर्वादिगुरुसर्वलघू'स्त्रींश्चतुर्षु पातयेत् । शेष एकः । षष्ठस्य लघुमात्ररूपत्वाद्विकल्पाऽभावः । पञ्चमाधस्थचतुर्भिरेकगुणने तत्राऽपि पूर्ववत्त्रयाणां त्यागे शेषस्यैकस्य चतु 1 धस्थपञ्चभिर्हतौ चतुर्षु पातितेषु शेषस्यैकस्य तृतीयाधस्थैश्चतुर्भिर्हतौ शेषयोर्द्वयोस्त्यागे शेषद्वयस्य द्वितीयस्यैः पञ्चभिर्हतौ द्वये त्यक्ते शेषा अष्टौ । तेषां प्रथमस्थैश्चतुर्भिर्हतौ जगणातिरिक्ते द्वये त्यक्ते त्रिंशत् । एवमुत्तरार्धम् । पूर्वार्धान्त्यगणाधं त्वविकल्पम् । सप्तमस्थैश्चतुर्भिस्त्रिंशतो द्वये पातिते शतमष्टादशाधिकम् । तस्य षष्ठस्थाभ्यां द्वाभ्यां हतौ एकस्य त्यागे पञ्चत्रिंशदधिकं शतद्वयं शिष्टम् । तस्य पञ्चमस्थैश्चतुर्भिर्हतौ त्रिषु पातितेषु शिष्टा सप्तत्रिंशदधिका नवशती । तस्यां चतुर्थस्थैः पञ्चभिर्हतायां चतुर्णा त्यागे एकाशीत्यधिकानि षट्चत्वारिंशच्छतानि । तेषु तृतीयस्यैश्चतुर्भितेषु त्रिषु पातितेषु श्रष्टादशसहस्राणि एकविंशत्यधिकानि सप्तशतानि - च । तेषां द्वितीयस्थैः पञ्चभिर्हतौ द्वयोरपाये सहस्राणां त्रिनवतिस्त्र्यधिकाषट्शती च । तस्यां प्रथमस्यैश्चतुर्भिर्हतायां त्रयत्यागे सिद्धोऽङ्को लक्षत्रयं चतुःसप्ततिः सहस्राणां नवाधिकानि चत्वारि शतानि च । अङ्कतोऽपि ३७४४०६ । एतावत्सङ्ख्येयं पूर्वोक्ताऽऽर्या भवति । तदुक्तम्गणानुद्दिष्टगाथायाः संस्थाप्य तद्घो लिखेत् । चतुःपञ्चादिकां सङ्ख्यां स्थानस्थानोचितां ततः ॥ हत्वा हत्वाद्यमन्त्येन चोपरिस्थगणादधः । पृथग्घात गणेभ्योऽथ गणसङ्ख्यां विकल्पयेत् ॥ हताद्धार्योचिता तावद्यावदाद्याङ्कसम्भवः । तत्सङ्ख्यामुद्दिशेद्गाथामुद्दिष्टंप्रत्यये बुधः ॥ इति । इत्यार्योद्दिष्टविधिः ॥ अथ तन्नष्टम् । यदा लक्षत्रयं चतुःसप्ततिसहस्राणि चत्वारि शतानि नव चेत्येतत्सङख्याऽऽर्या कीदृगिति जिज्ञासा, तदा नष्टाङ्कं लिखित्वा आदिभूतणविकल्पैर्भागं हरेत् । भागे हृते योऽङ्कः शिष्टस्तत्सम्मितं तद्भणविकल्पेषु गणं लिखेत् । भागहारे यल्लब्धं तत्सैकं कृत्वा पुनः पुनरुत्तरगणविकल्पैर्भागे हृते भाज्यशेषसङ्ख्याको गणस्तत्तद्गणविकल्पेषु पूर्वस्थापितगणानन्तरं स्थाप्यः । इत्येवं यावत्पूर्ति कार्यम् । यत्र तु गणविकल्प एव शिष्यते, तत्र तत्सङ्ख्य एव गणो ग्राह्यः । परं लब्धं सर्क न कार्यम् । शिष्टं पूर्ववत् । तद्यथा- प्रथमगणस्य चतुर्विकल्पत्वाच्चतुर्भिः Page #61 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे I पूर्वोक्ते नष्टाङ्के हृते लब्धं त्रिनवतिसहस्राणि यधिकानि षट्शतानि च शेष एकाङ्क इति । प्रथमगणविकल्पेषु प्रथमः सर्वगुरुः स्थाप्यः । लब्धे सैके कृते द्वितीयगणस्य पञ्चविकल्पत्वात्तैर्भक्ते लब्धं सहस्राण्यष्टादश विंशत्यधिकसप्तशती च शेषास्त्रय इति । तद्विकल्पेषु तृतीयो मध्यगुरुः स्थाप्यः । लब्धे सैके तृतीयस्य चतुर्विकल्पत्वात्तैर्भक्तं लब्धमशीत्यधिकषट्चत्वारिंशच्छती शेष एक इति । तद्विकल्पेष्वाद्यः सर्वगुरुः कार्यः । लब्धे सैके चतुर्थः पञ्चविकल्प इति पञ्चभिर्भागे लब्धं नवशती पत्रिंशदधिका शेष एक इति । तद्विकल्पेष्वाद्यः सर्वगुरुः स्थाप्यः । लब्धे सके पञ्चमस्य चत्वारो विकल्पा इति तैर्भक्ते लब्धं चतुस्त्रिंशदधिकं शतद्वयं शेष एक इति । तद्विकल्पेषु सर्वगुरुः स्थाप्यः । लब्धे सैके षष्ठस्य जगणन्लयोरेव विकल्पाद् द्वाभ्यां भक्ते लब्धं सप्ताधिकं शतं शेष एक इति । तद्विकल्पयोराद्यो मध्यगुरुः स्थाप्यः । लब्धे सैके सप्तमस्य चत्वारो विकल्पा इति, तैर्भक्ते लब्धं एकोनत्रिंशत् शेषं द्वयमिति । I कल्पेषु द्वितीयोऽन्तगुरुः । ततः सर्वार्यानियतं गुरु ं न्यसेत् । एवं पूर्वार्धं स्थितम् । ततो लब्धे सैके आर्योत्तरार्धादिगणश्चतुर्विकल्प इति चतुर्भिर्भक्ते लब्धं सप्त रोषं द्वयमिति । द्वितीयविकल्पोऽन्तगुरुः । लब्धे सै द्वितीयस्य पञ्च विकल्पा इति तैर्भक्ते लब्धमेकः शेषं त्रय इति । तृतीयविकल्पो मध्यगुरुः । लब्धे सैके तृतीयश्चतुर्विकल्प इति चतुर्भिभं लब्धं शून्यं शेषं द्वे इति । द्वितीयविकल्पोऽन्तगुरुः । लब्धे शून्ये सैके चतुर्थः पञ्चविकल्प इति पञ्चभिर्भागे लब्धं शून्यं शेष एक इति । प्रथमविकल्पः सर्वगुरुः । लब्धे सैके पञ्चमश्चतुर्विकल्प इति तैर्भक्ते लब्धं शून्यमवशेष एक इति । प्रथमः सर्वगुरुः । अन्त एको गुरुर्लेख्यो नियतत्वात् । एवं सत्येतादृशीयमिति पूर्वोक्तमेवार्यां वदेत् । तदुक्तम्नष्ट प्रथमे भक्ते गणाकैश्चतुरादिकैः । शेषसङ्ख्यो गणो शेयो लब्धं कुर्यात्सरूपकम् । पुनर्भजेत्पुनर्लब्धं सरूपं शेषसङ्ख्यया । गणान्दद्याद्वते शेषे गाथायाः प्राग्गणक्रमः ॥ इति । एवमार्यान्तरेषु गीत्यादिषु च ज्ञेयम् । इत्यार्यानष्टविधिः ॥ अथ काँश्चिदार्याविशेषानाह त्रिष्वंशकेषु पादो दलयोराधेषु दृश्यते यस्याः । पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥ ३ ॥ (१) (१) अत्रोदाहरणान्तरं यथा सामुद्रिकतिलके Page #62 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । श्रद्येषु त्रिष्वंशकेषु चतुर्मात्रिकेषु त्रिषु गणेषु यस्या दलयोरर्धयोः पादो दृश्यते कविप्रयोगेषु तस्या श्रार्याया नागश्रेष्ठेन पिङ्गलेन पथ्येति नाम प्रकीर्तितमुक्तम् । “त्रिषु गणेषु पादः पथ्याद्ये च" (पिं. सू. ४-२२) इति सत्रे इत्यर्थः । सर्वत्रात्र ऋषिनामनिर्देशः समूलताप्रदर्शनार्थः, न त्वन्यतमत्व प्रदर्शनार्थः । इदमेवात्रोदाहरणम् । एवमुत्तरत्राऽपि ॥ ३ ॥ सॅलङ्घय गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ ४ ॥ ( १ ) यस्या = श्रार्याया श्राद्यं गणत्रयं लङ्घयित्वा परतो यत्र क्वचिद् द्वयोः शकलयोरर्धयोर्व्यस्तयोः समस्तयोर्वा पादयोर्यतिः स्यात्, तामार्यामित्येवंप्रकारतया पिङ्गलनागो विपुलां समाख्याति कथयति । “विपुलान्या” (पिं. सू. ४-२३) इति सूत्रे इतिशब्द प्रकारवचनमङ्गीकृत्य व्याख्येयम् । तेन इतिनाऽनुक्तत्वाद्विपुलामिति कर्माण द्वितीयाया न विरोधः । प्रकारवाचिनेतिशब्देन चपलांदीनामपि गणत्रयानन्तरविरामत्वप्रकारे सति विपुलात्वमपि भवतीति सङ्कीर्णभेदा श्रपि सङ्गृहीताः । इयं च त्रिविधा । पूर्वार्ध एव त्रिगणानन्तरविरामा मुखविपुला, उत्तरार्ध एव ताद्गग्जघनविपुला, उभयोरर्धयोस्ताद्गगुभयविपुलेति । इयमेव महाविपुलाऽपि । तत्र “षष्ठे” (वृ. २-२ ) इत्यादिर्मूलस्थाद्या I द्वितीया २ करमूले यव।।ऽ, ऽ ।।, १ ३ गु. माला - द्विपरि-क्षेपा मनोहरा य - स्य ॥ S S, IIS, SS, ISI, SS, ३ ४ ५. ७ ४ ५ विपुलम-तिर्जा - य 1, मनुजः स राज – मन्त्री 115, 151, 5 S, ।।।।, ऽऽ, (१) अत्रोदाहरणान्तरं यथा छन्दोवृत्तौ - १ २ ४ ३ या स्त्री कुचकल - शनित - म्बमण्ड - ल जाऽ ऽ, ।।।।, ।।5, 151, ऽ ऽ, १ ३ ४ ५. गम्भी— रनाभ - रतिदी—र्घलोच- -ना भव SS, 15 1, 115, 15। ऽ ।।, - の E ते धन-वान् ॥ ऽ । ।, S, ७ ܟ ܦ ६ यते महाविपुला IS I, 11, ६ ति सा सुभ 1,2 ऽ । ।, गु. गु. गा ॥ Page #63 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेममैव यथा करुणाविषये करुणां करुणावरुणालयाशु मयि धेहि । राघव ! करुणाशीलवतां विषमा न मनसो वृत्तिः॥ तृतीया मूलस्यैव ॥४॥ उभयार्धयोर्जकारौ द्वितीयतुर्यो गमध्यगौ यस्याः ॥ चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥ ५॥ (१) यस्यां द्वयोरर्धयोय॑स्तयोः समस्तयोर्वा द्वितीयतुर्यों गणौ पश्चात्पुरःस्थितगुरुमध्यगतौ जगणौ स्याताम्, साऽऽर्या चपला । एतदुक्तं भवतिप्रथमो गणो द्विगुरुरन्त्यगुरुर्वा, तृतीयो द्विगुरुः, पञ्चमो द्विगुरुरादिगुरुर्वा, द्वितीयचतुर्थों मध्यगुरू इति नियतमस्यामिति । अत्राद्यार्धे प्रथमे द्वौ विकल्पौ (ss, us), द्वितीये एकः (51), तृतीयेऽप्येकः (s), चतुर्थेऽप्येकः ( 51 ), पञ्चमे द्वौ (ss, su), षष्ठे द्वौ (15, m), सप्तमे चत्वारः (ss, us, su, Im), अष्टमे गुरुरेव । अन्योन्यगुणने द्वात्रिंशत् । उत्तरार्धे षष्ठस्य लघुमात्रत्वात्षोडश । उभयार्धविकल्पानामन्योन्यगुणने द्वादशाऽधिका पञ्चशती विकल्पानाम् , अङ्कतोऽपि ५१२ ॥५॥ मुखविपुलादीनां सूत्रकारानुक्तत्वात्स्वयं स्फुटतया लक्षणाऽनुक्तावपि चपलाभेदौ सूत्रोक्तत्वालक्षयति आद्यं दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः ॥ शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ ६ ॥(२) سر (१) अत्रोदाहरणान्तरं यथा ममस.गु. १ ज० २ स.गु. ३ ज० ४ स.गु.५ ज०६ नल ७ गु. - ---- ----- - -- बाला-कोटि-वर्ण त्रिलोक--सौन्द-यंसार-घटितमि- व ॥ s, ।।, 55, ।।, 55, ।5।।।।।, 5, स०१ ज० २ स.गु.३ ज०४ स.गु.५ ल०६ भ०७ गु.. - -- -- -- -- -- -- -- - करुणे-कसाग-रंत-महोम-माल म्ब-नंजय- ति॥ ।।5, ।।, 55, । ।, 55, 5।।, 5, (२) अत्रोदाहरणान्तरं यथा ममैवस.गु.१ ज०२ स.गु. ३ ज०४ स.गु.५ ज०६ स०७ ८गु. विश्व-प्रकाश-हेतुः स्वतन्त्र-भूता यतस्त्व-मसि का-ऽपि ॥ 55, 151, 55, 151, 55, ।। ।।5, 5, Page #64 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । ३१ यस्या श्रार्याया श्राद्यं प्रथमं दलमधं चपलानिष्ठं लक्ष्म लक्षणं भजेत । शेषे द्वितीयार्धे पूर्वजं सामान्यार्याभवं लक्ष्म यस्याः सा तथा सा मुनिना = पिङ्गलेन मुखचपलोक्ता । श्रत्र चपलापूर्वार्धविकल्पानां द्वात्रिंशतामार्याऽपरार्धविकल्पान चतुःषष्टिशतरूपाणां परस्परताडनेन द्वौ लक्षौ चत्वारि सहस्राणि श्रष्ठौ शतानि च विकल्पा भवन्ति । अतोऽपि २०४८०० ॥ ६ ॥ प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ॥ लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७ ॥ (१) प्राक्प्रतिपादितं पूर्वोक्तं लक्ष्म सामान्यलक्षणं प्रथमार्धे भवति । प्रथमेतरे द्वितीयाधें चपलाया लक्षणं भवति, साऽऽर्या विशुद्धा विवेकचतुरा धीर्बुद्धियेषां तैः पिङ्गलादिभिर्जघनचपलोक्ता । श्रत्राऽपि चपलायामिवोत्तरार्धविकल्पाः षोडश । पूर्वार्ध त्वष्टशताधिकद्वादशसहस्रसङ्ख्या आर्यापूर्वार्धविकल्पा विकृता एव । परस्परं गुणने द्वौ लक्षौ चत्वारः सहarg शतानि विकल्पाः । श्रङ्कतोऽपि २०४८०० । उभयार्धयोश्चपलालक्षणयोगे महाचपला । सा च प्रथमैव मूले । श्रत्र चैका पथ्या विपुलाभेदत्रयं चेति चत्वारो भेदाः । पुनश्चैत एव प्रत्येकं चपलाभेदत्रयेण सम्पन्नाः सन्तो द्वादश एवं मिलित्वा षोडशाऽऽर्याभेदाः स्थूलद्गशां भवन्ति । एषां भेदानां मध्येऽनुक्तोदाहरणानि स्वबुद्ध्या ग्रन्थान्तराञ्श्चात्राऽवगन्तव्यानि । श्रस्माभिस्तूक्तप्रायत्वाद् ग्रन्थविस्तरभयाश्च नोक्तानि ॥ ७ ॥ (२) इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायामार्याप्रकरणम् । स० १ ज० २ स. गु. ३ स. गु. ४ स. गु. ५ ल०६ स. गु. ७ गु० = ततः प्रपद्य त्वामे वाऽहं शरणं ।। 5, । ऽ, (१) अत्रोदाहरणान्तरं थथा छन्दोवृत्तौ - ISS, S S, SS, स. गु. १ भ० २ स. गु. ३ भ० ४ स०५ ज० ६ स. गु. ७ गु० ८ 15 सास - धूर्त्त - भोग्या भवेद - वश्यं S S, 15 ], S S, 15 I, SS, (२) ते च भेदा नामतो यथा 1, गन्मा- तः ॥ S S, S, यत्पा—दस्य क — निष्ठा न स्पृश-ति मही - मनामि का वाS -पि ॥ S S, ऽ । ।, S S, ऽ ।।, । । ऽ, ।ऽ ।, 5 S, S, स. गु. १ ज०२ स. गु. ३ ज० ४ स. गु. ५ ल० ६ नूल ७ गु० ८ ज - घनचप - ला ॥ I, III, S, Page #65 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेअथार्यालक्षणशानपूर्वकज्ञेयस्वरूपत्वात्कैश्चिदार्याभेदत्वाङ्गीकाराद्गीतीलक्षयति आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः॥ - दलयोः कृतयतिशोभां तां गीति गीतवान्भुजङ्गेशः ॥८॥ (१) - तदाशब्दोऽत्राध्याहार्यो यदिशब्दयोगाय । तथा च यद्यार्याप्रथमा'धोक्तं लक्षणमुभयोरर्धयोः कथमपि विकल्पितषष्ठजगणचतुर्लघुगणान्यतमप्रकाराश्रयणेनापि भवेत्, तदा कृतयतिशोभां कृता यत्या विच्छेदात्मिकया शोभा श्रुतिसौभाग्यं यस्यास्ताम् । एतेनार्योक्तो यस्तत्तद्गणविशेषे सति विरामविशेषः सोऽप्यस्यां भवतीति दर्शितम् । भुजङ्गेशः =पिङ्गलस्तां गीति गीतवानुक्तवान् । “श्राद्यर्धसमा गीतिः” (पिं. सू.४-२८) इति सूत्रेणेत्यर्थः । ततश्चात्र द्वितीयार्धेऽपि पूर्णाः सगुरवः सप्त गणाः । न तु षष्ठे लघुमात्रमित्यादि क्षेयम् । इयमेका पथ्या, तिस्रो विपुलाः, द्वादश चपलाः । एतत्पूर्वोक्तत्वात्षोडशधा । तत्र पथ्यागीतिर्मूले। अन्याः स्वयमुदाहार्याः । अत्राद्यार्धमार्यावत् । द्वादश सहस्राण्यष्टौ शतानि च विकल्पाः । उत्तरार्धेऽपि तावन्त एव । परस्परहतौ कोटयः षोडशाऽष्टत्रिंशलताश्चत्वारिंशत्सहस्राणि च विकल्पाः । अङ्कतोऽपि १६३८४०००० । . १ पथ्यार्या । २ मुखविपुलार्या। ३ जघनविपुलार्या । ४ उभयविपुलार्या । : ५ मुखचपलापथ्यार्या। . ६ मुखचपलामुखविपुलार्या । ६ मुखचपलाजघनविपुलार्या । = मुखचपलोभयविपुलार्या । है जघनचपलापथ्यार्या । १० जघनचपलामुखविपुलार्या । - ११ जघनचपलाजघनविपुलार्या । १२ जघनचपलोभयविपुलार्या । १३ महाचपलापथ्यार्या । १४ महाचपलामुखविपुलार्या । १५ महाचपलाजघनविपुलार्या। १६ महाचपलोभयविपुलार्या । (१) अत्रोदाहरणान्तरं यथा ममस. गु.१ स.गु. २ स.गु. ३ स.गु.४ स.गु.५ ज० ६ स. गु. ७ गु० - याचे वाचे! तुभ्यं दीनो हीनो गुणैर- हं नू नम् ॥ 55, 55, 55, 55, 5, 15, 55, 5, न्ल १ न्ल २ स.गु.३ स.गु.४ स.गु.५ ज०६ स०७ गु० - निजतन-य इति वि-चार्य--प्रम्णा मामे-कवार-मपि प-श्य ॥ ।।।।।।।।, ss, ss, 5, 15, 155, 5 : Page #66 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। पथ्यागीत्यादिषु चतुर्यु भेदेष्वियं सङ्ख्या शेया । द्वादशसु चपलागीतिषु पूर्वापरार्धविकल्पघाते सङ्ख्या स्वयमूह्या ॥८॥ (१) आर्याद्वितीयकेधे यद्गदितं लक्षणं तत्स्यात् ॥ यद्युभयोरपि दलयोरुपगीति तां मुनिब्रूते ॥ ६ ॥(२) अत्रापि तदेति शेषः। यद्यार्याद्वितीयार्धे यदुक्तं लक्षणं षष्ठलध्वादि, तदुभयोरर्धयोः स्यात् । तदोपगीतिं पिङ्गलः "अन्त्येनोपगीतिः” (पिं० स०४-७६) इत्यत्राहेत्यर्थः । अस्यां पूर्वार्धे षट्सहस्राणि चत्वारि शतानि विकल्पाः। उत्तराधऽपि तावन्त एव । अन्योन्यघाते चतस्रः कोटयो नव लक्षाः षष्टिः सहस्राणां विकल्पाः । अङ्कतोऽपि ४०६६०००० ॥६॥(३) (१) गीतेः षोडशभेदानां नामानि यथा१ गीतिपथ्यार्या । २ गीतिमुखविपुलार्या। ३ गीतिजघनविपुलार्या। ४ गीत्युभयविपुलार्या । ५ मुखचपलागीतिपथ्यार्या । ६ मुखचपलागीतिमुखविपुलार्या। ७ मुखचपलागीतिजघनविपुलार्या । ८ मुखचपलागीत्युभयविपुलार्या । ६ जघनचपलागीतिपथ्यार्या। १० जघनचपलागीतिमुखविपुलार्या। ११जघनचपलागीतिजघनविपुलार्या । १२जघनचपलागीत्युभयविपुलार्या । १३ महाचपलागीतिपथ्यार्या । १४ महाचपलागीतिमुखविपुलार्या। १५ महाचपलागीतिजघनविपुलार्या । १६ महाचपलागीत्युभयविपुलार्या । (२) अत्रोदाहरणान्तरं यथा छन्दोवृत्तौस. गु. १ प्रा.गु.२ श्रा.गु.३ स.गु. ४ स.गु. ५ ल. ६ श्रा.गु.७ गु. ८ ཡིད་དཡིས།-ལིསད །-ཡིད-ཡིས་དག་ गान्ध–वं मक-रध्वज- देव- स्यास्त्रं ज- गद्विज यि॥ 55, 5।।, 5।।, 55, 55, ।, 5।। . न्लो १ प्रा.गु.२ श्रा.गु.३ अं.गु.४ स.गु.५ ल. ६ स.गु.७ गु. ८ इतिसम-वेक्ष्य मु-मुक्षुभि-रुपगी-तिस्त्य- ज्य- ते दे-शः॥ ।।।।5।।5।। ।।5, ss, ।, 55, 5. ___ (३) उपगीतेः षोडशभेदानां नामानि यथा१ उपगीतिपथ्यार्या । २ उपगीतिमुखविपुलार्या । ३ उपगीतिजघनविपुलार्या। ४ उपगीत्युभयविपुलार्या । ५ मुखचपलोपगीतिपथ्यार्या। मुखचपलोपगीतिमुखविपुलार्या । ७ मुखचपलोपगीतिजघनविपुलार्या । ८ मुखचपलोपगीत्युभयविपुलार्या। ६ जघनचपलोपगीतिपथ्यार्या । १० जघनचपलोपगीतिमुखविपुलार्या । Page #67 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकर.. आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः॥ सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥ १० ॥(१) प्रार्धद्वयं यस्या व्यत्ययेन विपर्यासेन यत्पूर्वाधं तदुत्तरार्धम्, यदुत्तराधं तदत्र पूर्वार्धमित्येवंरूपेण रचितम्, सा किलेति प्रसिद्धा । उद्गीतिरुक्ता। तेनैव तद्वदिति पथ्याद्यार्याभेदवदेव यत्या विरामेण योंशभेदः पादभेदस्तेन युक्तत्यर्थः। अत्रार्यावद्विकल्पसङ्ख्या । यथा८१९२०००० ॥ १० ॥(२) . आर्यापूर्वार्ध यदि गुरुणैकेनाधिकेन निधने युक्तम् ।। इतरत्तद्वन्निखिलं भवति यदीयमर्द्धमुदिताांगीतिः ॥११॥(३) ११ अघनचपलोपगीतिजघनविपुलार्या । १२ जघनचपलोपगीत्युभयविपुलार्या । १३ महाचपलोपगीतिपथ्यार्या । १४ महाचपलोपगीतिमुखविपुलार्या । १५महाचपलोपगीतिजघनविपुलार्या । १६महाचपलोपगीत्युभयविपुलार्या। . (१) अत्रोदाहरणान्तरं यथा छन्दोमार्याम्स.गु.१ ज. २ भ.३ स.गु. ४ स.गु.५ ल. ६ स. गु.७ गु. ८ -~ - ~ - ~ -~ ~ ~नारा-यणस्य सन्तत-मुद्गी-तिः सं- स्मृ- तिर्भ- क्तूया ॥ ss, । ।5।।, 55, 55, ।, 55, 5. स.गु.१ स.गु. २ स.गु.३ भ. ४ स. गु.५ ज. ६ भ. ७ गु. - --- - -- - - - - - - - -- -- अर्चा-यामा-सक्ति-र्दुस्तर-संसा-रसाग-रे तर- णिः॥ 55, 55, 55, 5 ।।, ss, ।। ।। . ___ (२) उदगीतेः षोडशभेदानां नामानि यथा१ उद्गीतिपथ्यार्या । २ उद्गीतिमुखविपुलार्या । ३ उद्गीतिजघनविपुलार्या। ४ उद्गीत्युभयविपुलार्या । ५ मुखचपलोद्गीतिपथ्यार्या । मुखचपलोद्गीतिमुखविपुलार्या । ७ मुखचपलोद्गीतिजघनविपुलार्या । मुखचपलोद्गीत्युभयविपुलार्या । हजघनचपलोद्गीतिपथ्यार्या । १० जघनचपलोद्गीतिमुखविपुलार्या । ११ जघनचपलोद्गीतिजघनविपुलार्या । १२ जघनचपलोद्गीत्युभयविपुलार्या। १३ महाचपलोद्गीतिपथ्यार्या । १४ महाचपलोद्दीतिमुखविपुलार्या । १५ महाचपलोद्गीतिजघनविपुलार्या । १६महाचपलोद्गीत्युभयविपुलार्या । .. (३) अत्रोदाहरणान्तरं यथा Page #68 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। आर्यापूर्वाधं यद्यकेनाधिकेन गुरुणा निधने अन्ते युक्तं स्यात् । इतरच्च द्वितीयं समस्तं यदीयमधं तद्वत्पूर्वार्धवदियमार्यागीतिरिति मुनिनोक्ता । आर्यायां हि पूर्वार्धे सगुरुकाः सप्त गणाः । इह तु पूर्णा अष्टौ गणा अर्धद्वयेऽपि भवन्ति । अन्तिमस्तु गणो द्विगुरुरेव । अन्यत्सर्वमार्यापूर्वार्धतुल्यमेवेति भावः । अत्रार्या पूर्वार्धविकल्पानामष्टमगणे विकल्पाभावात्परस्परताडने जातोऽङ्को द्वादशसहस्राण्यष्टौ शतानि च पूर्वार्धे । उत्तरार्धेऽपि तावदेव । अन्योन्यहतौ जाता मुख्यगीतिवद् भेदसङ्ख्या। अङ्कतोऽपि १६३८४०००० (१) केचित्त्वत्रोत्तरार्धेऽर्धशब्दमपठित्वा इतरदाया एवोत्तरार्धं तद्वदन्तेऽधिकैकगुरुयुक्तं स्यात्साऽऽर्यागीतिरिति । आर्यापूर्वार्धमित्यत्र समस्तमप्या शब्दं षष्ठयन्तं समासान्निष्कृष्टमनुषज्य पूर्वार्धस्याष्टगणत्वेन द्वात्रिंशन्लौ १ ग्लौ २ स. गु. ३ स. गु. ४ स. गु.५ ज. ६ स.गु.७ स. = अजमज-रममर-मेकं प्रत्यक- चैत-न्यमीश्व-रं ब्रह्म परम् ॥ ।।।।।।।।, 55, 55, 55, ।।, 55, ।।. स.गु.१ स.गु.२ स. ३ स. ४ स.गु. ५ ज. ६ स.गु.७ स. गु. = JL - - - - - - - - - - - - - - - आत्मा- भा-वयती भवमु-क्तिः स्या-दितीय-मार्या-गीतिः ॥ ss, 55, ।।s, ।।5, 55, ।।, ssss.. (१) प्रार्यागीतेः षोडशभेदानां नामानि यथा१ आर्यागीतिपथ्यार्या । २ आर्यागीतिमुखविपुलार्या । ३ अार्यागीतिजघनविपुलार्या। ४ आर्यागीत्युभयविपुलार्या । ५ मुखचपलार्यागीतिपथ्यार्या । ६ मुखचपलार्यागीतिमुखविपुलार्या । ७ मुखचपलार्यागीतिजघनविपुलार्या । ८ मुखचपलार्यागीत्युभयविपुलार्या । ९ जघनचपलार्यागीतिपथ्यार्या । १० जघनचपलार्यागीतिमुखविपुलार्या । ११ जधनचपला-गीतिजघनविपुलार्या । १२ जघनचपलार्यागीत्युभयविपुलार्या । १३ महाचपलार्यागीतिपथ्यार्या । १४ महाचपलार्यागीतिजघनविपुलार्या । १५ महाचपलार्यागीतिजघनविपुलार्या । १६ महाचपलार्यागीत्युभयविपुलार्या । Page #69 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेन्मात्रताम् , उत्तरार्धस्यैकोनत्रिंशन्मात्रतां चाभिप्रेत्य व्याचक्षते । भवतु नामैतद्वयाख्याकौशलम् , किं तु बहूनामसम्मतम् , सूत्राननुगुणं च, "अधे वसुगण आर्यागीतिः" (पिं० स०४-३१ ) इति हि सामान्यतोऽर्धे वसुगणेऽष्टगणे सतीति । यद्वा द्वे अप्यर्धे यद्यष्टगणे स्यातामिति सूत्रकार आह । कैश्चित्त्वियं सङ्गीतिरिति संशिता । अपरैः स्कन्धकमिति । गीतीनामप्यार्यापूर्वकत्वादार्यात्वमस्त्येव । एताश्चतस्रोऽपि गीतयः प्रत्येक पथ्यादिपूर्वोक्तषोडशप्रकारार्यासम्भिन्नतया षोडशेति मिलिताश्चतुःषष्टिः पूर्वाश्च षोडशार्या इति मिलित्वाऽशीतिः । तदुक्तं हलायुधेन एकैव भवति पथ्या तिस्रो विपुलास्ततश्चतस्रस्ताः। चपलाभेदैस्त्रिभिरपि भिन्ना इति षोडशार्याः स्युः॥ गीतिचतुष्टयमित्थं प्रत्येकं षोडशप्रकार स्यात् । साकल्येनार्याणामशीतिरेवं विकल्पाः स्युः ॥ इति । छन्दोविचितौ त्वेकादशाऽपरे गीतिभेदाः प्रदर्शिताः। ते यथा, आर्यैव दलद्वयेऽप्यधिकैकगुरुयुता सङ्गीतिः । ममैव यथा-- आगमविद्यैकनिधिविबुधेन्द्रशतैरधीतनिगमविलासः । रामेश्वरभट्टगुरुर्जयति पिता मे पितामहतुल्यः ॥ (१) पूर्वार्ध एवाधिकैकगुरुयुकू सुगीतिर्नाम । पितामहगुरुरिति पठित्वा पूर्वमेवोदाहरणम् (२)। यद्युत्तरार्ध एव तागृक्तदा प्रगीतिर्नाम । 'अधीतनिगमार्थः' इति पठित्वा प्रथममेवोदाहार्यम् (३) । सुगीतिरेव व्यत्यस्तार्धानुगीतिः। सुगीत्युदाहरणमेव व्यत्यस्ताधं शेयम् (४)। प्रगीतिरेव व्यत्यस्तार्धा मञ्जुगीतिः । प्रगीत्युदाहरणं व्यत्यस्तार्धमत्रोदाहरणम् (५) । यधुपगीतिरर्धद्वयेऽप्यधिकैकगुरुयुक् स्यात्तदा विगीतिः । ममैव यथा विषयान्विषधरविषमान्संसृतिमपि नीरसां ज्ञातवतः। संसारसारभूते दशरथबाले मतिः स्थैर्यमियात् ॥ (६) ॥ यद्यनीतिईयोरप्यर्धयोरधिकगुरुयुक्ता तदा चारुगीतिः । अत्र पूवोक्तं सङ्गीत्युदाहरणमेव विपर्यस्ताधं ज्ञेयम् (७)। आर्यागीतेरेवैकगुरुहीनो,त्तरार्धतायां वल्लरीत्वम् । ममैव यथा पीनोन्नतकुचकलशा पीवरजघनोरुभारमन्थरयाता । पश्यन्ती प्रणयदृशा तरुणी कं वा न चालयेत्पुरुषम् ॥ (6)। तस्या एव पूर्वाध एव तथात्वे ललितेतिसंज्ञा अर्धयोर्व्यत्यासेनाऽनन्तरमेवोदाहरणम् (९) उपगीतिरेवाद्यार्धेऽधिकैकगुरुयुता प्रमदा Page #70 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। नाम । ममैव यथा यस्य विलासवतीनां केलिकलाकौशले रतिविरतिः । मैथुनमात्ररसशः शृङ्गविहीनः पुमान्स पशुः॥ (१०)। सैवोत्तरार्धेऽधिकैकगुरुयुता चन्द्रिका नाम । व्यत्यस्ताधं पूर्वमेवोदाहरणम् (११) । एतासामपि पूर्वोक्तपथ्यादिषोडशार्याणां सम्भिन्नतया प्रत्येकं षोडशधात्वे सति सङ्ख्या १७६ । एतासामुदाहरणानि स्वयमूह्यानि । विस्तरभयात्तु नोच्यन्ते । पूर्वोक्तानां चतुर्विधगीतीनां च तथैव षोडशधात्वे सङ्ख्या ६४ । ऐक्ये गीतिसङ्ख्या २४० । पूर्वोक्तषोडशशुद्धार्याभेदैक्ये सङ्ख्या २५६ ॥ ११॥ इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां गीतिप्रकरणम्॥ मात्राच्छन्दसां प्रकृतत्वाद्वैतालीयप्रकरणमारभतेषड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ॥ न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥१२॥(१) वैतालीये छन्दसि विषमे, अर्थात्पादे, प्रथमे तृतीये च षट् कला मात्राः स्युः । समे पादे द्वितीये चतुर्थे चाष्टौ कलाः स्युः । अन्ते उक्तानां कलानामन्ते परस्ताद् रलौ रगणलघू गुरुश्च भवतीति वैतालीयस्वरूपपरिच्छेदः । एतदुक्तं भवति विषमे पादे चतुर्दश, समे च षोडश मात्राः कार्याः । तन्मध्येऽन्तिमा अष्टौ मात्रा रेफलघुगुरुभिः कार्या इति । विषमे पश्चात्षट् समेऽष्टौ अवशिष्यन्ते, तासां निवेशने नियमविशेषमाह-ताश्चेति। समे ताः षट कला निरन्तराः नो न स्युः केवलाः षट् लघव एव न कार्याः, किं तु गुरुमिश्रा इत्यर्थः । समे विशेषोक्तया विषमे स्वरुचिः । (१) उदाहरणान्तरं यथा छन्दोवृत्तौषण्मात्राः र. ल. गु. अष्टौमात्राः र. ल. गु. क्षत्क्षीणश-रीरस-च-या व्यक्तीभूतशि-रोऽस्थिप-ज राः॥ 55 ।।,515 1, 5, 555।। । । । . ष. मा. र. ल. गु. अ. मा. र. ल. गु. ---- -- -- - - कैशैः परु-बैस्तवा-र- यो वैतालीयत-नुं वित- न्व- ते ssilsis, 1 S sss ll5 IS, 1 s. Page #71 -------------------------------------------------------------------------- ________________ ३. १११ नारायणभट्टीसहितवृत्तरत्नाकरेअत्राऽवशिष्टासु षट्स्वष्टसु च कलासु समा कला द्वितीया चतुर्थी षष्ठी च परया तृतीयपश्चमसप्तमकलयाश्रिता मिलिता न भवति, द्वितीयतृतीयकलादीनामेकेन गुरुणोपादानं न कार्यमित्याशयः । अत्र विषमपायोराद्यासु षण्मात्रास्वष्टौ विकल्पाः । यथा-sss; Iss, sus, us, ss, ॥n, suit, uin, समपादयोराद्यास्वष्टमात्रासु त्रयोदश विकल्पाःsiss, Isss, isiss, miss, ssis, nsis, sins, ssfu, Issn, susin, ush, ssun, usun, एते आर्याभिर्वर्णक्रमेण निबद्धाः कैश्चित्-'मीनाकाः (१) सुरसः (२) पङ्कजसौ(३)रभितजलाः (४) तत्सारस (५) खगसम्भृत (६) सजनमुदि (७) ककुभिककुभि ( 2 )॥ एते विषमे पादे । हंसस्मेरा (१) अलिकेशाडूढ्या ( २) नीरजवक्त्राः (३) कुवलयनेत्राः (४) सुस्वच्छजलाः (५) सुतरङ्गभुजाः (६) केशरदशना (७) राजन्ते कृत (८) जनहर्षा भुवि (8) शारदरात्रिषु (१०) विमलनिशाकर (११) भानुप्रभृतिषु (१२) ननु पश्य सुतनु (१३) ॥” एते समे ॥ ततोऽष्टभिस्त्रयोदश गुणिताश्चतुरधिकं शतं वैतालीयस्याद्यार्धे भेदाः । एतावन्त एवाऽपरार्धे । परस्परहतौ जातं दश सहस्राण्यष्टौ शतानि षोडश च । अङ्कतोऽपि १०८१६ । इयमेवोपच्छन्दसिकापातलिकयोर्वक्ष्यमाणयोः सङ्ख्या ॥ १२ ॥ - वैतालीयभेदानाह. पर्यन्ते यौँ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम् ॥ १३ ॥ (१) विषमसमपादयोः षरणामष्टानां च कलानामन्ते यौँ रेफयगणौ स्याताम् , शेषं षडष्टकलानियमादि तथैव सामान्यवैतालीयवदेव यदा तदा च्छन्दोविद्भिरौपच्छन्दसिकसंशं वैतालीयमुक्तम् । वैतालीय एव प्रतिचरणमेकगुर्वाधिक्येन विषमपादे षोडश, समपादे चाष्टादश मात्राः कार्या इति भावः ॥१३॥ (१) उदाहरणान्तरं यथा छन्दोवृत्तौ। ६ मात्रा. . र. य. मात्रा. र. य. वाक्यैर्मधु- रैः प्रता- र्य पूर्व यः पश्चादभि-सन्दधा-ति मित्रम् ॥ 55।।, ।, ।ss, sss ।।5।, । 55. ६ मात्रा.. र. य. मत्रा. र. य.. तं दुष्टम- तिं विाश-ष्टगोष्ठया- मौपच्छन्दसि-कं वद-न्ति बाह्यम् ॥ 551, 55, 55, 555।।, 51, 55. Page #72 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥१४॥(१) पएणामष्टानां च मात्राणां पर्यन्ते भाद्भगणात्परौ गुरुको गुरु स्यातामिति रेफलघुगुरूणामपवादः । अथान्यच्छेषं पूर्ववद्वैतालीयवत् । सेयमापातलिका सुधीभिः कथितेति पर्यन्तसुधीशब्दानुषङ्गेण यो ज्यम् ॥ १४॥ तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥१५॥(२) समस्तेषु चतुर्वपि पादेषु द्वितीयलो द्वितीया मात्रा तृतीयया युग युक्ता चेत्स्यात् , तदा दक्षिणान्तिका नाम स्यादिति । चेत्तदाशब्दयोरध्याहारः कार्यः । सर्वेषु पादेषु द्वितीयो वर्णो गुरुरेव कार्य इति । तेन "न समात्र पराश्रिता कला" (वृ०र०२-१२) इत्यस्यापवादः । शेषं यथाप्राप्तमेवेति भावः । इयं वैतालीयौपच्छन्दसिकापातलिकापूर्वकत्वेन त्रेधोदाहार्या । अस्मिन्भेदत्रयेऽपि विषमपादयोर्विकल्पो द्वौ । यथा-sis, 5. समयोश्चत्वारो यथा-Iss, isus, issil, ism. द्वयोश्चतुणां च परस्परहतावष्टौ पूर्वार्धे । द्वितीयार्धेऽपि तावन्त एव । तयोरन्योन्यघाते चतुःषष्टिभैदा भवन्ति ॥ १५ ॥ (१) उदाहरणान्तरं यथा छन्दोवृत्तौ६ मात्राः भ. गु. गु. मात्राः भ. गु. पिङ्गलके-शी कपि-ला-क्षी वाचाटा विक-टोन्नत-द- न्ती। 5115,5 ।।, s, 5, 555 ।।5।।, 5, 5. ६ मात्राः भ. गु. गु. ८मात्राः भ. गु. गु. -- -- - - - - - - -- आपातलि-का पुन- रे- षा नृपतिकुलेऽपि न भाग्यमु-प-ति ॥ ss।। 5 ।।, , , ।।।। ।। ।।,s, . __ (२) उदाहरणान्तरं यथा मम२-३ - र. ल. गु. २-३ र. ल. गु. - -- -- -- - - - ------ -- - - _n यदीयपा-दाब्जचि-न्त- या पलायनं पा-पानि कु-र्व-ते। । ।s,s।s, ।, , । ।ss, 5 5, ।, s.. २-३ र. ल. गु. २-३ र. ल. गु... - - -- - - - - - -- - - -- सदैव भ-राडासुरा-न्त- के तमादिदेवं मानसे द।।s, sis, , . , ।।55,51, I s ... Page #73 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः ॥ १६॥ (१) श्रयुग्मयोर्विषमयोः प्रथमतृतीययोः पादयोर्द्वितीयलो द्वितीयमात्रा श्रमेण तदग्रिमेण लेन सक्तो युक्तश्चेत्, तदा उदीच्यवृत्तिरुदितेति वक्ष्यमाणानुषङ्गः । शेषं यथाप्राप्तम् । इयं वैतालीयौपच्छन्दसिकापातलिकापूर्वकत्वेन त्रेधोदाहार्या । अत्र तु द्वौ विषमयोर्विकल्पौ । यथा - isis, | | समयोः पूर्वोक्तास्त्रयोदश । परस्परहतौ षड्विंशतिः पूर्वार्धभेदाः । तावन्त एवाऽपरत्र । परस्परहतौ जाता भेदाः षट्शतानि षट्सप्ततिश्च । श्रङ्कतोऽपि ६७६ ॥ १६ ॥ 9 २ ४० पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ १७ ॥ (२) श्रथेति यदीत्यर्थे वैलक्षण्ये वा । निपातानामनेकार्थत्वात् । युग्मयोद्वितीयचतुर्थ पादयोः पञ्चमो लः पञ्चमी मात्रा पूर्वेण चतुर्थेन लघुना यदि युतः, एकेन गुरुणा चतुर्थपञ्चममात्रयोरुपादानं यदि स्यादित्य (१) उदाहरणान्तरं यथा छन्दोवृत्तौ - र. ल. गु. २-३ 1 --- श्रवाचकम- नूर्जिता। 5 ।।।, ऽ । ऽ, २-३ र. ल. t प्रसादरहितं वने -य। ऽ।।।, ऽ। ऽ, 1, 1, ६ मात्राः ते ।। ऽ।। ६ मात्राः S, रं S, ८ मात्राः A श्रुतिदुष्टं यति- दुष्टम-क्र-मम् । ।। ऽऽ ।।, ऽ ऽ, 1, S. र. ल. गु. ८ मात्राः (१) अत्रोदाहरणान्तरं यथा छन्दोवृत्तौ - ल. गु. ४-५ र. ल. गु. कविभिः काव्यमुदीच्यवृत्ति - भिः ॥ ।। ऽ ऽ ।।, ऽ । ऽ, 1, S. ४-५ t I i विपुलार्थसु-वाचका-क्ष- राः- कस्य नाम नह-रन्तिमा - न-ऽ।ऽ, 1, S, ऽ । ऽ।।।, ऽ । ऽ, 1, र. ल. गु. र. ल. ल. ht रसभाववि-शेष- श-लाः- प्राच्यवृत्तिकवि-काव्यस- म्प।, s, s a s ।। ।, ऽ । ऽ, ।। ऽ।। ऽ।ऽ, ।, ៦ सम् S. गु. दः ॥ S, Page #74 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः । र्थः । तदा प्राच्यवृत्तिरुदितोक्ता पिङ्गलादिभिरिति । समासान्निष्कृष्टं लशब्दमनुषज्य व्याख्येयम् । शेषं यथाप्राप्तम् । अनयोरपि उदीच्यवृत्तिप्राच्यवृत्त्योः "न समात्र पराश्रिता कला" ( वृ०८०२-१२) इत्यस्य पूर्वष - देवापवादः । सेयमपि पूर्ववत्त्रेधा । विषमयोः पूर्वोक्ता श्रष्टौ विकल्पाः | समयोश्वत्वारः । यथा - 151 ऽ । ऽ,।।। ऽ। ऽ,ऽ । ऽ ।।।, 9 २ 3 ૪ ।।। 5 ।। श्रष्टानां चतुर्भिर्हतौ द्वात्रिंशत्पूर्वार्धभेदाः । तावन्त एवोत्तराधे । परस्परहतौ भेदाश्चतु विंशत्यधिकं सहस्रम् । श्रङ्कतोऽपि १०२४ ॥ १७॥ यदा समावोजयुग्मको पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ १८ ॥ (१) यदा पूर्वयोरुदीच्यवृत्तिप्राच्यवृत्त्योः समा तुल्यौ क्रमेणौजयुग्म कौ विषमसमपादौ स्याताम्, तत्तदा प्रवृत्तकं नाम । विषमयोः प्रथमतृतीययोः पादयोर्द्वितीयतृतीयमात्रायोगः । समयोस्तु चतुर्थपञ्चममात्रायोगः स्यादिति भावः । इदं वैतालायौ पच्छन्दसिकापातलिकापूर्वकत्वेन धोदाहार्यम् । अत्र पूर्वोक्त विषम समपादविकल्पानामन्योन्यहतौ सङ्ख्या स्वयमूहनीया । एवमपरान्तिकादिष्वपि ॥ १८॥ अस्य युग्मर चिंताऽपरान्तिका ॥ १६ ॥ ( २ ) अस्य प्रवृत्तकस्य युग्मपादैर्या सम्पूर्णा रचिता साऽपरान्तिका नाम । पञ्चमी चतुर्थमात्रायुक्ता । षोडशमात्रता च चतुर्ष्वपि पादेषु कार्येत्यर्थः । ( १ ) त्रोदाहरणान्तरं यथा छन्दोवृत्तौ - २-३ र. ल. गु. र. t इद् भरत–वंशभू–भृ—तां 15 111, 515, 1, 5, २-३ र. ल. गु. d ४-५ h ४-५ 1 पावत्त्रमधि-कं शुभो -द-यं व्यासवक्त्रकथितं प्रवृ SIS, ।ऽ ।।।, ऽ । ऽ, 1, 5, ऽ । ऽ ।।।, (२) अस्योदाहरणान्तरं यथा छन्दौवृत्तौ - र. ल. गु. श्रूयतां श्रुतिमनोरसा -य ऽ।ऽ ।।।, ऽ । ऽ, ४-५ र. ४-५ d ल. स्थिरविलासनत- मौक्तिका-व-ली- कमलकोमलाङ्गीमृग।।। ऽ।।।, ऽ । ऽ, ।, ऽ, ।।। ऽ। ऽ, ऽ। ऽ, 1, ल. - ल. ४१ d गु. -नम् S. गु. -कम् ॥ S. गु. { -णा ॥ S. Page #75 -------------------------------------------------------------------------- ________________ . ४२ नारायणभट्टीसहितवृत्तरत्नाकरे इयं च वैतालीयौ पच्छन्दसिकापातलिकापूर्वकत्वेन पूर्ववत्त्रेधा । कश्चित्तु 'अस्य वतालीयादिच्छन्दोवृन्दस्य युग्मरचिता' इति व्याचख्यौ । तन्मते वैतालीयादिपूर्वकत्वेन तत्पूर्वत्वेन प्राच्यवृत्तिपूर्वकत्वेन च षोढा । उदाहरगानि तु स्वयमूह्यानि । भेदाः ॥ २५६ ॥ १६ ॥ अयुग्भवा चारुहासिनी ॥ २० ॥ (१) अस्य प्रवृत्तकस्याऽयुग्भवाऽयुक्पादैर्विषमपादै रचिता चारुहासिनी । समस्तपादेषु चतुर्दश मात्रा: । द्वितीया च तृतीयायुक्ता कार्येत्यर्थः । इयमपि पूर्ववत्रेधा । श्रस्येति वैतालीयादिच्छन्दोवृन्दपरत्वेन व्याचक्षाणस्य मते तु वैतालीयौ पच्छन्द सिकाऽऽपातलिकातदुदीच्यवृत्तिपूर्वकत्वेन पोढा । उदाहरणान्युह्यानि । भेदाः २५६ | श्रन्येऽपि भेदा श्रन्यैरुक्तास्ते स्वकीयैरुदाहरणैः प्रदर्श्यन्ते । यथा वैतालीयसमपादचतुष्टययुताऽन्येयं दक्षिणान्तिका । यथा पुरुषश्रेष्ठतमः स पुरुषो विषयैर्यस्य मनो हृतं न हि । पुरुषक्षुद्रतमः स पुरुषो विषयैर्यस्य मनो हृतं मुहुः ॥ वैतालीयविषमपादरचितोत्तरान्तिका । यथा - विषयान्विषमान्विषोपमानवधार्य ततोऽवधीर्य च । कुरु राघवचिन्तनं सदा यदि ते हितमीहितं स्वकम् ॥ तथाऽऽपातलिकाप्राच्यवृत्त्योर्विषमपादाभ्यां क्रमेण रचितोपपातलि ४-५. h t ल. गु. iti + - हरति कस्य हृदयं नका-मि-नः सुरतकेलिकुश - लाऽपरा - न्ति।।। ऽ।।।, ऽ । ऽ, 1, ऽ, ।।। ऽ ।।।, ऽ । ऽ, ( १ ) एतदुदाहरणान्तरमपि तत्रव - २-३ i ४-५ + र. ल. गु. २-३ d मनाप्रसृत - दन्तदी-धि-तिः स्मरोल्लसित - गण्डम । ऽ ।।।, ऽ।ऽ, 1, 5, 151 11, ऽ । ऽ, र. ल. गु. र. ܛ कटाक्षललिता तु का-मि-नी । ऽ। । ।, ऽ । ऽ, 1, S, २-३ t ल. ल. -राड 1, , --- ल. मनो हरति चारुहा - सिIS III, SIS, 1, गु. -का ॥ S. गु. ↓ -ला ॥ S. गु. -नी ॥ S. Page #76 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। का नाम। यथा यः पुरतो वक्त्यतिमिष्टं दोषभाषणरतः परोक्षतः।. . वाञ्छसि सौख्यं त्यज तंद्राङ् मित्रसंशितमरिं विषोपमम् ॥ . . तथा यद्यापातलिकादीनां सप्तानां छन्दसां प्रतिपादमन्तेऽधिकैकगुरुयोगः स्यात्, तदा तन्नामकान्यौपच्छन्दसिकानि सप्त भवन्ति । तत्रापातलिकोपच्छन्दसिकम् । यथा आपातलिकादिषु चेदेको गुरुरधिको भवति प्रतिपादान्ते ।। आपातलिकादिकसंज्ञायुगौपच्छन्दसिकं तदभिप्रेतम् ॥ एवं दक्षिणान्तिकोपच्छन्दसिकादौ ग्रन्थगौरवप्रसङ्गादस्मदनुक्तान्युदाहरणान्यूह्यानि । एवं च वैतालीयसङ्ख्या सप्तत्रिंशत् ३७ ॥ २० ॥ इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकर टीकायां वैतालीयप्रकरणम् ॥ अथवक्त्रस्याऽष्टाक्षरत्वेनानुष्टुभि वक्तव्यस्याऽपितत्सकलस्य नियतगुरुलघुत्वाभावात्पथ्याचपलादिसंशा कार्या । मात्रावृत्तनामसाङ्कर्याच मात्रावृत्तप्रस्ताव एव लक्षणमाह वक्त्रं नाद्यान्नसौ स्यातामधेर्योऽनुष्टुभि ख्यातम् ॥ २१ ॥(१) श्राद्यादतरादूर्व न्सौ नगणसगणौ न स्याताम् , मगणादिर्यथेच्छं स्यात्, अब्धेश्चतुर्थादक्षरादूर्ध्वं यो यगणः स्याद्यदि, तदा वक्त्रनाम ख्यातम् । तच्चानुष्टुभि ख्यातमुक्तमाचार्यैरिति । यदातदाशब्दाध्याहारेण ख्यातशब्दावृस्या च व्याख्येयम् । यद्यप्याद्यादब्धेश्चेति गणग्रहणमपि सम्भवति तथाप्यनुष्टुभि ख्यातमित्यष्टाक्षरत्वसूचनाद्णचतुष्टयासम्भवादब्धिग्रहणस्याऽक्षरपरता । आधग्रहणस्यापि च तत्समभिन्याहारान्गणग्रहणे चतुर्थाक्षरमादाय गगारम्भाश्चतुर्थाक्षरादूर्घ यगणारभ्भायोगा (१) एतदुदाहरणान्तरं यथा छन्दोवृत्तौल. य. य. गु. ल. य. य. गु. व न--वधारा-म्बुसंसि- तं ।, । , ss, s, गु. ज. य. गु. - - - - - - कि-चिदुन्न तघोणा- ग्रं s, 51, 55, 5, --सुधाग-धिनिश्वा-सम॥ ।, Iss, ।sss. ल. त. य. गु... - - - - -- - ---- म-ही काम-यतेव-त्रम् ॥ ।, 551, 15s, s. Page #77 -------------------------------------------------------------------------- ________________ ४४ नारायणभट्टीसहितवृत्तरत्नाकरेवाक्षरपरतैव । श्राद्यात्परतो नगणसगणनिषेधेन द्वितीयतृतीयवर्णान्यतरस्य गुरुताऽवश्यं भवतीति सूचितम् । अनुष्टुभि ख्यातमित्यनेनाष्टाक्षरपादता सूचिता । अतश्चाऽनुक्तोऽप्यष्टमो वर्णो शेयः । समयोश्च पादयोः प्रथमादक्षरादूचं रगणोऽपि न कार्य इति सम्प्रदायः। अत्राद्ये पादे प्रथमस्थाने गुरुलघुरूपौ द्वौ विकल्पो, द्वितीये नसनिषेधाच्छेषाः षड्गणाः, तृतीयस्थान एको य एव, चतुर्थस्थाने. ग्लौ । अन्योन्यघाते चतुावशतिः । एवं द्वितीयादिपादत्रयेऽपि प्रत्येकं चतुर्विशतिः। तेषां परस्परहतौ जातं त्रयो लक्षाः एकत्रिंशत्सहस्राणि सप्त शतानि षट्सप्ततिश्चेति सङ्ख्या। अङ्कतोऽपि ३३१७७६ । एषैव सङ्ख्या प्रत्येकं पथ्यावक्त्रादिषु त्रिषु भेदेषह्या । सम्प्रदायमाश्रित्य द्वितीयचतुर्थपादयोद्वितीयस्थाने रगणस्यापि निषेधात्समयोः प्रत्येकं विंशतिभेदाः, विषमयोश्चतुर्विशतिरेव । तेषामन्योन्यघाते जाता सङ्ख्या लक्षद्वयं त्रिंशत्सहस्राणि चत्वारि शतानि । अङ्कतोऽपि २३०४०० ॥ २१ ।। अब्धेर्य इत्यस्यापवादेनास्यैव भेदानाह युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम् ॥ २२ ॥(१) युजोर्युग्मयोद्वितीयचतुर्थचरणयोः सरिद्भर्तुश्चतुर्थाक्षरात्परेण जगणेन पथ्यावक्त्रं प्रकीर्तितम् । पिङ्गलेन "पथ्या युजो ज्' (पिं०स०-१४) इति सूत्रे इत्यर्थः । विषमयोस्तु यगणः सामान्यप्राप्तः ॥ २२ ॥ ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥ २३ ॥(२) (१.) उदाहरणान्तरं यथा छन्दोवृत्तौ गु. त. य. ल. गु. म. ज. ल. नित्यं नीति-निषण्ण-स्य रा- शो राष्ट्र न सीद ति ॥ ___s, 551, 155, ।, 5, sss, । । । ल. य. य. गु. गु. म. ज. गु. ---- - - --- - - - ---- न हि पथ्या-शिनःका-ये जा-यन्ते व्या-धिवेद--नाः ॥ । । 55, Iss, 5, 5, 55 5, 15, 5. (२) उदाहरणान्तरं तत्रैव यथा-- गु. य. ज. गु. गु. म. य. गु. L - - - - - - L. भ-तुराज्ञा-ऽनुवर्ति---नी या स्त्री स्यात्सा-स्थिरा ल-क्ष्मीः ॥ s, Iss, । 51, 5, 5 sss, Iss, s Page #78 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। विषमपादयोश्चतुर्थादूचं जगणेन तदेव पथ्यावक्त्रं विपरीतशब्दादि विपरीतपथ्येति शेयमित्यर्थः । समयोर्य एव ॥ २३ ॥ चपलावत्रमयुजोर्नकारश्चेत्पयोराशेः॥२४॥१) अयुजोविषमयोः पयोराशेश्चतुर्थान्नकारश्चेन्नगणश्चेञ्चपलावक्त्रम् । समयोर्य एव ।। २४॥ यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता ॥ २५ ॥ युग्मे द्वितीये चतुर्थे च पादे सप्तमो वर्णो लो लघुः सा युग्मविपुला मता सम्मता । यद्यपि पथ्यायामपि युजोः सप्तमो लस्तथापि तत्र जगणेनैव, अत्र तु नभजतैः सप्तमस्य लघुतेति न सङ्करः । तथाऽपि जगणपक्षे सङ्कर एवेति चेत्, तर्हि तत्र संज्ञाविकल्प एवास्तु । ये त्वत्र जेन सप्तमस्य नैव लघुतेत्यसङ्करमाहुस्तेषां मूलस्य लक्ष्यविरोधः । जगणेन लघुकरणात्। सैतवेन पथाऽर्णवं तीर्णो दशरथात्मजः । रक्षःक्षयकरी पुनः प्रतिक्षां स्वेन बाहुना । इति सैतवमतेन विपुलोदाहरणे जकारेणैव वृत्तिकृता लघुकरणात्तद्विरोधश्चेति पूर्वमेवोत्तरं युक्तं संज्ञाविकल्प इति । अत्र समपादयोस्तृतीये स्थाने चत्वारो विकल्पाः शेषेषु प्राग्वत् । तेन समयोः परस्परहता पएणवतिर्भेदाः, विषमयोः प्रत्येकं पूर्ववच्चतुर्विशतिः । परस्परहतौ सङ्ख्याऽपि त्रिपञ्चाशल्लक्षाः, अष्टौ सहस्राः चत्वारि शतानि षोडश च अङ्कतोऽपि ५३०८४१६ । अत्राऽयुग्मे यस्यां लः साऽयुग्मविपुलत्यकारप्रश्लेषेणापि केचिद्याचक्षते । पादव्यत्ययं यत्रोदाहरणमाहुः। विपरीतपथ्या गु. य. ज. गु. ल. म. य. गु. स्व-प्रभूत्वाऽ-भिमानि- नीवि --परीता परित्या-ज्या ॥ s, Iss, । ।, , , Iss, Iss, s. (१) उदाहरणान्तरं यथा तत्रैवगु. य. न. गु. गु.. य. य. गु. ملنے क्षी-यमाणाऽग्रदश-- नाव--कत्रानिर्मा-सनासा-ग्रा॥ s, Iss, ।।।, , , sss, Iss, s. गु. य. न. गु. ल. य. य. गु. . - - - - - -- - -- - क.-न्यका व-कत्रचपला ल-भते धू-सौभा-ग्यम् ॥ s, । , ।।।, 5, 15s, । ss, s. Page #79 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहित वृत्तरत्नाकरे Teresarभ्यां चैवं भेदः । तत्र जगणनगरणाभ्यां सप्तमस्य लघुता, श्रत्र तु भ-ताभ्यामपि तस्य तथात्वमिति । उदाहरणं च सप्तमस्य लघुत्वमातात्पर्येण जगणे भराभावेनोक्तमिति चाहुः ।। २५ ।। तवस्याऽखिलेष्वपि ॥ २६ ॥ ૪૬ सैतवस्याssचार्यस्य मतेऽखिलेष्वपि पादेषु सप्तमो लः स्यादिति । स्मृत इत्यध्याहारेण सप्तमोल इति पादानुषङ्गेण व्याख्येयम् । संज्ञा तु विपुलेति निरुपपदैव । अत्र प्रतिपादं षण्णवतिर्भेदाः । तेषां परस्परहतौ aur agar ratनपञ्चाशल्लक्षाश्चतुस्त्रिंशत्सहस्राणि षट्शती षट्पञ्चाशश्च । श्रङ्कतोऽपि ८४६३४६५६ ।। २६ || भेनाधितो भाद्विपुला ॥ २७ ॥ श्रब्धितश्चतुरक्षरात्परेण भेन भगणेन भाद् भ इत्यक्षरात्परा विपुला । भविपुलेत्यर्थः । केचिदत्र 'अखिलेष्वपि' इत्यनुवर्तयन्ति । वृत्तिकृतस्तु "भ्रौ न्तौ च" ( पिं० सू० ५ - १६ ) इति सूत्रे " सर्वतः सैतवस्य” (पिं० सू० ५-१८) इति निवृत्तम् । "चपलायुजोन ” (पिं० सू० ५-१६) इत्यस्मादयुम्ग्रहणमनुवर्तते" इति वदन्तो विषमपादविषया एव भविपुलाद्या इत्याहुः ।। २७ ।। इत्थमन्या रचतुर्थात् ॥ २८ ॥ चतुर्थाक्षरात्परतश्चेद्रः रगणस्तदेत्थमन्या यथा भाद्विपुला तथा रादिति रविपुलेत्यर्थः ।। २८ ।। नोऽम्बुधेन विपुला || २६ ॥ श्रम्बुधेश्वतुर्थान्नो नगणश्चेत्तदा नयूर्वाऽन्या विपुला । नविपुलेत्यर्थः ॥ २६ ॥ तोऽब्धेस्तत्पूर्वान्या भवेत् ॥ ३० ॥ श्रब्धेश्चतुर्थात्परस्तगणश्चेत्तदा तत्पूर्विका तकारपूर्विकाऽन्या विपुला तविपुलेत्यर्थः । एवं मयाभ्यां तत्पूर्वे विपुले भवतः । श्रत्रैतासु चतसृषु पादचतुष्केऽपि तत्तद्वणयोगस्य ये सत्त्वमाहुस्तेषां मतेन यत्रैकस्मिन्द्वयोर्वा , तत्तद्नणयोगस्तत्रासां परस्परसंसर्गेणान्ये भेदा ज्ञेयाः । वृत्तिकृन्मते तु विषमपादयोरेतद्गुणयोगः, अन्ययोस्तु सप्तमस्य लघुत्वमात्रम् । यत्र तु चतुर्ष्वपि पादेषु भादियोगस्तस्यानुष्टुभ्यमेव । न तु वक्त्रत्वमिति विवेकः । तत्राप्ययुक्पादस्य जातिपरत्वे द्वयोरप्ययुजोर्भगणादियोगः, व्यक्तिपरत्वे त्वन्यतराङ्गीकारेणापि लक्षणार्थसिद्धेराधे तृतीये वा भगणादियोगः । जातिपक्षे भ-विपुलोदाहरणम् - Page #80 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्याया। १७ __इयं सखे ! चन्द्रमुखी स्मितज्योत्स्ना च मानिनी । इन्दीवराक्षी हृदयं दन्दहीति तथापि मे ।। आये भ-विपुलोदाहरणम् उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वय॑न्तावामयः स च ॥ (शि.२-१०) तृतीये प्रोल्लसत्कुण्डलप्रोतपद्मरागदलत्विषा । कृष्णोत्तरासगरुचं विधञ्चौतपल्लवीम् ॥ (शि.२-१६) रेफविपुलायाः क्रमणोदाहरणानि सकारनानारकासकायसाददसायका। रसाहवा वाहसारनादवाददवादना ॥ (शि.१६-२६) . महाकवि कालिदासं वन्दे वाग्देवतां गुरुम् । यज्ज्ञाने विश्वमाभाति दर्पणे प्रतिबिम्बवत् ॥ कामिनीभिः सह प्रीतिः कस्मै नाम न रोचते । यदि न स्याद्वारिवीचिचञ्चलं हन्त जीवितम् ॥ न-विपुलोदाहरणानि क्रमेण युयुत्सुनेव कवचं किमामुक्तमिदं त्वया । तपस्विनो हि वसते केवलाजिनवल्कले ॥ (कि.११-१५) अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥ (र. १२-१२) तव मन्त्रकृतो मन्त्रैर्दू रात्संशमितारिभिः। प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ तत्रत-विपुलोदाहरणानि सा वैदुष्ये प्रौढियदि सर्वशास्त्रानुगामिनी। सा शूरता श्रेष्ठा यदि सर्वशास्त्रानुगामिनी ॥ वन्दे गुरु रामेश्वरं सर्वशास्त्रविशारदम् ॥ विस्मराः कम्प्रशिरसो यस्योक्तौ पण्डिताः परे ॥ लोकवत्प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः। लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥ .. म-विपुलोदाहरणानि सखा गरीयाशत्रश्च कृत्रिमस्तौ हि कार्यतः। स्याताममित्रौ मित्त्रे च सहजप्राकृतावपि ॥ (शि.२-३६) यियक्षमाणेनाऽऽहूतः पार्थेनाथ द्विषन्मुरम् । . अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥ (शि.२-१) Page #81 -------------------------------------------------------------------------- ________________ ४८ नारायणभट्टीसहितवृत्तरत्नाकरेषड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयात्रयः। प्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥ (शि.२-२६) य-विपुलोदाहरणानि ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलकृता । नपुंसकमिति शात्वा प्रियायै प्रेषितं मनः। तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥ तथाप यन्मय्यपि ते गुरुरित्यस्ति गौरवम् । तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः॥ (शि.२-७१), एवं ज-विपुलाप्युदाहार्या । तत्र तु समपादयोश्चतुर्थादूध्वं जगणेन पथ्यावक्त्रता, सप्तमस्य लघुतामात्रत्वे ज-विपुलात्वमिति विवेकः ।स-विपुला तु कविप्रयोगाभावान्नास्ति। अन्येषांतुमते "युयुत्सुनेव"(कि.११-१५) इत्यादीनां विषमयोश्चपलादित्वात्समयोस्तु पथ्यात्वाञ्चपलापथ्यावक्कादिसंज्ञा भवन्ति । एवं विपुलापथ्येत्यादिसंज्ञा शेयाः। अत्र वृत्तिकृन्मते सर्वासु भ-विपुलादिषु विषमपादयोः प्रत्येकं चतुर्विंशतिर्भेदाः, समयोः प्रत्येकं षण्णवतिः। परस्परहतौ युग्मविपुलावत्सङ्ख्या शेया । अन्येषां मते तु मुख्यवक्त्रवत्सङ्ख्या । तथा सङ्कीर्णगणतायां सङ्कीर्णविपुलावक्त्रं भवति । भारवेः क्वचिदने प्रसरता क्वचिदाप्लुत्य निघ्नता। शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां कुलम् ॥ (१) कुमारे यदध्यक्षेण जगतां वयमारोपितास्त्वया । मनोरथस्याऽविषयं मनोविषयमात्मनः ॥ (कु.६-१७) माघे भवगिरामवसरप्रदानाय वांसि नः । पूर्वरङ्गप्रसङ्गाय नाटकीयस्य वस्तुनः ॥ (शि.२-८) इत्यादयो विपुलाभेदा अनन्ता एव कविप्रयोगेषु द्रष्टव्याः। सर्वेषु तु प्रायेण चतुर्थवर्णस्य गुरुतेति साम्प्रदायिकाः ॥ ३०॥ । इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां वक्रमकरणम् ॥ (१) नायं श्लोकः समुपलभ्यते भारवेः सुप्रसिद्धायां कृतौ किरातार्जुनीयमहाकाव्य इति विचारणीयं पण्डितः। अधुनाऽवधिभारविकवेरन्तरेण किरातार्जुनीयंन काऽपि कृतिरन्या नयनपथं श्रवणपथं वा समारूढा। Page #82 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। ४ अथ मात्रासमान्याह द्विगुणितवसुलघुरचलधृतिरिति ॥ ३१॥ (१) __वर्णच्छन्दोऽप्येतद् द्विगुणितवसुपदस्योत्तरत्राऽनुवृत्तिसिद्ध्यर्थं प्रकी केष्वभ्यधायि । तेन मात्रासमकादिषु षोडशमात्रत्वमधिकृतं भवति । द्विगुणाः वसुलघवोऽष्टौ लघवो यस्यां साऽचलधृतिरिति कथ्यते । चकाराद्गीत्यायेंत्यपि संज्ञा भवति, इति पिङ्गलमतसङ्ग्रहः । षोडशलघुपादेत्यर्थः ॥ ३१॥ मात्रासमकं नवमो ल्गान्तम् ।। ३२ ॥ (२) यत्र पादे नवमो ल लघुरेव गुरुश्चाऽन्ते नियतस्तन्मात्रासमकसंज्ञम् । नवमाऽन्त्ययोर्लघुगुरुनियमाच्छेषे नियमाऽभावः सूचितः । सर्वथा षोडशमात्रता कार्येति भावः। सर्वेषु मात्रासमेषु सममात्रा परेण युक्ता न कायेंत्यपि सम्प्रदायः । ततश्च प्रथमे जगणाभावाञ्चत्वारो गणविकल्पाः। (१) उदाहरणान्तरं यथा छन्दोवृत्तौ" ... १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ म-द-क-ल-ख-ग-कु-ल-क-ल-र-व-मु-ख-रि-णि १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ वि-क-सि-त-स-र-सि-ज-प-रि-म-ल-सु-र-भि-णि ॥ १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ . गि-रि-व-र-प-रि-स-र-स-र-सि-म-ह-ति-ख-लु १ २ ३ ४ ५ ६ ७ ८ ९ १०१ १२ १३ १४ १५ १६ र-ति-र-ति-श-य-मि-ह म म हृदि वि-ल-स-ति ॥ . (२) उदाहरणान्तरं यथा छन्दोवृत्तौ ल. गु. अश्मश्रमखो sss, विरलैर्दन्तै- ।।।ss, गम्भीराक्षो मितनासाग्रः॥ 55ss, Isss. निर्मासहनुः स्फुटितैः केशै- ssis, ।। 55, . त्रासमकं लभते दुःखम् ।। 55।।, sss. Page #83 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे 9 २ 3 ४ 9 २३ १ ૧ यथा – ऽऽ, ।। ऽ,ऽ । । । । । द्वितीये त्रयः – ऽऽ, ।। 5, 5 ।।, ।, मध्यगुरुसर्वलघुगणौ विश्लोकस्येष्ठत्वान्न भवतः । तृतीये एकः - 115. "नवमो लू" इति वचनादादिगुरुसर्वगुरु न भवतः । मध्यगुरुसर्वलघू तु वानवासिकालक्षणस्पृष्टत्वान्न भवतः । चतुर्थे द्वौ - SS, । is. गन्तत्वाभिधानादन्ये गणा न भवन्ति । एतेषां विकल्पानामन्योन्यघाते प्रतिचरणं चतुर्विंशतिर्भेदाः । चतुर्णा चतुर्विंशत्यङ्कानामन्योन्यहतौ वक्त्रवदेव जाता सख्या लक्षत्रयं एकत्रिंशत्सहस्री षटसप्तत्यधिकसप्तशती चेति । अङ्कतोऽपि ३३१७७६ ॥ ३२ ॥ जो लावथाम्बुधेर्विश्लोकः ॥ ३३ ॥ (१) अथेत्यथवेत्यर्थे । अम्बुधेः कलाचतुष्टयादूर्ध्वं जगणोऽथवा न्लौ चतुघुर्वा गणः स्यात् । शेषं पूर्ववत् । स विश्लोको नाम मात्रासमकम् । यद्यपि "विश्लोकः पञ्चमाष्टमी" ( पिं० सू० ४-४४ ) इति सूत्रे पञ्चमाष्टममात्रयोर्लघुत्वमात्रमुक्तम्, तथाऽपि पञ्चमाष्टमयोर्लघुता चतुर्थमात्रानन्तरं जगणचतुर्लघ्वोरेव भवति, नान्यथेत्यभिप्रायेणैवमूचिवान् । जपक्षे इदमेवोदाहरणम् । लपक्षे तु "सेव्यो रघुपतिरात्महितार्थम्" । अत्राद्ये गणे विकल्पाश्चत्वारः । यथा - SS, । 15, 5 ।।, । । । ।. द्वितीये द्वौ - 9 २ 3 ४ ५० १ २ 9 २ 151, 111. तृतीयेऽपि द्वौ - ss, si. मध्यगुर्वन्तगुरुसर्व लघुरूपं भेदत्रयं तु चित्रापादकत्वान्न भवति । चतुर्थे गुर्वन्तं गणद्वयम् — 9 २ 115, SS. एतेषां परस्परघाते द्वात्रिंशत्प्रतिपादभेदाः । एतेषां घाते जाता सख्या दश लक्षा अष्टाचत्वारिंशत्सहस्राणि पञ्च शतानि षट्सप्ततिश्चेति । श्रतोऽपि १०४८५७६ ॥ ३३ ॥ ( १ ) उदाहरणान्तरं यथा मम ज. गु. ↓ यो नै - वचिन्त- येत्ते पादौ 'S S, । ऽ 1, SS S, S, ज. गु. 人 ज. machom नामाऽ-पि नो स्म-रेत्तेजा - तु ॥ S S, । ऽ ।, SS S, S. ज. गु. नूनं कृपानि - धे हे मा-त लोंके SS, IS I, SS S, S, S S, सजाय - ते IS 1, 5 गु. { विश्लोकः ॥ SS, S. Page #84 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। तधुगलाद्वानवासिका स्यात् ॥ ३४॥ (१) तयुगलादम्बुधियुगलादष्टमात्रानन्तरं यदि जो न्लौ वा सा वानवासिकेति । “जो न्लावथ" (वृ. र. २-३३) इति पदत्रयमनुषज्य योज्यम् । अत्रापि “द्वादशश्च वानवासिका” (पिं. सू. ४-४३) इति सूत्रे द्वादशचकारलभ्यनवमयोलघुतोक्ता, सा चैवमेव नान्यथेत्येवमेवोक्तम् । जपक्ष इदमुदाहरणम् । 'लपक्षे यथा-"लोकहितार्थ हरिहरमूर्ती” । अत्राये गणे विकल्पाश्चत्वारः-ss, is, sil, I. द्वितीये त्रयः-ss, sii, ।। .तृतीये द्वौ-151, चतुर्थेऽपिद्वौ-ss,।।s. एतेषामन्योन्यताडने भेदाः प्रतिपादमष्टाचत्वारिंशत् । अन्योन्यहतौ जाता सङ्ख्या त्रिपञ्चाशल्लक्षा अष्टौ सहस्राणि चत्वारि शतानि षोडश च । अङ्कतोऽपि ५३०८४१६ ॥ ३४॥ बाणाष्टनवसु यदि लश्चित्रा ॥ ३५ ॥ (२) (१) अत्रोदाहरणान्तरं यथा मम २३४ या निजभर्तु-हिताय नि-त्यं दुःखसुखे मन्यते तृ-णा-भ्याम् ऽ ।।ss, ।।,ss, 5 ।।55,151, . - 1 स्मरमुखा स्व-प्रियप्रि-या स्या-त्सा रमणी वा-नवासि-काऽपि ॥ siis S, ISI, S s, is ils S, IS I, S S. (२) उदाहरणान्तरं यथा छन्दोवृत्तौ-- ا ندد यदि वा-ञ्छ-सि-प-र-प-द-मारोढं. ।। । । ।।।।। 555 ल. ल. ल. गु. L. AL मैत्री प-रि-ह-रस-ह व-निताभिः॥ 55 ।।।।।।।।ss. ल. ल. ल. गु: मुह्यति मु-नि-र पि वि-षयास-ङ्गा5।।।।।।।।sss. ल. ल. ल. गु. चित्रा भ-वति हि म-नसोवृत्तिः॥ 55 ।।।।।।55s. Page #85 -------------------------------------------------------------------------- ________________ ५२ नारायणभट्टीसहितवृत्तरत्नाकरे___ बाणाः पञ्च । पञ्चमाष्टमनवसु यदि लघुः स्यात् । शेषं पूर्ववत्। तदा चित्रा नाम । अस्यामाद्ये गणे चत्वारो विकल्पाः यथा-ss, is,si, ।।। द्वितीयेऽपि द्वौ-151, mil. तृतीये त्रयः ।।s, si, . चतुर्थे द्वौss, is.अन्योन्यघाते प्रतिपादं भेदसङ्ख्या अष्टाचत्वारिंशत्। श्रन्योन्यगुणने पूर्वैव सङ्ख्या ॥ ३५ ॥ उपचित्रा नवमे परयुक्ते ॥ ३६॥ (१) नवमे मात्रास्वरूपे परेण दशमेन युक्त मिलिते सत्युपचित्रा नगम । शेषं प्राग्वत् । जयदेवस्त्वेकादशादिमात्रास्वपि नियममाह--"टभ्यो गो ल्यावुपचित्रा” इति । अष्टकलानन्तरं गुरुलघुयगणा इत्यर्थः । अत्र तृतीये गणे द्वौ विकल्पौ-s,s||अन्ये गणविकल्पा मात्रासमकवत् । अन्योन्यधाते प्रतिपादं भेदा अष्टाचत्वारिंशत् । अन्योन्यघाते सङ्ख्या प्राग्वत् ॥ ३६॥ यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् ॥ अनियतवृत्तपरिमाणयुक्तं प्रथितं जात्सु पादाकुलकम् ॥३७॥ अतीतानि पूर्वोक्तानि कृतानि विविधानि नानाप्रकाराणि यानि लदमाणि लक्षणानि तद्युक्तैर्मात्रासमादीनां पञ्चानां पादः कलितं रचितं तथाऽनियतवृत्तं पादचतुष्केऽपि नियतैकवृत्तलक्षणहीनं परिमाणेन च षोडशमात्रपादत्वेन युक्तम् । ततः कर्मधारयः । एतादृशं यद्वृत्तं तत्पादाकुलकमित्यन्वर्थसंशया शेयमिति तच्छब्दाध्याहारेण योज्यम्। अथ प्रथमपादे मात्रासमकविश्लोकचित्राणां लक्षणयोगः, विश्लोकोपचित्रयोद्वितीये, मात्रासमकवानवासिकयोस्तृतीये, उपचित्राविश्लोकयोश्चतुर्थे इति । इदं च प्रतिपादमनेकपूर्वोक्तलक्षणं मत्वोदाहरणं मन्तव्यम् । अन्ये तु (१) अत्रोदाहरणान्तरं यथा छन्दोवृत्तौ-- ६-१० 8-१० यश्चित्तं गुरु- स- क्तमुदा-रं विद्याभ्यासम-हा- व्यसनं च ॥ sss।।, 5, ।। 5, 555 ।।, s, ।।ss. पृथ्वी तस्य गु-हैं-रुपचि-त्रा-चन्द्रमरीचिनि-भैर्भवती-यम् ॥ 55 ।।, 5, 15, 5, 5।।5।।, s, ।।s, s. Page #86 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। प्रतिपादमेकैकलक्षणयोग वदन्तः समुदितेषु विविधलक्षणयोगाभिप्रायेणेदं व्याचक्षते । वयं तूभयथा व्याख्याने दोषाभावं वदामः । अत एव मात्रासमकादिप्रकृत्या “एभिः पादाकुलकम्" (पिं.सू.४-४७) इति सूत्रकारः सामान्यत एवाह । तथा मात्रासमकविश्लोकवानवासिकोपचित्राणामसङ्कीर्णपादवदुदाहरणमाह यथा अलिवाचालितविकसितचूते काले मदनसमागमदूते ।। स्मृत्वा कान्ता परिहृतसार्थः पादाकुलकं धावति पान्थः ॥ इति । सङ्कीर्णोदाहरणं तु मूल एव । तेनोभयथाऽपि न दोषः । अत्र पञ्चानां मात्रासमकादीनां परस्परसङ्कर अनन्ता एव भेदाः । तत्र यथा द्वयोर्डयोः सङ्करे चत्वारिंशदधिकं शतं भेदा भवन्ति । तद्यथा ३ س ، اس عو ر ५६ । १४+२+४२+५६=१४० अत्रैककोष्ठस्याङ्कद्वयसङ्ख्याकवृत्तद्वयस्य सङ्करे वक्ष्यमाणोपजातिप्रस्तारमार्गेण चतुर्दश प्रतिकोष्ठं भेदा भवन्ति । एवं प्रथमद्वितीययोः प्रथमतृतीययोः प्रथमचतुर्थयोः प्रथमपञ्चमयोः सङ्कर चत्वारश्चतुर्दशका मिलिताः षट्पञ्चाशद् (५६) भवन्ति । द्वितीयतृतीयद्वितीयचतुर्थद्वितीयपञ्चमानों सङ्करे द्विचत्वाररिंशत् (४२)। तथा तृतीयचतुर्थतृतीयपञ्चमानां सङ्कऽष्टाविंशतिः (२८) । तथा चतुर्थपञ्चमयोः सङ्करे चतुर्दश (१४) इति। सर्वेषां मेलने शतमेकं चत्वारिंशञ्च (१४०) । एवं त्रयाणां चतुर्णा सङ्करऽप्यूह्याः। एतेषामुदाहरणान ह्यानि । विस्तरभयात्तु नोच्यन्ते । अत्राचलधृत्यादीनों सर्वेषां षोडशमात्रपदत्वेन समत्वान्मात्रासमकसंज्ञा ॥३७॥ __ अथोक्तानां वक्ष्यमाणानां च वृत्तानां गुरुलघुमात्रावर्णेयत्तापरिक्षानोपायमाह Page #87 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेवृत्तस्य ला विना वणर्गा वर्णा गुरुभिस्तथा ॥ गुरवो लैदेले नित्यं प्रमाणमिति निश्चितम् ॥ ३८ ॥ वृत्तस्य ला मात्रा वर्गविना गा गुरवो ज्ञेया इत्यध्याहारः । ला वर्णा गा इत्यादिभिर्वर्णैस्तत्सङ्ख्या लक्ष्यते । ततश्चायमर्थः--यदि वृत्तस्य मात्रावर्णयोः सङ्ख्या विशाता, गुरुलघुसङ्ख्या च न ज्ञाता तदा मात्रासङ्ख्यायां वर्णसङ्ख्यामपनीयाऽवशिष्टा गुरुसङ्ख्या ज्ञेयेति, वर्णसङ. ख्यामध्ये च ज्ञातां गुरुसङ्ख्यामपनीयावशिष्टा लघुसङ्ख्या शेयेत्याशयः । यदि तु मात्राणां गुरूणां च शातसङ्ख्यत्वं वर्णाश्चाऽशातसङ्ख्यास्तदा तज्ञानोपायमाह--वर्णा इति । तथा वृत्तस्य मात्रा गुरुभिर्विना वर्णा शेयाइत्यर्थः । वृत्तमात्रासङ्ख्यायां गुरुसङ्ख्यामपनीयाऽवशिष्टा वर्णसङ्ख्येत्यर्थः । वृत्तमात्रालघुसङ्ख्याशाने सति गुरुक्षाने प्रकारान्तरमाह-गुरव इति । वृत्तस्य ला इत्यनुषङ्गः । वृत्तस्य मात्राः लैलघुभिविना दलेर्धे कृते गुरवो शेयाः । वृत्तमात्रासङ्ख्यायां लघुसङ्ख्यामपनीयाऽवशिष्टां सङ्ख्याम/कृत्य तावत्प्रमाणा गुरुसङ्ख्येत्यर्थः । उक्तां गुर्वादिसङ्गख्यामुपसंहरति--नित्यमिति । इत्यमुना प्रकारेण प्रमाणं गुर्वादीनां नित्यं सर्वदा निश्चितं भवतीति शेषः । वृत्तस्येत्युपलक्षणम् । गद्यादावपि सम्भवात् । अत्र च गुरुवर्णसङ्ख्याया ज्ञानोपायप्रदर्शनमुपलक्षणार्थम् । तथा हि माशवर्णगुरुलघुचतुष्टयात्मके वृत्ते द्वयोर्द्वयोरियत्तापरिच्छेदेऽन्ययोः सङ्ख्यापरिच्छित्तः । तद्यथा-मात्रावर्णयोर्मात्रागुर्वोर्मात्रालध्वोर्वर्णलध्वोर्गुरुलध्वोश्च षट्सु द्विकेष्वेकैकद्विक शानेऽपरं द्विकमुक्तया दिशा शेयमिति । इदं सर्वमुदाहरणे योज्यते-"वागाविव सम्पृक्तौ” (रघु.१-१) इत्यत्र चतुर्दशमात्रास्वष्टरूपां वर्णसङ्ख्यामपनीयाऽवशिष्टाः षडू गुरुवः । वर्णसङ्ख्यापूरकौ च द्वौ। एवं षड्पां गुरुसङ्ख्यामपनीयाऽवशिष्टा वर्णा अष्टौ, गुरूणां षट्त्वादवशिष्टौ द्वौ लघ । एवं लघुद्वयमपनीयावशिष्टायां द्वादशसङ्ख्यायामधितायां षट्सङ्ख्या गुरवः, गुरुभिादशमात्रासिद्धेश्चतुर्दशमात्रासिद्ध्यर्थं द्वौ लघु इति । एवं वर्णगुरुशाने वर्णलघुज्ञाने गुरुलघुज्ञाने चेतरद्वयज्ञानं योज्यम् । एवं सर्वेषु , गद्यपद्येषु ॥ ३८॥ इति श्रीनारायणभविरचितायां वृत्तरत्नाकरटी कायां मात्रासमवप्रकरणम् । Page #88 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। ५५ मात्रानियमघटितत्वान्मात्रावृत्तप्रसङ्गेन द्विखण्डकान्याहशिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ॥ सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥ ३६॥ (१) शिखिनो गार्हपत्याहवनीयदक्षिणाग्न्याख्यास्त्रयोऽग्नयः । तैस्त्रित्वाख्या तत्सङ्ख्या लक्ष्यते। तेन शिखिभिर्गुणितास्त्रिगुणीकृता ये दश लघवस्तै रचितमेकं शकलमित्यध्याहारः, अपरमित्यग्रेऽभिधान्गत् । तश्चाऽपगतं न्यून लघुद्वयं यस्मात्तागृक्कार्यम् । अपरं द्वितीयम् शकलमित्यर्थः । इदं पूर्वोक्तमखिलं समग्रं लघुद्वयान्न्यूनं त्रिशल्लघुकं भवति । शकलयुगलकमर्धद्वयमपि सगुरु अन्तेऽधिकैकगुरुयुक्तम् । सुष्ठ परिघटिता राचता ललिता पदविततिः पदरचना यत्र तत् तादृशं च भवति शकलयुगलं यस्यां सा शिखेति, यत्तच्छब्दाऽध्याहारेणार्थः । अयं भावः-पूर्वार्धेऽष्टाविंशतिर्लघव एको गुरुरिति एकोनत्रिशदक्षराणि, उत्तरार्धे त्रिशलघव एकश्च गुरुरित्येकत्रिंशदक्षराणि यत्र सा शिखेति । सुपरिघटितेतिपदेन श्रुतिसुखकी यतिः कार्येति सूचयति ॥ ३६॥ (१) अत्रोदाहरणान्तरं यथा मम २८ लघवः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ भ-ग-व-ति-पु-र-म-थ-न-म-हि-षि-सु-र-मु-नि १७ १८ १९ २० २१ २२ २३२४ २५२६ २७ २८ २९ ग-ण-प-रि-च-रि-त-च-र-ण-क-म- ले॥ ।।।।।।।।।।।। । .३० लघवः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ भ-व-नि-ज-च-र-ण-क-म-ल-यु-ग-ल-प-रि-च १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३' 37 र-ण-द-ढ-म-ति-वि-त-र-ण-कृ-द-वि-र-तम् ॥ Page #89 -------------------------------------------------------------------------- ________________ ५६ नारायणभट्टीसहितवृत्तरत्नाकरे विनिमयविनिहितशकलयुगल - कलितपदविततिविरचितगुणनिचया ॥ श्रुतिसुख दियमपि जगति ञि जशिर उपगतवति सति भवति खजा ॥४०॥ (१) इयमेव शिखा यदि विनिमयेन व्यत्यासेन विनिहितं निवेशितं यच्छकलयुगलं तेन कलिता घटिता पदसमुदायकृत सौकुमार्यादिगुणसमुदायवती च, कलितान्तस्य पदादिना कर्मधारयः । श्रुतिसुखकारिणी वेति पूर्ववद्यतिः कार्येति सूचितम् । ञि ञकारे । जशिर इति जकारप्रागुच्चारणे प्राप्ते सति खजा भवति । खजेति यावत् । गुरुद्वयस्य छन्दसि प्रवे'शयितुमशक्यत्वादुक्तिप्रकारोऽयम् । विनिमयविनिहितशकलयुगललघुललितपदविततिरचितेति पाठे युगलान्तस्य लध्वित्यादिना कर्मधारयः । यद्यपि सूत्रकारेण “अर्धे” (पिं. सू. ५ - ३२) इत्यधिकृत्य " शिखैकान्नत्रिंशकत्रिंशदन्ते गु” (पं.स. ५ - ४३) इति " खञ्ज महत्ययुजीति' (पिं.स.५-४४) इति च वदता पूर्वोक्त नियम वदेकोनत्रिंशदक्षरैकोनत्रिंशदक्षररचितक्रमवव्युत्क्रमवत्पादद्वयघटितार्धद्वयवत्यौ विंशत्यधिकशताक्षरे शिखाखजे उक्ते, अत्र तु षष्ट्रयक्षरे एवेति विरोधस्तथापि ग्रन्थान्तरपर्यालोचनयैवमुक्तिः । यद्वा सूत्रकारोक्तशिखाखजाभ्यामेते अन्ये एव सूत्राऽनुक्ते पवात्रोक्ते । सूत्रोक्ते तु चतुर्थेऽध्याये अर्धसमत्वात्स्वयमूह्ये । श्रथवोभयत्रापि शकलशब्दावयववचनत्वात्पादरूपावयवपरौ कृत्वा मूलोदाहरणे चोर्धविपये मत्वार्धसमत्वेऽपि च मात्रानियमात्मकत्वान्मात्रावृत्तप्रकारेणोतिं समाधाय सूत्रानुसारः कार्य इति सर्वं सुस्थम् ॥ ४० ॥ अष्टाव गाभ्यस्ता यस्याः साऽनङ्गisोक्ता । दलमपरमपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥ ४१ ॥ (२) वृत्तरत्नाकरमतेनेदमुदाहरणम् । पिङ्गलमते तु पादचतुष्टयघटितम् । तत्र च प्रथमतृतीयपादयोः २८ श्रष्टाविंशतिलघवः गुरुश्चान्त एकः । द्वितीयचतुर्थपादयोश्च ३० त्रिशल्लघवः श्रन्ते गुरुश्चैकः । तदुदाहरणं छन्दोवृत्तौ द्रष्टव्यम् । ( १ ) एतदुदाहरणं 'भगवति' इति व्यत्यस्तं पठनीयम् । (२) त्रोदाहरणान्तरं यथा छन्दोवृत्तौ - Page #90 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः। ... - यस्या अर्धेऽष्टौ गा गुरवो व्यभ्यस्ता द्विगुणाः षोडशेत्यर्थः । अपिश्वार्थः । अपरं च दलं द्वितीयमर्धवसवोऽष्टौ तैर्गुणिताः सलिलनिधिलघवश्चत्वारो लघवो द्वात्रिंशयत्र तत्तादृक्कविना रचिता पदानां विततिर्विस्तरो यत्र ताब्दक भवति साऽनङ्गक्रीडेति संशयोक्ता वृत्तझैः। पूर्वाध षोडश गुरवः, उत्तरार्धे द्वात्रिंशल्लघवः कार्या इति तात्पर्यार्थः । कवीत्यादिना श्रुतिसुखा यतिर्भवतीत्यसुसूचत् । पैङ्गले त्वियं सौम्येति संशिता। इयमेव व्यत्यस्तार्धतायां ज्योतिराख्या भवति । उदाहरणं तु-, ..... यदि सुखमनुपममपरमभिलषसि परिहर युवतिषु रतिमतिशयमिह । आत्मज्योतिर्योगाभ्यासाद् दृष्ट्वा दुःखच्छेदं कुर्याः ॥. अनयोईयोः शिखेति सामान्यसंज्ञा पैङ्गले उक्ता ॥४१॥ त्रिगुणनवलघुरवसितिगुरुरिति दलयुगकृततनुरतिरुचिरा ॥ ४२ ॥ (१) १६ गुरवः १ १ ३ ४ ५ ६ सौ-स्यां दू-ष्टि दे-हि S S S S S ७ ८ ९ १० १२ स्ने-हा-द्दे-हेऽ-स्मा-कं S S S S S S - ३२ लघवः . १३ १४ १५ १६ मा-नं मु-यत्वा ॥ S S Š S. १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ श-श-ध-र-मु-खि मु-ख-म-प-न-य म-म ह-दि । १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३. १ ३२ म-न-सि-ज-रु-ज-म-प-ह-र ल-घु-त-र-मि-ह ॥ (१) अत्रोदाहरणान्तरं छन्दोवृत्तौ यथा - २७ लघवः १२ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ र-ति-क-र-म-ल-य-म-रु-ति-शु-भ-श-श-म-भि १गु. . १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ ह-त-हि-म-म-ह-सि-म-धु-स-म-ये॥ ।।।।।।।।।।। ...... Page #91 -------------------------------------------------------------------------- ________________ नारायणभट्टोसहितवृत्तरत्नाकरे त्रिगुणा नव लघवो यत्र, सप्तविंशतिरित्यर्थः । श्रवसिताववसाने गुरुर्यस्याः सा तथा इत्यमुना प्रकारेणाधंद्वयरचितशरीरातिरुचिरासंज्ञा । पैङ्गले त्वियं चूलिकेत्युक्ता । श्रर्धसमत्वेऽप्यस्या मात्रामात्रघटितत्वादशोक्तिः । “चूलिकैकोनत्रिंशदन्ते ग” ( पिं० सू० ४-५२ ) इति सूत्रपाठ - पक्षेणैवमुक्तम् । 'चूलिकार्धमेकोनत्रिंशदेकत्रिंशदन्ते ग' इति पाठे तु प्रथमं द्वितीयं चार्धं क्रमेणैकोनत्रिंशदेकत्रिंशन्मात्रं भवति, अन्ते च मात्राद्वयस्थाने गुरुरेकः स्यात्सा चूलिकेति सूत्रार्थः । अस्मिन्पत्ते मूलानुक्तमुदाहरणं ममैव लूड रघुकुलनलिनविकसनशशभृति दशमुखमुखरिपुतिमिरह रे । विषधरविषमविषयविषहरमहसि कुरु रतिमिह दशरथतनये ॥ श्रत्र सूत्रेऽर्धग्रहणात्पाद नियमो नास्ति । इह चावसितिगुरुरिति पदेन गुरावेवावसानं नान्यत्रेति सूचितम् ॥ ४२ ॥ इति श्रीमद्भट्टरामेश्वरमृनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां मात्रावृत्ताधिकारो नाम द्वितीयोऽध्यायः ॥ तृतीयोऽध्यायः । एवं मात्रावृत्तान्यभिधायाऽधुना वर्णवृत्तेषु समवृत्तानि कीर्त्तयतिउक्ता इति । श्रधिक्रियत इति शेषः । सप्तम्यन्तपाठे तु भेदा श्रभिधीयन्त इति । एवमत्युक्तादिष्वपि व्याख्येयम् ॥ थोक्ता (१) गुः श्रीः ॥ १ ॥ (१) २६ लघवः 9 २ 3 ४ ५ ε ७ . ९ 90 99 92 93 १४ १५ १६ प्र-व-स-स-प-थि-क-वि-र-हि-त-क-थ-मि-ह- तु TIL १ गु. t १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ 3. प-रि-ह-त-यु-व-ति-र-ति-च-प-ल-त--या ॥ III TITTLE LI S. (१) त्रोदाहरणान्तरं यथा वाणीभूषणे Page #92 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । । ... एकाक्षरपादायामुक्तायां गुरेकश्चेत्पादस्तदा श्री म । लक्ष्यलक्षणयोरेकाक्षरेण पादेनासङ्ग्रहाद/दाहरणमेतत् । ..... नोक्ता उक्तादिभेदा ये ग्रन्थगौरवभीतितः। तांस्तथा शब्दचिढेन वदामोऽन्यत्र दर्शनात् ॥ . यथा अस्मत्पितृकृते नव्ये काव्ये रामकुतूहले । उक्ता उक्तादयो व्यक्ता विवेक्तव्याः सुयुक्तिभिः॥ अत्र वक्ष्यमाणसङ्ख्याऽऽख्यानप्रकारेण वृत्तभेदौ २। न च सुप्रतिष्ठान्तानां पञ्चानां जातीनां सूत्राऽनुक्तत्वान्निर्मूलतेति शक्यम् । “विको ग्लौ” (पिं०सू०८-२०) इति प्रस्तारकथने, “परे पूर्णम्” (पिं०सू०८-३३) इति मेरुप्रस्तारकथने च सूत्रकारणाऽपि दर्शितत्वात् । बहुतरप्रचाराभावात्तु गाथाभेदवलक्षणानुक्तरुपपत्तिः॥१॥ . अथाऽत्युक्ता (२) ___ गौ स्त्री ॥ २॥ (१) द्वौ गुरू यदि पादे स्तस्तदा स्त्री नाम । अत्र वृत्तसङ्ख्या ४ ॥२॥ अथ मध्या (३) मो नारी ॥३॥ (२) मो मगणश्चेत्पादस्तदा नारी नाम ॥३॥ गु. गु. गु.गु. वि-षणं । व-न्दे ॥ s, s. 5,s. ( उक्ताभेदयोः प्रथमभेदोऽयम् ।) (१) उदाहरणान्तरं यथा छन्दोमअर्याम् गु.गु.गु. गु. गु.गु. गु.गु. गो-प-स्त्री-भिः । कृ-रणो रे-मे ॥ 5, s, s, s.s, sss. (अत्युक्ताभेदेषु प्रथमोऽयं भेदः।) .. (२) उदाहरणान्तरं यथा छन्दोमार्याम् --- -- ------- ----- गो-पा-नां ना-री-भः॥श्लि-ष्टोऽ-व्या-त्व-ष्णो वः॥ ssssss, 55 ssss. (मध्याभेदेषु प्रथमोऽयं भेदः।). . . . Page #93 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहित वृत्तरत्नाकरे रो मृगी ॥ ४ ॥ (१) रगणश्चेत्पादस्तदा मृगी । श्रत्र सङ्ख्या ८ ॥ ४ ॥ अथ प्रतिष्ठा (४) - गौ चेत्कन्या ॥ ५ ॥ (२) गौ मगणगुरू चेत्पादश्चतुर्गुरुरित्यर्थस्तदा कन्या । अत्र सङ्ख्या १६ ॥५॥ अथ सुप्रतिष्ठा (५) - गौ गिति पङ्क्तिः ॥ ६ ॥ (३) भगणगुरु पुनर्गुरुश्चेत्येवं पङ्क्तिः । सङ्ख्या ३२ ॥ ६ ॥ श्रथ गायत्री (६) - त्यौ स्तस्तनुमध्या ॥ ७ ॥ (४) (१) अत्रोदाहरणान्तरं छन्दोमञ्जर्याम् सा मृगी-लोचना | राधिका श्रीपतेः ॥ SIS, ( मध्याभेदेषु तृतीयोऽयं भेदः । ) (२) त्रोदाहरणान्तरं छन्दोमञ्जर्या यथा म. गु. भास्वत्क-न्या सैका धन्या ॥ यस्याः कूले कृष्णोऽखेलत् ॥ SS S, S. ( प्रतिष्ठाभेदेषु प्रथमो भेदोऽयम् । ) (३) त्रोदाहरणान्तरं यथा छन्दोमअर्याम् भ. गु. गु. कृष्णस-वा-था तर्णकपङ्कः ॥ यामुनकच्छे चारु चचार ॥ ऽ । ।, S, S. (सुप्रतिष्ठाभेदेषु सप्तमोऽयं भेदः । ) (४) उदाहरणान्तरं यथा सुवृत्त तिलके त. य. तेन प्र-- विभक्ता कामं वयसा सा ॥ येन प्रविलासं धत्ते तनुमध्या ॥ SSI, ISS. (गायत्रीभेदेषु त्रयोदशोऽयं भेदः । ) Page #94 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः। त्यौ-तगण-यगणौ यदि स्तो भवतस्तदा तनुमध्येति । यदि तदेत्यध्याहार्यम् ॥७॥ शशिवदना न्यौ ॥ ८॥ (१) नगण-यगणौ यदि पादस्तदा शशिवदना नाम ॥८॥ . विद्युल्लेखा मो मः॥8॥ (२) मगणौ चेत्पादस्तदा विद्युल्लेखा नाम ॥६॥ त्सौ चेद्वसुमती ॥१०॥ (३) तगण-सगणौ चेत्पादस्तदा वसुमती। गायत्र्यन्तेषु सर्वेषु पादेषु पादान्तयतिरित्याम्नायः । तत्र सङ्ख्या ६४ ॥ १०॥ अथोष्णिक(७) म्सौ गः स्यान्मदलेखा ॥ ११॥ (४) मगणसगणगुरुभिर्मदलेखा नाम ॥ .: (१) उदाहरणान्तरं यथा छन्दोमार्याम् न. य. शशिव-दनानां बजतरुणीनाम् ॥ ।।।।ss. अधरसुधोमि मधुरिपुरैच्छत् ॥ . (गायत्रीभेदेषु षोडशोऽयं भेदः।) (२) उदाहरणान्तरं यथा छन्दोमार्याम् म. म. गोपत्री-णांमुख्या। विद्युल्लेखारूपा ॥ . ssssss. कालिन्दीतीरे सा । रेमे श्रीकृष्णेन ॥ (गायत्रीभेदेषु प्रथमोऽयं भेदः।) (३) उदाहरणान्तरं यथा मम त. स. राजीव-नयना । बिम्बाऽधरवती ॥.. 551, ।। रामा भवति सा । नूनं वसुमती॥ - (गायत्रीभेदेषु एकोनत्रिंशो भेदः ।) (४) उदाहरणान्तरं यथा छन्दोमअर्याम्-. Page #95 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे सरगैर्हसमाला ॥ . मधुमति ननगाः॥ कुमारललिता ज्सौ ग॥ चूडामणिस्तभगात् ॥ अत्र द्वाभ्यां पञ्चभिश्च यतिमाहुः केचित् । अन्ये तु पादान्त एव । अत्र सङ्ख्या १२८ ॥ ११ ॥ प्रथानुष्टुप् (5) भौ गिति चित्रपदा गः ॥ १२ ॥ (१) भगणौ गुरू च यत्र पादे सा चित्रपदा । पादान्ते यतिः ॥ १२ ॥ मो मो गो गो विद्युन्माला ॥ १३ ॥ (२) मगणौ द्वौ च गुरू विद्युन्मालेति।चतुर्भिश्चतुर्भिश्च यतिरिति सम्प्रदायः॥ १३ ستدلے रङ्गे बा-हुविरु-ग्णात् । दन्तीन्द्रान्मदलेखा ॥ 555, ।।, s. लग्नाऽभून्मुरशत्रौ । कस्तूरीरसचर्चा ॥ ( उष्णिग्भेदेषु पञ्चविंशो भेदः।) ... (१) उदाहरणान्तरं यथा छन्दोवृत्तौ यस्यमु-ख प्रिय-वा-णी। चेतसि सज्जनता च ॥ 5।।, 5 ।।, 5, 5. चित्रपदाऽपि च लक्ष्मी-। स्तं पुरुषं न जहाति ॥ (अनुष्टुब्भेदेषु ५५ तमो भेदः।) (२) उदाहरणान्तरं यथा सुवृत्ततिलके म. म. गु. गु. मौनं ध्या-नं भूमौ-श-य्या । गुर्वी तस्याः कामाऽवस्था॥ 555, 55s, s, s. मेघोत्सङ्गे नृत्तासक्ता । यस्मिन्काले विद्युन्माला ॥ अनुष्टुम्भेदेषु प्रथमो भेदः ।) Page #96 -------------------------------------------------------------------------- ________________ । तृतीयोऽध्यायः। माणवकं भात्तलगाः ॥ १४ ॥ (१) भाद्गुणात्तलगास्तगणलघुगुरवो यदि तदा माणवकम् । 'माणवका. क्रीडितकम्' इति पैङ्गले संज्ञा.। पूर्ववद्यतिः ॥ १४ ॥ . .. नौ गौ हंसरुतमेतत् ॥ १५ ॥ (२) मगण-नगणौ गुरू च द्वावेतद्धंसरुतं नाम ॥ १५ ॥ जो समानिका गलौ च ॥ १६ ॥ (३) रेफ-जकारौ गुरुलघू च समानिका नाम ॥ १६ ॥ प्रमाणिका जरौं लगौ ॥ १७॥ ४) (१) उदाहरणान्तरं यथा دلليل माणव-का क्रीडि-त-कं । यः कुरुते वृद्धवयाः। 5।।,55।।s. .. हास्यमसौ याति जने । भिक्षुरिव स्त्रीचपलः॥ .. (अनुष्टुम्भेदेषु १०३ तमोऽयं भेदः।) .. (२) उदाहरणान्तरं यथा छन्दोवृत्तौ-- म. न. गु. गु. अभ्यागा-मिशशि-ल-क्ष्मी- । मज्जीरक्कणिततुल्यम् ॥ sss, ।।।, 5, 5. तीरे राजति नदीनां । रम्यं हंसरुतमेतत् ॥ (अनुष्टुब्भेदेषु५७ तमोऽयं भेदः।) (३) उदाहरणान्तरं यथा छन्दोमअर्याम् : لدلتے यस्यक-ष्णपाद--प-म- । मस्ति हत्तडागसम॥ SI, । 51, 5, 1. धीः समानिका परेण । नोचिताऽत्र मत्सरेण ॥ . (अनुष्टुब्भेदेषु १७१ तमो भेदः।) (४) उदाहरणान्तरं यथा सुवृत्ततिलके . تدلنے लघु श्रु--तं मदो-द्ध-तं । गुरुश्रमाय केवलम् ॥ । । ।s, I, s. . Page #97 -------------------------------------------------------------------------- ________________ ६४ नारायणभट्टीसहितवृत्तरत्नाकरेजगणरेफौ लघुगुरू च प्रमाणिका । समान्येव समानिका, प्रमाण्येव • प्रमाणिका । स्वार्थे कश्छन्दोऽनुरोधात्कृतः ॥ १७ ॥ वितानमाभ्यां यदन्यत् ॥१८॥ प्राभ्यां समानीप्रमाणीभ्यामन्यद्यदनुष्टुजातीयं छन्दो वितानसंज्ञम् । आभ्यामन्यदित्युक्तलक्षणनियमाऽभावोपलक्षणम् । केचित्तु-'समानिकायां गुरुलघुक्रमेण समाप्तिः, प्रमाणिकायां लघुगुरुक्रमेण, विताने तु द्वौ गुरू द्वौ लघू, द्वौ लघू द्वौ गुरू वा, द्वौ गुरू एको लघुः पुनरेको गुरुरिति वा, द्वौ लघू एको गुरुरेको लघुरिति वा, इत्येवं वा नियमः' इत्याहुः । तत्र द्वौ गुरू हो लयू इत्यत्रोदाहरणम् तृष्णां त्यज धर्म भज पापे हृदयं मा कुरु । इष्टा यदि लक्ष्मीस्तव शिष्टाननिशं संश्रय ॥ द्वौ लघू दौ गुरू इत्यत्रोदाहरणम् हृदयं यस्य विशालं गगनाभोगसमानम् । .. लभतेऽसौ मणिचित्रं नृपतिर्मूनि वितानम् ॥ __एवमन्यत्राप्युदाहार्यम् । वयं तु गृह्णीम एतत्, एतेषां वितानतेति न तु नियमः । अतएवोक्तनियमातिक्रमणैवोदाहरणं मूले । सत्रमपि "वितानमन्यत्' (पिं० सू०५-८) इति सामान्यत एव, न तु नियमं के चिदाह । वृत्तिकृदपि "सूत्रकारो वितानस्याऽनेकप्रकारतां दर्शयति" इति वदन्ननेकतामात्रमाह, न तु नियममिति । नाराचिका तरौ लगौ॥ अत्र सङ्ख्या २५६ ॥ १८॥ अथ बृहती (8) रानसाविह हलमुखी ॥ १६ ॥ (१) न यत्परोपकारकृद् । वृथैव तत्प्रमाण्यपि ॥ (अनुष्टुब्भेदेषु ८६ तमो भेदः।) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ। र. न. स. -- - - - गएडयो-रतिश-यकृशं । यन्मुखं प्रकटदशनम्। s s, ।।।, ।।. आयतं कलहनिरतां । तां स्त्रियं त्यज हलमुखीम् । (बृहतीभेदेषु २५१ तमोऽयं भेदः।) तथा Page #98 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । ६५ रगणानन्तरं नगणसगणौ चेदिह छन्दःशास्त्रे हलमुखी नाम । त्रिभिः षभिश्च यतिरिति सम्प्रदायः ॥ १६ ॥ भुजगशिशुभृता नौ मः ॥ २० ॥ (१) द्वाभ्यां नगणाभ्यामेक्रेन च मगणेन भुजगशिशुभृतां । सप्तभिर्द्वा - भ्यां च यतिः । तथा भद्रिकेति रनरैरियम् ॥ t वृत्तसङ्ख्या ५१२ ॥ २० ॥ श्रथ पक्तिः (१०) - सौ जगौ शुद्धविराडिदं मतम् ॥ २१ ॥ (२) मगण - सगणौ जगणगुरू च तच्छुद्धविरारमतं छन्दोविदाम् । पादान्तेऽत्र यतिः ॥ २१ ॥ नौ जगौ चेति पणवनामकम् ॥ २२ ॥ (३) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ - न. न. म. इयम—धिकत—रं रम्या । विकचकुवलयश्यामा ॥ 111, ।।।, ऽ ऽऽ. रमयति हृदयं यूनां । भुजगशिशुभृता नारी ॥ ( बृहतीभेदेषु ६४ तमोऽयं भेदः । ) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ - म. स. ज. गु. विश्वं तिष्ठति कु- चिकोट - रे । वक्त्रे यस्य सरस्वती सदा ॥ ऽ ऽ ऽ, ।। ऽ, । ऽ 1, S. श्रस्मद्वंश पितामहो गुरु- । ब्रह्मा शुद्धविराट् पुनातु नः ॥ ( पङक्तिभेदेषु ३४५ तमो भेदोऽयम् । ) (३) उदाहरणान्तरं यथा मम म. न. ज. गु. भक्ता ये - शरण - मुपागता । स्तेषां नो चिकुरमपि प्रभुः ॥ ऽ ऽ ऽ, ।।।, 15 1,, 5. छेत्तं कोऽपि जगति हे शिवे ।। तेऽयं कीर्तिपण्वनिःस्वनः ॥ င် Page #99 -------------------------------------------------------------------------- ________________ नारायणभट्टोसहितवृत्तरत्नाकरे मगण-नगयौ जगण-गुरू चेति पणवनामकम् । पञ्चभिः पञ्चभिश्च यतिः ॥ जरगौ मयूरसारिणी स्यात् ।। २३ ।। - ( १ ) रगण - जगण-रगण-गुरुभिर्मयूरसारिणी । पादान्ते यतिः ॥ २३ ॥ मी सगयुक्तौ रुक्मवतीयम् ॥ २४ ॥ ( २ ) ६६ भ-म-स-गणै - गुरुणा च रुक्मवती नाम । चम्पकमालेत्थम्ये । पादान्ते यतिः ॥ २४ ॥ मत्ता ज्ञेया मभसगयुक्ता ॥ २५ ॥ (३) म-भ-स-गणगुरुयुता मत्ता । चतुर्भिः षभिश्च यतिः ॥ २५ ॥ नरज गैर्भवेन्मनोरमा ॥ २६ ॥ (४) ( प्रक्तिभेदेषु ३७७ तमो भेदोऽयम् । ) नारायणभट्टसम्मतमिदं लक्षणम् । श्रन्येषां मते तु मनयगघटितः पणवः । (१) उदाहरणान्तरं यथा छन्दोवृत्तौ - र. गु. ज. या वनान्तराण्युपैति र न्तुं । या भुजङ्गभोगमुक्तचित्ता ॥ SIS, ISI, SIS, S. या द्रुतं प्रयाति सन्नतांसा । तां मयूरसारिणीं विजह्यात् ॥ (पङ्क्तिभेदेषु १७१ तमो भेदः । ) (२) उदाहरणान्तरं यथा सुवृत्ततिलके भ. न. गु. म. भग्नम - सत्यैः का -- यसह - स्त्रै । मोहमयी गुर्वी तव माया ॥ SII, SS S, ।। ऽ. S. स्वप्नविलासा योगवियोगा । रुक्मवती हा कस्य कृते श्रीः ॥ (पक्तिभेदेषु १६६ तमोऽयं भेदः ) (३) उदाहरणान्तरं यथा छन्दोमअर्याम् भ. भ. स. गु. d पीत्वा मत्ता मधु-मधुपा - ली । कालिन्दीये तटवनकुज्जे ॥ ऽ ऽ ऽ, ऽ ।।, ।। ऽ, ऽ. उद्दत्र्यन्तीव्रजजनरामाः । कामासक्ता मधुजिति चक्रे ॥ ( पक्तिभेदेषु २४९ तमो भेदोऽयम् । ) (४) उदाहरणान्तरं यथा छन्दोमंजर्याम् Page #100 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः। न-र-जगणगुरुभिमनोरमा पादान्ते यतिः॥ २६ ॥ जो जो गुरुणेयमुपस्थिता ॥ २७ ॥१) त-ज-जगण-गुरुभिरुपस्थिता नाम । पादान्ते यतिः । द्वाभ्यामष्टमिश्चेत्येके॥ अत्र सङ्ख्या १०२४ ॥ २७ ॥ अथ त्रिष्टुप् (११) स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥२८॥(२) त-त-जगणैर्गुरुभ्यां चेन्द्रवज्रा नाम । पादे यतिः ॥२८॥ उपेन्द्रवज्रा जतजास्ततो गौ ॥ २६ ॥(३) तरणि जातटे विहारि--णी। ब्रजविलासिनीविलासतः ।। ।।।, 515, । ।, 5. मुररिपोस्तनुः पुनातु वः । सुकृतशालिनां मनोरमा ॥ . (पक्तिभेदेषु ३४४ तमो भेदोऽयम् । ) . - (१) उदाहरणान्तरं छन्दोमार्याम्" "त. ज. ज. गु. एषा ज-गदेक मनोह--रा । कन्या कनकोज्वलदीधितिः॥ 551, 151, 51, . लक्ष्मीरिव दानवसूदनं । पुण्यैर्नरनाथमुपस्थिता ।। (पङ्क्तिभेदेषु ३६५ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ - -- --- य दुष्ट लोकाइ. ह भूमि-लों के 551,551, 151, 5 s. द्वेषं व्यधुर्गोंद्विजदेवसधे ॥ तानिन्द्रवज्रादपि दारुणाङ्गान् । व्याजीवयद् यः सततं नमस्ते॥ (त्रिष्टुब्भेदेषु ३५७ तमो भेदोऽयम् ) (३) उदाहरणान्तरं यथा सुवृत्ततिलके- . Page #101 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे ज-त- जगणा गुरू चोपेन्द्रवज्रा नाम । पूर्वोक्तैव यतिः ॥ २६ ॥ अनन्तरोदीरितलक्ष्मभाजौ ॥ पादौ यदीयावृपजातयस्ताः ॥ ३० ॥ (१) ज. त. जितो जगत्येष भवभ्र-म-स्तै 15 1, ऽऽ 1, 15 1, S, S. गुरूदितं ये गिरिशं स्मरन्ति ॥ उपास्यमानं कमलासनाद्यैरुपेन्द्रवज्रायुधवारिनाथैः ॥ (त्रिष्टुम्भेदेषु ३५८ तमो भेदोऽयम् । ) (१) अत्रेदमवधेयम् - समानजातिकयोरेव द्वयोर्वृत्तयोः सङ्करे उपजातित्वम् । न विषमजातिकयोः । किं च मेलनमपि वृत्तद्वयस्य कविजनसमाचरितस्य श्रुतिसुखकरस्य च । किं च यत्र चरणद्वयस्य जातिभिन्ना, अपरचरणद्वयस्य च जातिर्भिन्ना तत्र नोपजातित्वं, किं तु अर्धसमत्वम् । समजांतिकयोरपि किंचिद्वैशिष्टयं विहाय सर्वेष्वंशेषु यत्र साम्यं सम्भवति तत्रैव मेलनम् । यथा इन्द्रवज्रोपेन्द्रवज्रयोः स्वागतारथोद्धतयोः इन्द्रवंशावशस्थयोरित्यादि । सर्वेषूपजातिषु चतुर्दश भेदा भवन्ति । तत्र इन्द्रवज्रोपेन्द्रवज्रयोर्भेदा नामतो यथा २. वाणी (इउइइ) १की०. १ कीर्तिः (उइइइ) ३ माला (उउइइ) ५ हंसी (उउइ ) ज. ग. ग. ht ४ शाला ( इउउइ ) ६ माया (उइइउ ) ८ बाला (इइइउ ) ७ जाया (उउउइ) आर्द्रा (उइइ) ११ प्रेमा (उइइउ ) १३ ऋद्धि (उउउ ) १० भद्रा (उउइइ) १२ रामा (इइउउ ) १४ बुद्धि (इउउउ ) तत्र उपजातिभेदेषु प्रथमभेदोदाहरणं यथा रघुवंशे [ उ. ततः सुनन्दावचनाऽवसाने इ. इ. दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्नजेव ॥ इ. द्वितीय भेदोदाहरणं यथा सुभाषितावलौ कस्याऽपि - लजां तनूकृत्य नरेन्द्रकन्या ॥ Page #102 -------------------------------------------------------------------------- ________________ - तृतीयोऽध्यायः । २वार ३मा०२ उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिझं व्यसनेष्वसक्तम् ॥ इ. शूरं कृतशं दृढसौहृदं च इ. लक्ष्मीः स्वयं वाञ्छति वासहेतोः॥ तृतीयोदाहरणं यथा मङ्खकस्य(उ. विना न साहित्यविदाऽपरत्र' | उ. गुणः कथंचित्प्रथते कवीनाम् ॥ इ. पालम्बते तत्क्षणमम्भसीव विस्तारमन्यत्र न तैलबिन्दुः॥ चतुर्थोदाहरणं यथा कुमारसम्भवे(इ. पुष्पं प्रवालोपहितं यदि स्या इ. न्मुक्ताफलं वा स्फुटविद्रुमस्थम् ॥ ४शा०२१ उ. ततोऽनुकुर्याद्विशदस्य तस्या स्ताम्रौष्ठपर्यस्तरुचेः स्मितस्य ॥ पञ्चमोदाहरणं यथा श्रीमदुत्पलराजस्य[उ. हृताञ्जनश्यामरुचस्तवैते इ. स्थूलाः किमित्यश्रुकणाः पतन्ति ॥ पहंसी 17 उ. भृङ्गा इव व्यायतपङ्क्तयो ये तनीयसी रोमलतां श्रयन्ति ॥ षष्ठभेदोदाहरणं यथा ध्वन्यालोके(उ. प्रतीयमानं पुनरन्यदेव इ. वस्त्वस्ति वाणीषु महाकवीनाम् ॥ इ. यत्तत्प्रसिद्धाऽवयवाऽतिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥ सप्तमोदाहरणं यथा रघुवंशे कुलेन कान्त्या वयसा नवेन | उ. गुणैश्च तैस्तैर्विनयप्रधानैः ॥ ___ त्वमात्मनस्तुल्यममुं वृणीष्व इ. रत्नं समागच्छतु काञ्चनेन ॥ अष्टमोदाहरणं यथा सुभाषितावलौ कस्याऽपि- ... ६मा०२ जाकर Page #103 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकर hi hi hir ६ d .भ.२ वन्द्यः स पुंसां त्रिदशाऽभिनन्द्यः इ. कारुण्यपुण्योपचयक्रियाभिः ॥ ८बा? इ. संसारसारत्वमपैति यस्य परोपकाराऽऽभरणं शरीरम् ॥ नवमोदाहरणं यथा सुभाषितावलौ कस्यापि(उ. गुणा गुणज्ञेषु गुणीभवन्ति | इ. ते निर्गुणं प्राप्य भवन्ति दोषाः ॥ इ. सुस्वादुतोयप्रभवा हि नद्यः ___ समुद्रमासाद्य भवन्त्यपेयाः॥ दशमोदाहरणं यथा कुमारसम्भवे(इ. अस्त्युत्तरस्यां दिशि देवताऽऽत्मा .. हिमालयो नाम नगाऽधिराजः-॥ इ. पूर्वापरौ तोयनिधी वगाह्य | उ. स्थितः पृथिव्या इव मानदण्डः ॥ एकादशोदाहरणं यथाः (उ. वितीर्णशिक्षा इव हृत्पदस्थ । उ. सरस्वतीवाहनराजहंसैः ॥ ११५.२ इ. ये क्षीरनीरप्रविभागदता | उ. विवेकिनस्ते कवयो जयन्ति ॥ द्वादशोदाहरणं यथा जल्हणस्य[इ. व्यालाश्च राहुश्च सुधाप्रसादा1. जिह्वाशिरोनिग्रहमुग्रमापुः॥ . उ. इतीव भीताः पिशुना भवन्ति उ. पराङ्मुखाः काव्यरसामृतेषु ॥ प्रयोदशोदाहरणं यथा जयवर्धनस्य- .... (उ. हृतोऽङ्गरागस्तिलकं विमृष्टं - इ. लब्धान्तरैरेभिरितीव मत्वा ॥ उ. सुसंहतेनेति सदा जलाना| उ. मदायि मध्यं न कुचद्वयेन ॥ चतुर्दशोदाहरणं यथा अमृतपर्धनस्य- ... १२रा. Page #104 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । ૭૨ श्रव्यवहितो केन्द्रवज्रोपेन्द्रवज्रालक्षणवन्तौ पादौ यत्सम्बन्धिनौ ता उपजातयो नाम । अत्र पूर्वोक्तलक्षणेन पादद्वयेन यथायोगमेकद्विवारावृत्या निष्पत्तिर्विवक्षिता, न तु द्वाम्यामेव वृत्तपूर्तिः । पादद्वयमात्रघटितस्य वृत्तस्याभावात् । द्विवचनं लक्षणद्वययोगेन लक्षणया नेयम् । ताश्वतुरक्षरप्रस्तारवत्प्रस्तारे सत्याद्यन्तभेदयोः केवलेन्द्रवज्रोपेन्द्रवज्रात्यागे चतुर्दश भवन्ति । यथा - उइइइ १ इउइइ २ उउइइ ३ इइउह ४ उइउह ५ इउउइ ६ उउउइ ७ इइइउ = उइइउ ६ इउइउ १० उउउ ११ / इइउउ १२ उउउ १३ इउउउ १४ इति । तथा च वृद्धाः एकत्र पादे चरणद्वये वा पादत्रये वान्यतरः स्थितश्चेत् । तयोरिहान्यत्र तदोहनीयाश्चतुर्दशोक्ता उपजातिभेदाः ॥ इति । तत्राद्यभेदोदाहरणम् – दैत्याधिपप्राणमुषां नखानामुपेयुषां भूषणतां क्षतेन । १४ बु.. प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवत्रुरेनम् ॥ (शि०३-१४) (१) दीपाः स्थितं वस्तु विभावयन्ति उ. उ कुलप्रदीपास्तु भवन्ति केचित् ॥ चिरव्यतीतानपि पूर्वजान्ये प्रकाशयन्ति स्वगुणप्रकर्षात् ॥ उ. उपरि एते चतुर्दशोपजातिभेदा इन्द्रवज्रोपेन्द्रवज्रासम्भवाः प्रदर्शिताः । जगद्गुरुनारायणभट्टपादैरुपजातिभेदानामाद्यमुदाहरणं यत्प्रदशितं तत्र एकैकलघुहासक्रमः । मत्प्रदर्शितेषूदाहरणेषु च एकैक गुरुहासक्रमः । श्रयमेव क्रमो वहुत्र ग्रन्थेषु समागतस्तत एव मयाऽपि तेनैव क्रमे गोपजातिभेदा दर्शिताः । किंच मूलकृतः “अनन्तरोदीरित" इत्युदाहरणप्रदर्शनेन "पादे सर्व गुरावाद्याल्लघु न्यस्य" ( वृ. र. ६ - २ ) इति प्रस्तारपथप्रदर्शनेन च मत्प्रदर्शितः क्रम एव सामञ्जस्यमावहति । अत्र विषये भट्टपादा अप्यनुकूलाः एव । श्रत एव "पादे सर्वगुरावाद्यात्" ( वृ. र.६-२) इत्यस्य व्याख्यानाऽवसरे यदुक्तं "अत्र मामकः सङ्ग्रहश्लोकः 'पादं सर्वगुरु लिखेन्मुखगुरोश्चाधो लघं पूर्ववत्" इति तत् सङ्गच्छते । "दैत्याऽधिपप्राणमुषां” इत्यस्योपजातिभेदेषु श्राद्यभेदोदाहरणत्वेन प्रदर्शनं तु जगद्गुरूणां स्वातन्त्र्यसूचकमिति मन्तव्यम् । (१) 'दैत्याधिपप्राणमुषां' इत्यत्र "प्राणच्छिदां दैत्यपतेः” इति पाठो Page #105 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेमूलश्लोकस्तु पृष्ठभेदोदाहरणम् । एवमन्यभेदेष्वप्युदाहरणानि काव्येषु च विवेचनीयानि ॥ ३०॥ -.. इत्थं किलान्यास्वपि मिश्रितासु ॥ ............ ...... स्मरन्ति जातिष्विदमेव नाम ॥ ३१ ॥(१) मल्लिनाथपण्डितसम्मतः। निर्दोषः श्रुतिमधुरश्च पूर्वपाठ एवेति काव्यममवेदिनः।... - (१) इत्थमित्यनेन जगत्यादिष्वपि सम्मेलककौशल्येन बह्वय उपजातयः सम्पद्यन्ते इति सूचितम् । तत्र यथेन्द्रवज्रोपेन्द्रवज्रयोस्त्रिष्टुभि उपजातयो जायन्ते तथैव त्रिष्टुभि स्वागतारथोद्धतयोरपि प्रस्तारपथेन चतुर्दशोपजातयो भवन्ति । ते भेदाः प्रस्तारतो यथा- .. . १र. स्वा.स्वा. स्वा. २ स्वा. र. स्वा. स्वा. ३र. र. स्वा. स्वा. ४ स्वा. स्वा. र.स्वा. ५र. स्वा. र. स्वा. ६र. स्वा.स्वा. र. ७र. र. र. स्वा. स्वा. स्वा. स्वा. र. ९र.स्वा.स्वा. र. १० स्वा. र. स्वा. र. ११ र.र. स्वा. र. १२ स्वा. स्वा. र. र. १३ र. स्वा. र. र. १४ स्वा. र. र. र. अत्र स्वागतारथोद्धतयोरुपजातिभेदेषु पञ्चमभेदोदाहरणं भट्टोजीदीक्षितगुरूणां प्रक्रियाप्रकाशादिनानानिबन्धविधायिनां महाकवीनां श्रीशेषकृष्णपण्डितानां पारिजातहरणचम्पूकाव्ये दृश्यते । तथा हि-- (र. ब्रह्मनिष्ठमकनिष्ठचेष्टितं स्वा. विष्टपत्रितयशिष्टवरिष्ठम् ॥ सर. ब्रह्मसनुमथ विष्टरश्रवा .. स्वा. विष्टरे समुपविष्टमयष्ट ॥ (पा.१-५१) इति । अन्यभेदोदाहरणानि ग्रन्थेषु मृग्यानि । अत्र केचित्-इन्द्रवज्रोपेन्द्रवज्रयोर्मेलनेन इन्द्रवंशावंशस्थयो , सेलनेन यथोपजातयः सम्पद्यन्ते तथा इन्द्रवज्रावंशस्थयोरिवान्यान्यविषमातरजातिद्वयमेलनेनाप्युपजातयो भवन्ति इति वदन्ति, त एवं प्रष्टव्याः भवतां मते त्रिष्टुप्त्वादिकंजातिराहोस्विदिन्द्रवज्रात्वादिकं त्रिष्टुप्वादिक चेत् , इन्द्रवज्रोपेन्द्रवज्रयोः सामरस्येन सम्प्रसूतासूपजातिषु किं त्रिष्टुप्त्वमुत जगतीत्वम् ? उभयमपि न सम्भवति । उभाभ्यां साङ्कर्यात्, सङ्करस्य च जातिबाधकत्वात् । यदीन्द्रवज्रात्वादिकस्य जातित्वं स्वीक्रियते तर्हि Page #106 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । अन्यास्वपि जगत्यादिजातिष्वित्थं सामान्यसङ्ख्याऽक्षरत्व समानयतिकत्वादिप्रकारेण मिश्रितास्विदमेवोपजातिनाम वृद्धाः स्मरन्ति । ग्रन्थान्तरेभ्यो ज्ञात्वा वदन्तीत्यर्थः । इत्थमित्यनेन विषमवर्णसङ्ख्यानां विषमयतिकानां च जातीनां त्र्यादीनां च मिश्रणे उपजातिर्नाम नास्तीति सूचि - तम् । स्मरन्तीत्यनेन च कविप्रयोगे दर्शनानुरोधः सूचितः । तत्रेन्द्रवंशावंशस्थाभ्यामुदाहरणम् - इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्वहिः ॥ प्रस्थानकालक्षमवेषकल्पना कृतक्षणक्षेपमुदक्षताच्युतम् ॥ (शि०१२-१) एवमन्यत्रापि प्रयोगवशादुदाहरणं ज्ञेयम् । सर्वासामुपजातीनामुतया दिशा चतुर्दश भेदा भवन्ति । विषमार्धसमरूपत्वेऽप्युपजातीनां समवृत्तेषूपन्यासः समवृत्तघटिततया प्रासङ्गिकः ॥ ३१ ॥ (१) नजजलगैर्गदिता सुमुखी ॥ ३२ ॥(२) पिङ्गलादिमुनिभिरन्यैरपि सकलैश्छन्दोविद्भिर्विरोधः । यतः सर्वैरपि एकैकाक्षरवर्धन क्रमेण जायमानाः षड्विंशतिसङ्ख्याका एव जातय उररीकताः । किं च विषमाक्षरवृत्तद्वयमेलनेन समुत्पन्नेषु वृत्तान्तरेषु उपजातित्वस्वीकारे पिङ्गलाद्याचार्याणां वृत्तानामर्धसमविषमत्वादिकथनं वृथैव स्यात्। श्रतो भवदुक्तमसङ्गतमेवेत्यलं ज्ञानलवदुर्विदग्धर्भवद्भिः साकं विवा देन । अत्रत्यं तत्त्वं तु मया प्रणेष्यमाणग्रन्थान्तरे विवेचयिष्यत इति मयि विश्वस्य साम्प्रतं सन्तोष्टव्यम् । इन्द्रवंशावंशस्थसम्मेलनसम्भूतानामुप-. जतीनामुदाहरणान्यनुपदमेव प्रदर्शयिष्यन्ते । (१) इन्द्रवंशावंशस्थ सम्मेलनसम्भूतानामुपजातीनामुदाहरणानि वंशस्थोदाहरणप्रदर्शनाऽवसरे प्रदर्शयिष्यन्ते । (२) उदाहरणान्तरं यथा छन्दोमञ्जर्याम् न. ज. ज. १० ल. ग. ht तरणि— सुतात- टकुञ्ज -गु-हे ।।।, । ऽ 1, 151, 1, S.. वदनविधुस्मितदीधितिभिः ॥ तिमिरमुदस्य मुखं सुमखी हरिमवलोक्य चुचुम्ब चिरम् ॥ (त्रिष्टुम्भेदेषु ८८० तमो भेदोऽयम् ।) Page #107 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेन-ज-जैर्गणैर्लघुगुरुभ्यां च सुसुखी नाम । पञ्चभिः षभिश्च यतिः॥३२॥ - दोधकवृत्तमिदं भभभागौ ॥ ३३ ॥(१) भगणत्रयाद्रुद्वयं चेहोधकं नाम । भभभादिति समाहारद्वन्द्वैकवद्भा. वः। 'दोधकनामनि भत्रयतो गौ' इति वा पाठः । पादान्ते यतिः ॥ ३३ ॥ शालिन्युक्ता म्तौ तगौ गोब्धिलोकः ॥ ३४ ॥(२) म-त-तै-गुरुभ्यां च शालिनी । अधिभिश्चतुर्भिोकैः सप्तभिश्च यतिरिति शेषः । एवमुत्तरत्रापि ॥ ३४॥ वातोर्मीयं कथिता म्भौ तगौ गः ॥ ३५ ॥(३) म-भ-त-गु-गुरुभिर्वातोर्मी । इयमिति शालिन्युक्तयतिमतीत्यर्थः ॥ ३५ ॥ ... (१) उदाहरणान्तरं यथा छन्दोवृत्तौ-- दोधक-मर्थवि-रोधक-मु-ग्रं 5।। 5।।, ।।,s, s. स्त्रीचपलं युधि कातरचित्तम् ॥ स्वार्थपरं मतिहीनममात्यं मुञ्चति यो नृपतिः स सुखी स्यात् ॥ (त्रिष्टुब्भेदेषु २३६ तमो भेदोयम् ।) (२) उदाहरणान्तरं यथा सुवृत्ततिलके म. त. त. गु.गु. मत्ता गो-ष्ठीगर्भ-मूढप्र-- ला पा sss, 551, 55, 5, s. प्रौढा गाढाऽऽलिङ्गिता यौवनेन ॥ मध्वाताम्रस्वेदमीलत्कपोला लोला लीलाशालिनी कस्य नेष्टा ॥ (त्रिष्टुब्भेदेषु २८ तमो भेदोयम्।) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ म. भ. त. गु. गु. - - - - - - यात्युत्से-कंसप-दि प्राप्य किं-चित् 55s, s।।,551, 5, 5. स्याद्वा यस्याश्चपला चित्तवृत्तिः ॥ या दीर्घाङ्गी स्फुटशब्दाहासा Page #108 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । बाणरसैः स्याद्भतनगगैः श्रीः || ३६ || (१) भ-त-न-ग- गुरुभिः पञ्चभिः पडिभश्च यतौ श्रीर्नाम ॥ ३६ ॥ भौ लौ गः स्याद् भ्रमरविलसितम् || ३७ ॥ (२) म-भ-न- लघुगुरुभिर्भ्रमरविलसितम् । चतुर्भिः सप्तभिश्च यतिः ॥ ३७ ॥ रान्नराविह रथोद्धता लगौ ॥ ३८ ॥ (३) र-न-र-ल- गैरिह च्छन्दःशास्त्रे रथोद्धता । पादे यतिः ॥ ३८ ॥ स्वागतेति रनभागुरुयुग्मम् ॥ ३६ ॥ ( ४ ) त्याज्या सा स्त्री द्रुतवातोर्मिमाला ॥ (त्रिष्टुब्भेदेषु ३०५ तमो भेदोऽयम् । ) (१) श्रस्यैवच्छन्दसो नामान्तरं "मौक्तिकमाला" इत्यत एतदुदाहरणं तत्रैव प्रदर्शयिष्यते । (२) उदाहरणान्तरं यथा छन्दोमञ्जर्याम् म. 5. मुग्ध ! मा नं परि- हर न चिरात् SSS, S 11, 111, 1, तारुण्यं ते सफलयतु हरिः ॥ फुल्ला वल्ली भ्रमरविलसिताऽभावे शोभां कलयति किमु ताम् ॥ (त्रिष्टुभेदेषु १०० तमो भेदोऽयम् । ) (३) उदाहरणान्तरं यथा नाट्यशास्त्रे र. न. न. ल. गु. र. ल.गु. किं त्वया सुभट ! दूरव-जि-तं S । ऽ, ।।।, ऽ 15, 1, S. नात्मनो न सुहृदां प्रियं कृतम् ॥ यत्पलायनपरायणस्य ते याति धूलिरघुना रथोद्धता ॥ (त्रिष्टुब्भेदेषु ६६६ तमो भेदोऽयम् । ) (४) उदाहरणान्तरं यथा सुवृत्ततिलके न. रत्नभ-SIS, 8 भ. गु. गु. ङ्गविम-लैगुण- तु-ङ्ग 111, 511, S, So Page #109 -------------------------------------------------------------------------- ________________ __नारायणभट्टीसहितवृत्तरत्नाकरेर-न-भ-गणेभ्यः परं गुरुयुग्मं यदि तदेत्येवं स्वागता। र-न-भादित्येकवद्भावः । पूर्ववद्यतिः ॥ ३६ ॥ ननसगगुरुरचिता वृन्ता ॥ ४० ॥(१) . न-न--स-ग-गुरुकृता वृन्ता नाम । चतुर्भिः सप्तभिश्च यतिः ॥ ४० ॥ ननरलगुरुभिश्च भद्रिका ॥४१॥२॥ न-न-र-ल-गैर्भद्रिका । पादे यतिः ॥ ४१ ॥ श्येनिका रजौ रलौ गुरुयंदा ॥ ४२ ॥(३) . रथिनामभिमताऽर्पणसक्तैः ॥ स्वागताऽभिमुखनम्रशिरस्कैजीव्यते जगति साधुभिरेव ॥ (त्रिष्टुब्भेदेषु ४४३ तमो भदोऽयम् ।) (३) उदाहरणान्तरं यथा छन्दोवृत्ती न. न. स. गु.गु. - -- --- द्विजगु-रुपरि--भवका री यो ।।।, , ।।, 5,5. नरपतिरतिधनलुब्धात्मा ॥ ध्रुवमिह निपतति पापोऽसौ . फलमिव पवनहतं वृन्तात् ॥ (त्रिष्टुम्भेदेषु २५६ तमो भेदोऽयम्।) (२) उदाहरणान्तरं यथा मम .न. न. र. ल. गु सकल- दुरित--नाशको-रि-णी ।।। ।।।, S s, I, . मदभिलषितकामपूरणी ॥ भगवति तव मूतिरेकिका मम मनसि सदाऽस्तु भद्रिका (त्रिष्टुम्भेदेषु ७०४ तमो भेदोऽयम् ।) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ र. ज. र. गु.गु. تتلللم करदू-टिराय--ताग्रना-सि-का sis, isl, sis, l, S. Page #110 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । स्पष्टम् । पादे यतिः॥४२॥ मौक्तिकमाला यदि भतनागौ ॥ ४३ ॥१) भ-त-नादित्येकवद्भावः । पञ्चसु षट्सु च यतिः ॥ ४३ ॥ उपस्थितमिदं ज्सौ ताद्कारौ ॥ ४४ ॥(२) ज-स-त-ग-गैरुपस्थितम् । पादे यतिः ॥ तथा- उपचित्रमिदं सससा लगौ। कुपुरुषजनिता ननौौगः ॥ अनवसिता न्यौ भगौ गु षडन्ते ॥ अत्र वृत्तानि २०४८ ॥४४॥ चञ्चला कठोरतीक्ष्णनादिनी॥ युद्धकाङ्किणी सदाऽऽमिषप्रिया श्येनिकेव सा विहिताऽङ्गना ॥ (त्रिष्टुब्भेदेषु ६८३ तमो भेदोऽयम् ।) (१) उदाहरणान्तरं यथा ममभ. त. न. गु. गु. -LLL शोभन- वर्णा सु-विशद-जा-तिः 5।।, 551, ।।।, s, s. सुक्रमराजद्गरुलघुयुक्ता ॥ सद्यतिरम्या बुधहृदि छन्दो- . मौक्तिकमाला विलसति हृद्या ॥ . (त्रिष्टुब्भेदेषु ४८७ तमो भेदोऽयम्।) (२) उदाहरणान्तरं यथा मम ज. स. त. गु. गु. --- -- - - - - - जगज-ननि वि-इञ्चित्त-सं-स्थे 151, ।। 5,551, 5, 5. समग्रजडतानाशैकदक्षे ॥ सनाथय तव द्वारस्य मध्ये उपस्थितमपाङ्गालोकनेन ॥ (त्रिष्टुम्भेदेषु २८६ वमोऽयं भेदः ।) Page #111 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेअथ जगती (१२) चन्द्रवर्त्म निगदन्ति रनभसैः ॥ ४५ ॥(१). र-न-भ-सर्गणैश्चन्द्रवर्त्म । चतुर्भिरष्टभिश्च यतिः ॥ ४५ ॥ • जतौ तु वंशस्थमुदीरितं जरौ ।। ४६ ॥(२) ज-त--ज-रैवंशस्थम् । पादे यतिः ॥ ४६॥ स्यादिन्द्रवंशा ततजै रसंयुतैः ॥ ४७ ॥(३) (१) उदाहरणान्तरं यथा छन्दोमअर्याम् र. न. भ. स. -- -- - ---- चन्द्रव-म पिहि-तं घन-तिमिरैः । Ss, ।।। ।। ।।5. राजवर्त्म रहितं जनगमनैः॥ दृष्टवर्म तदलङकुरु सरसे! कुअवम॑नि हरिस्तव कुतुकी॥ ( जगतीभेदेषु १२७६ तमो भेदोऽयम् ।) (२) उदाहरणान्तरं यथा सुवृत्ततिलके ज. त. ज. र. -- - -- - - - - जनस्य--तीवात--पजाति-वारणा 151, 551, 151, 5।s. जयन्ति सन्तः सततं समुन्नताः॥ सितातपत्रपतिमा विभान्ति ये विशालवंशस्थतया गुणोचिताः॥ (जगतीभेदेषु १३८२तमो भेदोऽयम् ।) (३) उदाहरणान्तरं यथा त. त. ज. र. ཡི་ད-ཡིས་དལ་དད कुर्वीत-यो देव गुरुद्वि-जन्ममाSSI, Ssl, isi, SIS. मुर्वीपतिः पालनमर्थलिप्सया ॥ तस्येन्द्रवंशेऽपि गृहीतजन्मनः सजायते श्रीः प्रतिकुलवर्तिनी ॥ (जयतीभेदेषु १३८५ तमोऽयं भेदः।) । Page #112 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । वंशस्थेन्द्र वंशासम्भूतानामुपजातीनां भेदा यथा १ वैरासिकी ८ वासन्तिका २ रताख्यानकी 123 "" (वं. इ. इ. इ. ) ( इ. वं. इ. इ. ) (वं. वं. इ. इ. ) ( इ. इ. वं. इ. ) (वं..इ. वं. इ. ) षष्ठमुदाहरणं यथा तत्रैव वं. वं. वं. ३ इन्दुमा ४ पुष्टिदा ५ उपमेया ( रामणीयकम ) ६ सौरभेयी (वं. इ. वं. . ) ७ शीलातुरा ( इ. वं. वं इ. ) १३ रमणा ( वं. वं. वं. इ. ) १४ कुमारी इ. वं. वं. वं.) तत्र दशममुदाहरणं माघे दृश्यते । तच भट्टपादैः "इत्थं रथाश्वेभ” (शि. १२-१) इति “इत्थंकिलान्यास्वपि” (वृं. र ३-३१) इत्यस्य व्याख्यानाऽवसरे प्रदर्शितम् । श्रन्यान्युदाहरणान्यपि क्वचिद् दृश्यन्ते तानि यथासम्भवमत्र प्रदर्श्यन्ते - तत्र तृतीयभेदोदाहरणं यथा कुमारसम्भवे पञ्चदशसर्गेवं. चमूप्रभं मन्मथमर्दनात्मजं विजित्वरीभिर्विजयश्रिया श्रितम् ॥ श्रुत्वा सुराणां पृतनाभिरागतं चित्ते चिरं चुक्षुभिरे महासुराः ॥ ६ मन्दहासा १० शिशिरा वैधात्री ११ १२ शङ्खचूडा सङ्गेन वो गर्भतपस्विनः शिशु are एषोऽन्तमवाप्स्यति ध्रुवम् ॥ श्रुतस्करस्तस्करसङ्गतो यथा सप्तममुदाहरणं यथा तत्रैव तो निहन्मि प्रथमं ततोऽप्यमुम् ॥ ततः क्रुधा विस्फुरिताऽधराधरः स तारको दर्पितदोर्बलोद्धतान् ॥ युधे त्रिलोकीजयकेलिलालसः सेनापतीन्सन्नहनार्थमादिशत् ॥ नवममुदाहरणं यथा तत्रैववं. ७६ स जामदग्न्यः क्षयकालरात्रिकृत् स क्षत्रियाणां समराय वल्गति ॥ येन त्रिलोकीसुभटेन तेन ते कुतोऽवकाशः सह विग्रहग्रहे ॥ ( इ. इ. इ. वं. ) (वं. इ. इ. वं.) ( इ. वं. इ. वं.) (वं. वं. इ. वं.) ( इ. इ. वं. वं. ) Page #113 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेत-त-जै रसंयुतै रगणसहितैरिन्द्रवंशा । पादे यतिः ॥४७॥ . इह तोटकमम्बुधिसः प्रथितम् ॥ ४८ ॥ (१) ... ‘दशममुदाहरणं यथा माघे [इ. साऽवशमुन्मील्य विलोचने सकृत् । .! वं. क्षणं मृगेन्द्रेण सुषुप्सुना पुनः॥ 1. सैन्यान्न यातः समयाऽपि विव्यथे वं. कथं सुराजम्भवमन्यथाऽथ वा ॥ एकादशमुदाहरणं यथा सौन्दराऽऽनन्दे (वं. प्रयान्ति म त्रः प्रशमं भुजङ्गमा - वं. न मन्त्रसाध्यास्तु भवन्ति धातवः ॥ इ. केचिच्च कंचिच्च दशन्ति पन्नगाः वं. सदा च सर्वं च तुदन्ति धातवः ॥ द्वादशमुदाहरणं यथा कुमारसम्भवे[इ. श्रुत्वेति वाचं वियतो गरीयसी क्रोधादहङ्कारपरो महासुरः॥ 1. प्रकल्पिताशेषजगत्त्रयोऽपि स वं. नकम्पतोच्चैर्दिवमभ्यधाच्च सः ॥ त्रयोदशमुदाहरणं यथा तत्रैव(वं. बली बलारातिबलाऽतिशातनं ! इ. दिग्दन्तिनादद्रवनाशनस्वनम् ॥ १३ वं. महीधराम्भोधिनवारितक्रमं । वं. ययौ रथं घोरमथाऽधिरुह्य सः ।। चतुर्दशमुदाहरणं यथा तत्रैव(इ. दासीकृताऽशेषजगत्त्रयं न मां वं जिगाय युद्धे कतिशः शचीपतिः ॥ वं. गिरीशपुत्रस्य बलेन साम्प्रतं वं. ध्रुवं विजेतेति स काकुतोऽहसत् ॥ (१) उदाहरणान्तरं यथा छन्दोवृत्तौ- . स. स. स. स. - -- - - - - त्यज तो--टकम-र्थनियो--गकरं ।।5, 15, ।। ।। Page #114 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः। . . अम्बुधिसैश्चतुभिः सगणैः । पादे यतिः ॥ ४ ॥ द्रुतविलम्बितमाह नभौ भरौ ॥ १६ ॥१) न-भ-भ-रैर्दुतविलम्बितमाहाचार्यः । पूर्ववद्यतिः ॥ ४६ ॥ मुनिशरविरतिनौं म्यौ पुटोऽयम् ॥ ५० ॥(२) .... मुनिभिः सप्तभिः शरैः पञ्चभिश्च विरतिर्यत्र ॥ ५० ॥ प्रमुदितवदना भवेन्नौ च रौ।। ५१ ॥(३) स्पष्टम् ॥५१॥ प्रमदाऽधिकृतं व्यसनोपहतम् ॥ ....... उपधाभिरशुद्धमति सचिवं नरनायक ! भीरुकमायुधिकम् ॥ ..... ( जगतीभेदेषु १७५६ तमोऽयं भेदः।) .. (१) उदाहरणान्तरं यथा छन्दोमनर्याम् न. भ.. भ. र... . . तराण-जापुलि-ने नव-बल्लवी-.. ।।।, ।। ।।, S।s. परिषदा सह केलिकुतूहलात् ॥ ........ द्रुतविलम्बितचारुविहारिणं . हरिमहं हृदयेन सदा वहे ॥ (जगतीभेदेषु १४६४ तमो भेदोऽयम् ।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ- ... न. न. म. .. य.. . --------- - न विच-लति क-थं चिन्या-यमार्गा।।।, ।।।, sss, ss. द्वसुनि शिथिलमुष्टिः पार्थिवो यः॥ अमृतपुट इवाऽसौ पुण्यकर्मा भवति जगति सेव्यः सर्वलोकैः॥ ...... ( जगतीभेदेषु ५७६ तमो भेदोऽयम् ।) (३) उदाहरणान्तरं यथा माघे - - --- -- -- अतिसु-रभिर-भाजि पु-पश्रिया- ' ' ।।।, ।।।, 5 5, 51. Page #115 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे नयसहितौ न्यौ कुसुमविचित्रा ॥ ५२ ॥(१) स्पष्टम् । व्योरपि पादे यतिः ॥५२॥ .... रसैर्जसजसा जलोद्धतगतिः॥ ५३॥(२) रसाध रसाश्चेत्येकशेषे षभिः षड्भिश्व यतिः ॥ ५३॥ चतुर्जगणं वद मौक्तिकदाम ॥ ५४ ॥(३) मतनुतरतयेवसन्तानकः ॥ तरुणपरभृतः स्वनं रागिणामतनुत रतयेवसन्तानकः ॥ (शि. ६-६७) (जगतीभेदेषु १२१६ तमोऽयं भेदः।). (१) उदाहरणान्तरं यथा छन्दोवृत्तौ न. य. न. य. - - - - - - विगाल-तहारा-सुकुसु- ममाला ।।।, । , ।।। ।55. सचरणलाक्षा वलयसुलक्षा॥ विरचितवेशं सुरतविशेषं कथयति शय्या कुसुमविचित्रा॥ (जगतीभेदेषु ६७६ तमो भेदोऽयम् ।) (२) उदाहरणान्तरं यथा छन्दोमअर्याम् यदीय-हलतो-विलोक्य-विपदं 151, ।। । । ।।5, कलिन्दतनया जलोद्धतगतिः ॥ विलासविपिनं विवेश सहसा करोतु कुशलं हली स जगताम् ॥ (जगतीभेदेषु १८८६ तमोऽयं भेदः ।) (३) उदाहरणान्तरं यथा वाणीभूषणे ज. ज. ज. ज... - - - - --- मया ज-व किंचि-दकारि कदाऽपि 15। । । ।। । । विलासिनि ! वाम्यमनुस्मरताऽपि ॥ तथाऽपि मनस्तव नाश्वसनाय Page #116 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः ॥ ५५ ॥ (१) रैश्चतुर्भिर्युता त्रग्विणी सम्मता ॥ ५६ ॥ ( २ ) भुवि भवेन्नभजरैः प्रियंवदा ॥ ५७ ॥ (३). त्रीणि स्पष्टानि । पादे यतिः ॥ ५७ ॥ वजामि कुतो भवतीमपहाय ॥ ( जगतीभेदेषु २६२६ तमोऽयं भेदः । ) (१) उदाहरणान्तरं यथा छन्दोमञ्जर्याम् य. य. य. य. सदारा -- त्मजज्ञा-तिभृत्यो विहाय 15 5, ISS, ISS, ISS. स्वमेतं हृदं जीवनं लिप्समानः ॥ मया क्लेशितः कालियेत्थं कुरु त्वं भुजङ्ग ! प्रयातं द्रुतं सागराय ।। ( जगतीभेदेषु ६५ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा छन्दोमअर्याम् र. र. इन्द्रनी - लोपले-नेव या निर्मिता SIS, SIS, SIS, SIS. शातकुम्भद्रवाऽलङ्कृता शोभते ।। नव्यमेघच्छविः पीतवासा हरेमूर्तिरास्तां जयायोरसि स्रग्विणी || ( जगतीभेदेषु १९७१ तमोऽयं भेदः । ) (३) उदाहरणान्तरं यथा मम न. भ. ज. र. हसित - तामर - समंत्र - सारसा ।।1, 511, 151, SI S. रजनिवल्लभमुखाऽलिकुन्तला ॥ स्मितवती पतिहितैकमानसा सुकृतिनो हि दयिता प्रियम्वदा ॥ ( जगतीभेदेषु १४०० तमोऽयं भेदः । ) ३ Page #117 -------------------------------------------------------------------------- ________________ नारायणभट्टोसहितवृत्तरत्नाकर त्यौ त्यो मणिमाला च्छिन्ना गुहवक्कैः ॥ ५८ ॥(१) __त-य-त-यैर्मणिमाला। गुहस्य स्कन्दस्य वक्त्रैः षड्भिः षड्भिश्च च्छिन्ना यतिमतीत्यर्थः ॥ ५ ॥ धीरैरभाणि ललिता तभी जरौ ॥ ५६ । (२) प्रमिताक्षरा सजससैंरुदिता ।। ६० ॥(३) - एते स्पष्टे । पादे यतिः ॥ ६० ॥ (१) उदाहरणान्तरं यथा छन्दोमार्याम् त. य. त. य. - - --- -- - प्रहाम-रमौलौ रत्नोप-लक्लुप्ते SSI, ISS, SSI, is S. जातप्रतिबिम्बा शोणा मणिमाला ॥ गोविन्दपदाजे राजी नखराणामास्तां मम चित्ते ध्वान्तं शमयन्ती ॥ (जगतीभेदेषु ७८१ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा मम त. भ. ज. र. - -- -- - - - सास्ते पु-रत्रय--मतीत्य सुन्दरी s sl, sil, 15 l, s is, गीता ततत्रिपुरसुन्दरी इति ॥ लोकानतीत्य ललते यतो हि सा भक्तैरभाणि ललिताऽभिधानतः ॥ (जगतीभेदेषु १३९७ तमोऽयं भेदः ।) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ स. ज. स. स. . परिशु-द्धवाक्य-रचनाऽ-तिशयं ।। । । ।। ।।. परिषिश्चती श्रवणयोरमृतम् ॥ प्रमिताऽक्षराऽपि विपुलार्थवती कविभारती हरति मे हृदयम् ॥ .. (जगतोभेदेषु १७७२ तमोऽयं भेदः ।) Page #118 -------------------------------------------------------------------------- ________________ पू . • तृतीयोऽध्यायः। ननभरसहिता महितोज्ज्वला ॥६१ ॥१) महिता पूजिता । श्रेष्ठेत्यर्थः। उज्ज्वलेति नाम । पादे यतिः ॥६॥ पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ ॥ ६२ ॥(२) . . पञ्चभिरश्वैः सप्तभिश्च छिन्ना यतिमती वैश्वदेवी नाम ॥ ६२ ॥ अब्ध्यष्टाभिजलधरमाला म्भौ स्मौ ॥ ६३ (३) अधिभिश्चतुर्भिरष्टाभिश्च वतिः। मगण-भगणौ सगण-मगणौ च भवतः तजलधरमालानाम । चतुर्भिरष्टभिश्छिन्नेत्यनुषङ्गः । पैङ्गले (१) उदाहरणान्तरं यथा मम- .... न. न. भ. र. -- - -- -- ---- अधिह-दयम--नाहत-सारसे ।।।, ।।। ।। ss. तव पद्मनुचिन्तयते हि यः॥ भगवति ननु तस्य यशोध्वजः स्फुरति च धिषणा स्फटिकोज्ज्वला ॥ (जगतीभेदेषु १४७२ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा छन्दोमअर्याम् . म. म. य. य. .. अर्चाम--न्येषां त्वं विहाया-मराणां 555, 555, 155, Iss, अद्वैतेनैकं विष्णुमभ्यर्च भत्या ॥ तत्राऽशेषात्मन्यचिते भाविनी ते भ्रातः ! सम्पन्नाऽऽराधना वैश्वदेवी ॥ (जगतीभेदेषु ५७७ तमगे भेदोऽयम् ।) (३) उदाहरणान्तरं यथा छन्दोमार्याम म. भ...स.. म.. या भक्ता-नां कलि-दुरितो-त्तप्तानां 555,5 ।। ।।s, 555, तापच्छेदे जलधरमाला नव्या ॥ भन्याकारा दिनकरपुत्रीकूले - केलीलोला हरितनुरव्यात् सा वः॥ ... (जगतीभेदेषु २४१ तमो भेदोऽयम् ।) Page #119 -------------------------------------------------------------------------- ________________ नारायणभट्टीसाहतवृत्तरत्नाकरत्वियमेव कान्तोत्पीडा ॥ ६३ ॥ . ..... .... इह नवमालिका नजभयैः स्यात् ॥ ६४ ॥(१) इह छन्दःशास्त्रेऽष्टाभिश्चतुर्भिश्च यतिरित्याहुवृद्धाः ॥ ६४ ॥ स्वरशरविरतिर्ननौ रौ प्रभा ॥ ६५ ॥२) स्वरैः षड्जादिभिः सप्तभिः शरैः पञ्चभिश्च यतियंत्र ॥ ६५ ॥ - भवति नजावथ मालती जरौ ॥६६॥ - पञ्चभिः सप्तभिश्च यतिः ॥ ६६ ॥ जभौ जरौ वदति पञ्चचामरम् ॥ ६७ ॥३) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ-- न. ज. भ. य. -- - - -- -- - धवल-यशोंशु-केन प-रिवीता ।।। ।। 5।।, ।55, सकलजनाऽनुरागघुसणाक्ता ॥ दृढगुणबद्धकोतिकुसुमौधै स्तव नवमालिनीव नृपलक्ष्मीः॥ (जगतीभेदेषु ६४४ तमोऽयं भेदः।) पिङ्गलसूत्रमतेनेदमुदाहरणम् । एतच्छन्दोविषये वृतरत्नाकरपिङ्गलसूत्रयोर्नाम्नैव भेदः । अन्यत् सर्व समानमेवेति तदेवोदाहरणं न्यासि मया । (२) एतदुदाहरणान्तरं प्रमुदितवदनोदाहरणमेव । एकस्यैव च्छन्दसो नामद्वयं 'प्रमुदितवदना' 'प्रभा' इति च । नाऽत उदाहरणान्तरं न्यासि मया। (३) उदाहरणान्तरं यथा छन्दोमअर्याम् - -- -- - - इहक-लयाऽच्यु-त केलि-कानन ।।। । । । ।।, S।s, मधुरससौरभसारलोलुपः ॥ .. कुसुमकृतस्मितचारुविभ्रमामलिरपि चुम्बति मालती मुहुः ॥ (जगतीभेदेषु १३६२ तमो भेदोऽयम् । ) .. (३) इदं छन्दो न दृष्टं पुस्तकान्तरेऽतो नोदाहरणान्तरं न्यासि मया । Page #120 -------------------------------------------------------------------------- ________________ तृतीयोऽध्याय । अभिनवतामरसं नजजाद्यः ॥ ६८ ॥ (१) स्पष्टम् । इदमेवान्ये ललितपदमाहुः । पादे यतिः ॥ तथा- नयुगयुगलं च गौरी मता ॥ पञ्चमुनी मौ सात्सयुता ललना ॥ ललितमभिहितं नौ नौ नामतः ॥ द्रुतपदं भवति नभनयाश्चेत् ॥ अत्र वृत्तसङ्ख्या ४०६६ ॥ ६८ ॥ अथाऽतिजगती (१३) तुरगरसयति ततौ गः क्षमा ॥ ६६ ॥ ( २ ) न-न-त-त- गुरुभिः क्षमा । सप्तभिः पडुभिश्च तत्र यतिः । चन्द्रिके - त्यन्ये ॥ ६६ ॥ नौ जौ गत्रिदशयतिः प्रहर्षिणीयम् ॥ ७० ॥ (३) त्रिभिर्दशभिश्च यतिर्यत्र सा ॥ ७० ॥ (१) उदाहरणान्तरं यथा साहित्याचार्य'खिस्ते' इत्युपाख्यनारायणशास्त्रिणाम् न. ज. ज. य. अभिनवताम - रसं क - मलायाः ।।।, ।ऽ।, 151, 1 ऽ ऽ. करयुगवासमितं मृदुलायाः ॥ श्रहिपतितल्पगतं स्मरतातं मदयति कामकलाकलनार्थम् ॥ ( जगतीभेदेषु ८८० तमोऽयं भेदः । ) (२) उदाहरणान्तरं यथा मम न. न. त. त. गु. R अनिश -मधि--नश्चित्क-लाचिन्त-ने ।।।, । ।।, SS 1, SS 1, 5. स्वमपि परशिवं भावयन्मज्जति ॥ स रचयितुमलं भावनामात्रतो जगदिदमखिलं तत्पुरः का क्षमा ॥ ( श्रतिजगतीभेदेषु २३६८ तमोऽयं भेदः । ) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ Page #121 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेचतुर्ग्रहैरतिरुचिरा नभस्त्रगाः ॥ ७१ ॥(१) ज-भ-स-ज-गैश्चतुर्षु नवसु च यतावतिरुचिरा ॥ ७१ ॥ . वेदै रन्धैम्तौ यसगा मत्तमयूरम् ।। ७२ ॥(२) वेदाश्चत्वारो रन्ध्राणि नव ॥ ७२ ॥ . ( उपस्थितामिदं ज्सौ सौ सगुरुकं चेत् ) ॥ ७३ ॥(३) म. न. ज. र. गु. -- - - - उत्तुङ्ग-स्तनक-लशद्ध-योन्नता--ङ्गी 55s, ।।।, -151, Sis, 5. लोलाक्षी विपुलनितम्बशालिनी च ॥" बिम्बोष्ठी नरवरमुष्टिमयमध्या सा नारी भवति मनःप्रहर्षिणीति ॥ (अतिजगतीभेदेषु १४०१ तमोऽयं भेदः।) (१) उदाहरणान्तरं यथा भट्टीकाव्ये___ ज. भ. स. ज. गु. -- -- --- --- अभन्न-पो विबु-धसखः परन्त-पः ।5।, 5।। ।। ।5।, . श्रुतान्वयो दशरथ इत्युदाहृतः॥ गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम् ॥(भ. १-१). . ( अतिजगतीभेदेषु २८०६ तमोऽयं भेदः ।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ म. त. य. . स, गु., व्यूढोर-स्कः सिंह-समाना-नतम-ध्यः 5ss, 55, Iss, ।।5, 5. .. पीनस्कन्धो मांसलहस्तायतबाहुः ॥ कम्बुग्रीवः स्निग्धशरीरस्तनुलोमा भुङ्क्ते राज्यं मत्तमयराऽऽकृतिनेत्रः॥ (अतिजगतीभेदेषु १६३३ तमोऽयं भेदः।) (३) कंसान्तर्गतो ग्रन्थः कपुस्तके नास्ति । अत एव नोदाहरणान्तरमस्य न्यासि मया । Page #122 -------------------------------------------------------------------------- ________________ d . . - तृतीयोऽध्यायः। ...... सजसा जगौ भवति मजुभाषिणी ॥ ५४ ॥(१) स्पष्टम् । पञ्चभिरष्टभिश्चात्र यतिः ॥ ७४ ॥....... ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥ ७५ ॥(२) अश्वाः सप्त, ऋतवः षट् । इयं क्षमैव प्राचार्यों मतभेदेन संज्ञान्तरार्थं । पुनरुचे। तथा . ............. _ यमौ रौ विख्याता चञ्चरीकावली गः॥ जभौ स्जगावतिरुचिराम्बुधिग्रहः ॥ .. भरतमतेनेयमेव पूर्व रुचिरोक्ता। । नसरयुगगैश्चन्द्रलेख लोकैः षड्भिः सप्तभिश्च यतिः॥ ऋतुमुनियतिर्विद्युन्ननौ तौ गुरुः ॥ अत्र वृत्तसङ्ख्या ८१६२ ॥ ७ ॥ (१) उदाहरणान्तरं यथा छन्दोमार्याम् स. ज. स. ज. .गु. . अमृतो-मिशीत-लकर-ण लाल-यन् ।। । ।, ।।s, ISI, 5. तनुकान्तिरोचितविलोचनो हरे! ॥ नियतं कलानिधिरसीति बल्लवी-. . . . . . . मुदमच्युते व्यधित मजुभाषिणी ॥ (अतिजगतीभेदेषु २७६६ तमोऽयं भेदः । ) .. (२) उदाहरणान्तरं यथा- ...... . न. . न. . त...त. गु. .. - --- - - -- शरद--मृतरु--चश्चन्द्रि-काक्षालि-ते . ।।।, ।।।, 551, 551,. दिनकरतनयातीरदेशे हरिः॥ विहरति रभसादल्लवीभिः समं त्रिदिवयुवतिभिः कोऽपि देवों यथा ॥ (अतिजगतीभेदेषु २३६८ तमोऽयं भेदुः ।) .. Page #123 -------------------------------------------------------------------------- ________________ ६० नारायणभट्टीसहितवृत्तरत्नाकरे श्रथ शक्करी. (१४) ट BEY तौ सौ गावक्षग्रहविरतिरसम्बाधा ॥ ७६ ॥ (१) म-त-न-स-गणैर्गुरुभ्यां चासम्बाधा नाम। श्रक्षैर्बाह्येन्द्रियैः पञ्चभिः, ग्रहैर्नवभिश्च यतिर्यत्र सा तथा ॥ ७६ ॥ ननरसलघुगैः स्वरैरपराजिता ॥ ७७ ॥ ( २ ) TM स्वराश्च स्वराश्चेत्येकशेषे सप्तभिः सप्तभिश्च यातर्भवति ॥ ७७ ॥ ननभनलघुगैः प्रहरणकलिता ॥ ७८ ॥ (३) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ म. त. न. स. गु. गु. भतवादु- र्गाणि – मवन - मखिलं - छि-त्वा S S S, S S 1, 111, 115, 5, 5. हत्वा तत्सैन्यं करितुरगबलं हृत्वा येनाsसम्बाधा स्थितिरजनि विपक्षाणां सर्वोर्वीनाथः स जयति नृपातर्मुञ्जः ॥ ( शक्करीभेदेषु २०१७ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ न. न. र. C ल. गु. फणिप – तिवल-यं जटा - मुकुटो-ज्ज्व-लं ।।।, ।।।, ऽ 15, 115, 1, : 5. मनलिजमथनं त्रिशूलविभूषितम् ॥ स्मरसि यदि सखे ! शिवं शशिशेखरं भवति तव तनुः परैरपराजिता ॥ ( शक्करीभेदेषु ५०८२ तमोऽयं भेदः । ) (३) उदाहरणान्तरं यथा छन्दोवृत्तौ - न. न. भ. न. .स. ल. गु. th सुरमुनिमनु-जरुप - चितच-र-णां 111, II, SII, III, I S.. रिपुभयचकित त्रिभुवनशरणाम् ॥ प्रणमत महिषासुरवधकुपित प्रहरणकलितां पशुपतिंदयिताम् ॥ ( शक्वरीभेदेषु ८१२८ तमोऽयं भेदः । ) Page #124 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः। पूर्वोक्तैव यतिः ॥ ७ ॥ उक्ता वसन्ततिलका तभजा जगौ गः ॥ १० ॥(१) , त-भ-ज-जा गणा गुरू चेति वसन्ततिलका ॥ ७ ॥ सिंहोनतेयमुदिता मुनिकाश्यपेन ॥ ८० ॥(२) - काश्यपेन मुनिनेयं वसन्ततिलकैव सिंहोन्नतोक्तेति संज्ञान्तरोक्तिः॥०॥ उद्धर्षिणीयमुदिता मुनिसैतवेन ॥ ८१॥(३) सैतवेन त्वाचार्येणेयमुद्धर्षिणीत्युक्ता ॥ ८१ ॥ इन्दुवदना भजसनैः सगुरुयुग्मैः॥ ८२ ॥(४) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ-. त. भ. ज. ज. गु.गु.. उद्धर्षि–णी जन-इशां स्त-नभार-गु-/ 55, 5 ।। ।5।।5।, s,s. नीलोत्पलद्युतिमलिम्लुचलोचना च ॥ सिंहोन्नतत्रिकतटी कुटिलाऽलकान्ता . कान्ता वसन्ततिलका नृपवल्लभाऽसौ ॥ (शक्वरीभेदेषु २६३३ तमोऽयं भेदः।) (२) उदाहरणान्तरं निरुक्तमेव । तथाऽपि रसिकजममनोविनोदनाय पद्यान्तरं लिख्यते । यथा ध्वन्यालोकलोचने श्रीमदभिनवगुप्तपादाचार्यगुरोः कविसहृदयचक्रवत्तिनो भट्टेन्दुराजस्य इन्दीवरद्युति यदा बिभृयां न लक्ष्म ___ स्युविस्मयैकसुहृदोऽस्य यदा विलासाः ॥ स्यान्नाम पुण्यपरिणामवशात्तदानीं कीरीकपोलतलकोमलकान्तिरिन्दुः ॥ (३) एतस्याऽपिपूर्वोक्तमेव । तथाऽपीदं श्रुतिगोचरीक्रियताम् । यथा न्यायवाचस्पतिरुद्रकवेः-- कस्तूरिकाहरिण ! मुञ्च वनोपकण्ठं मा सौरभेण ककुभः सुरभीकुरुष्व ॥ प्रास्तां यशोननु किरातशराऽभिपाता- . त्राताऽपि हन्त भविता भवतो दुरापः । (४) उदाहरणान्तरं यथा साहित्याचार्यखिस्तेनारायणशास्त्रिणाम् भ. ज. स. न. गु.गु. इन्दुव-दनाक-मलको-मलश-री-रा 5।। ।। ।। ।।।, s, s. Page #125 -------------------------------------------------------------------------- ________________ 2 नारायणभट्टीसहित वृत्तरत्नाकरे गुरुथुगलसहितैर्भ-ज-स-नैः ॥ ८२ ॥ द्विःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् ॥ ८३ ॥ (१) द्विद्विवारं सप्तसु छित् छेदो यतिर्यस्याः साऽलोला नाम ॥ तथा मनतजगुरुगैः सप्तयतिर्नदी स्यात् ॥ लक्ष्मीरन्तविरामा म्सौ तभौ गुरुयुग्मम् ॥ त्रिननगगिति वसुयति सुपवित्रम् ॥ मध्यक्षामा युगदशविरामा भौ न्यौ गौ " इदमेव कुटिलमित्यन्ये । नजभजला गुरुश्च भवति प्रमदा ॥ सजसा यलो गिति शरग्रहैर्मञ्जरी । नजभजगैर्गुरुश्च वसुषट् कुमारी ॥ नरनरैर्लगौ च रचितं सुकेशरम् ॥ अत्र वृत्तसङ्ख्या १६३८४ ॥ ८३ ॥ मञ्जुवचना मदनमोहनविलासा | कं न वशयेन्मुनिवरं नयनलीलावीक्षणलगैरपि हठाच्चतुरवाचा ॥ यथा वा मम - कुन्दरदना कुटिलकुन्तलकलापा मन्दमृदुलस्मितवती कमलनेत्रा ॥ सुन्दरसरः परिसरे विहरमाणा इन्दुवदना मनसि सा युवतिरास्ते ॥ (१) उदाहरणान्तरं यथा छन्दोमञ्जर्यामू म. स. म. भ. गु. गु. मुग्धे यौवनलक्ष्मीर्विद्यु- द्विभ्रम- लो- ला S S S, 11S, S SS, SI 1, S, S. त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः ॥ तद्वृन्दावनकुजे गुञ्चद्भृङ्गसनाथे श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् ॥ ( शक्वरीभेदेषु ३०६७ तमो भेदोऽयम् । ) Page #126 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । अथाऽतिशक़री ( १५ ) - द्विहतहयलघुरथ गिति शशिकला ॥ ८४ ॥ (१) द्विगुाणता हयाः सप्त लघवो यत्र सा तथा । अथ तदनन्तरं गुरुगुर्वन्ताश्चतुर्दश लघवः शशिकलेत्यर्थः । इयमेव पैङ्गले ननननसैश्चन्द्रावर्ता नामोक्ता । श्रत्र सप्तभिरष्टभिश्च यतिरिति सम्प्रदायः ॥ ८४ ॥ स्रगिति भवति रसनवकयतिरियम् ॥ ८५ ॥ ( २ ) इयं शशिकलेव रसेषु षट्सु नवसु यतौ स्त्रगिति संशिता मालेत्यर्थः ॥ ८५ ॥ वसुहययतिरिह मणिगुणनिकरः ।। ८६ ।। (३) अष्टसु सप्तसु च यतावियमेव शशिकला मणिगुणनिकरसंशितेति । यतिभेदेन संज्ञान्तरद्वयमुक्तम् ॥ ८६ ॥ ननमयययुतेयं मालिनी भोगिलोकैः ॥ ८१ ॥ (४) (१) उदाहरणान्तरं यथा छन्दोमञ्जर्याम् न. म. न. नं. 115, मलय - - जतिल - कसमु-दितश - शिकला 111, 114, FIT, TI, व्रजयुवतिलसद लिकगगनगता ॥ सरसिजनयनहृदयसलिलनिधिं व्यतनुत विततरभसपरितरलम् ॥ ( प्रतिशक्वरीभेदेषु १६३८४ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा तत्रैव अयि सहचरि ! रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला ॥ स्रगिव निवस विलसदनुपमरसा सुमुखि ! मुदितदनुजदलनहृदये ॥ (३) एतदुदाहरणान्तरमपि तत्रैव ६३ नरकरिपुरवतु निखिलसुरगति रमितमहिमभरसंहजनिवसति ॥ श्रनवधिमणिगुणनिकरपरिचितः सरिदधिपतिरिव धृततनुविभवः ॥ (४) उदाहरणान्तरं यथा महाकविक्षेमेन्द्रस्य Page #127 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकर। भोगिभिर्नागैरटभिलोकैर्भूरादिभिः सप्तर्यितावित शेषः। 'नागलोकैः' इति रुचिरः पाठः ॥ ८७ ॥ ... भवति ननौ भनौ रसहितौ प्रभद्रकम् ॥८८(१) - रसहितौ रगणयुक्तौ । सप्तस्वष्टसु च यतिः ॥ ८ ॥ सजना मयो शरदशयतिरियमेला ॥८६॥२) शरेषु पञ्चसु दशसु च यतौ स-ज-न-न-यैरेला नाम ॥ ८ ॥ नौ म्यौ यान्तौ भवेतां सप्लाष्टभिश्चन्द्रलेखा ॥ ६ ॥३) न. ने. म...य. य. . . ननन-नमय--वाणी म-खलाकृ-टिकाल ।।। ।।।, 55s, Iss, Iss. परिचलदिव शीलं नोत्सृजन्ती दुकूलम ॥... तृणलवचलनेऽपि स्वैरिणी शङ्कमाना दिशि दिशि कृतगृष्टिर्मालिनी कस्य नेष्टा ॥ (अतिशक्करीभेदेषु ४६७२ तमोऽयं भेदः।).. (१) उदाहरणान्तरं यथा साहित्याचार्यखिस्तेश्रीनारायण शास्त्रिणाम न. : ज. भ.. ज..... र.... भज भ-ज शङ्क-- गिरि-जया स-मन्वितं .. ।।।, 15, 5।। ।5I, SIS.. त्यज भवबन्धनं विरसताऽवसानकम् ॥ . . उपनिषदां मतं मनसि धेहि सन्ततं . गुरुकृपया सदा भवतु ते प्रभद्रकम् ॥ (अतिशक्करीभेदेषु १११८४ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा पश्चिकायाम स. ज. न. न. य. . यदि को-पिनीप्र-भवसि मदुप-रि कान्ते! ' ।। 5, 15, ।।। ।।। ।ss. दृढबन्धनं घटय भुजलतिकया मे ॥ सहसा कुरु प्रखरनयनशरघातं . रदनच्छदावथ दश सुमुखि! यथेच्छम् ॥..... (अतिशक्करीभेदेषु ८१७२ तमोऽयं भेदः।) (३) उदाहरणान्तरं यथा साहित्याचार्यखिस्ते श्रीनारायणशास्त्रिणाम Page #128 -------------------------------------------------------------------------- ________________ तृतीयोऽध्याय । ५ यान्तावन्ते यगणयुक्तौ। तथा मा बाणा स्युर्यस्यां सा कामक्रीडासंज्ञा शेया ॥ नजभजविराजितमिदं सुकेसरम् ॥ चन्द्रलेखाभिधा रौ म्यौ यो विरामः स्वराष्टौ ॥ ननतभरकृताङ्गैः स्वरैरुपमालिनी ॥ अत्र वृत्तानि ३२७६८ ॥१०॥ ... अथाऽष्टिः (१६) भ्रत्रिनगैः स्वरात्वमृषभगजविलसितम् ॥ ११ ॥(१), भ्रौ च त्रयों नाश्च गुरुश्च तैरिति विग्रहः, स्वरात्सप्तमात्परं खं विरामो यदि तदेति शेषः । सप्तसु यतिः । पादान्ते च यतिःप्राप्तवति सा मोक्ता । स्वरात्परं खं शरीरच्छिद्रनवकं यतिस्थानमिति शेष इति वार्थः । ऋषभेत्यादि सर्व नाम ॥ ११ ॥ नजभजरैः सदा भवति वाणिनी गयुक्तैः॥ १२ ॥२) गयुक्तैर्गुरुयुक्तैः ॥ म. र. म. य. . .. य. ... -- - --- - - - जाह्नव्यो-पणीषशा-भा स्वाभा-तशुभ्रां-शुकामा sss, sssss, Iss,Iss. दैत्यानां मुण्डजातैहारावली शोभते सा॥ . प्राशा वस्त्राण्यभूवन्भर्गस्य नेपथ्यकल्पे .. शोभा भव्यां विधत्ते कांचिन्नवां चन्द्रलेखाम् ॥ (अतिशक्वरीभेदेषु ४६२५ तमोऽयं भेदः।) (१) उदाहरणान्तरं यथा छन्दोमअर्याम् भ. र. न. न. न. गु. - -- -- - - -- -- यो हरि-रुश्चखा-नखर-तरन-खशिख-रे ।।, 515, ।।। ।।। ।।1, 5. जयदत्यसिंहसुविकटहृदयतटम् ॥ किन्विह चित्रमेष यदखिलमपट्टतवान् कंसनिदेशद्प्यदूषभगजविलसितम् ॥ (अष्टिभेदेषु ३२७२७ तमोऽयं भेदः।) . (२) उदाहरणान्तरं यथा छन्दोमनाम्- .. Page #129 -------------------------------------------------------------------------- ________________ ६ नारायणभट्टीसहित वृत्तरत्नाकरे चित्रसंज्ञमीरितं रजौ रजौ र गौ च वृत्तम् ॥ 'जरौ जरौ ततो जगौ च पञ्चचामरं वदेत् ॥ सङ्कथिता भरौ नरनगाश्च धीरललिता ॥ पञ्चभकारयुताश्वगतिर्यदि चान्त्यगुरुः ॥ तथा अत्र सङ्ख्या ६५५३६ ॥ ६२ ॥ अथाऽत्यष्टिः (१७) - रसै रुविना यमन सभला गः शिखरिणी ॥ ६३ ॥ (१) रसैः पड़ी रेकादशभिरिन्ना यतिमती ॥ ६३ ॥ असौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ ६४ ॥ ( २ ) वसुभिरभिर्महैर्नवभिश्च यतिमती ॥ ६४ ॥ न. भ. र. स्फुरतु ममाऽऽननऽद्य न तु वाणि, नीतिर - म्यं ।।, ।ऽ ।, ऽ।।, ।ऽ ।, 5 15, 5. तव चरणप्रसादपरिपाकतः कवित्वम् ॥ भवजलराशिपारकरणक्षमं मुकुन्दं सततमहं स्तवैः स्वरचितैः स्तवानि नित्यम् ॥ ( श्रष्टिभेदेषु १११८४ तमोऽयं भेदः । ) (१) त्रोदाहरणान्तरं यथा जयदेवस्य - य. म. न. स. भ. ल. गु. ཡིན་ལ་མེད -----ན་ दुरालो – कस्तोक- स्तबक- नवका--ऽशोकक-लि-का15 S, ऽ ऽ ऽ, । । ।, ।। ऽ, ऽ ।।, ।, ऽ. विकासः कासारोपवनपवनोऽपि व्यथयति ॥ अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुलप्रसूतिश्वतानां सखि शिखरिणीयं सुखयति ॥ ( श्रत्यष्टिभेदेषु ५६३३० तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा जयदेवस्यैव ज. स. ज. लगु. दृशौ त - व मदा-लसे व - दनमिन्दुमत्या - रूप- दं 15 ।, ।। ऽ, 15 17 155. 1ऽऽ, 1, s. गतिर्जनमनोरमा विजितरम्भमूरुश्यम् ॥ रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा य. Page #130 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । दिङ्मुनि वंशपत्रपतितं भरनभनलगैः ||१५|| (१) दिशो दश, मुनयः सप्त । दिशो मुनयश्चेति समाहारे छन्दोविशेषगम् । यतिस्थानत्वेन च तत्सङ्ख्याकाक्षररूपता विवक्षिता । दिङ्मुनिभिर्वंशपत्रपतितमिति एकं वा पदम् । यतिपदस्य मध्यमस्य लोपेन वा समासः । तत्र यतिस्थानमिति वाऽध्याहारः । दिङ्मुनियतीति पदे ऽन्त्य - पदलोप इति केचित् । लुप्तविभक्त्यन्तमित्यन्ये । तदुभयं चिन्त्यम् ॥६५॥ रसयुगहयैन्सौं म्रौ स्लो गो यदा हरिणी तदा ॥ ६६ ॥ (२) षट्सु चतुर्षु सप्तसु च त्रिषु स्थानेषु यतौ हरिणी नाम ॥ ६६ ॥ मन्दाक्रान्ता जलधिषडगैम्भ नतौ ताद् गुरू चेत् ॥ ६७ ॥ (३) वह विबुधयौवतं वहसि तन्वि ! पृथ्वीगता || ( अत्यष्टिभेदेषु ३८७५० तमो भेदोऽयम् ।) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ भ. र. न. ल. गु. श्रद्य कुरुष्व क सुकृतं यदि परदि-व-से ऽ । ।, ऽ । ऽ, ।।।, ऽ ।।, ।।।, I, 5. मित्र ! विधेयमस्ति भवतः किमु चिरयसि तत् ॥ जीवितमल्पकालकलना लघुतरतरलं नश्यति वंशपत्रपतितं हिमसलिलमिव ॥ ( श्रत्यष्टिभेदेषु ६४६८३ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा सुवृत्ततिलके न. स. म. र. $5 भ. भ. स. न सम — रसनाः काल भा-गाश्वलं धनयौ -व-नं 111, ।। ऽ, ऽ ऽ ऽ, ऽ । ऽ, ।। 5, 1, 5 कुरुत सुकृतं यांवन्नेयं तनुः प्रविशीर्यते ॥ किमपि कलना कालस्येयं प्रधावति सत्वरा तरुणहरिणी सन्त्रस्तेव प्लवप्रविसारिणी ॥ ( अत्यष्टिभेदेषु ४६११२ तमो भेदोऽयम् । ) (३) उदाहरणान्तरं यथा मम म. न. त. न. गु. गु. नानाऽऽश्लेषप्रक - रणच - णा चारु- वर्णोज्ज्वला ङ्गी S, ऽ।।, ।।।, 5 5 1, 5.5, S, S 1 १३ ल. गु. त. ६७ Page #131 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेम-भ-न-त-त-ग-गैर्मन्दाक्रान्ता । जलधिषडगैश्चतुभिः षड्भिरगैः पर्वतैः सप्तभिः ॥ १७॥ . हयदशभिनजौ भजजला गुरु नर्कुटकम् ॥१८॥ (१) सप्तभिर्दशभिश्व यतिः ॥ ८॥ मुनिगुहकाणेवैः कृतयति वद कोकिलकम् ।। ६8 ॥ (२) ... . . मुनयः सप्त, गुहस्य स्कन्दस्य कानि मुखानि षट्, अर्णवाश्चत्वारस्तैः कृता यतियंत्र तन्नकूटकमेव कोकिलकं वद ब्रीति शिष्योपदेशः । यतिभेदेन तस्यैवान्या संक्षेति शेयम् ॥ । तथा. - रसयुगहययुङ्नौ म्रौ सो लगौ हि यदा हरिः ॥ भवेत्कान्ता युगरसहयैर्यभौ नरसा लगौ ॥ ससजा भजगा गु दिक्स्वरैर्भवति चित्रलेखा ॥ अत्र वृत्तसंख्या १३१०७२॥ ६॥ नानाभावाकलितरसिकश्रेणिकान्ताऽन्तरङ्गा ॥ मुग्धस्निग्धैर्मृदुमृदुपदैः क्रीडमाना पुरस्तात् मन्दाक्रान्ता भवति कविताकामिनी कौतुकाय ।। (अत्यष्टिभेदेषु १८४२६ तमो भेदोऽयम् ।) (१) उदाहरणान्तरं यथा सुवृत्ततिलके न. ज. भ. ज. ज. ल.गु. - - - --- - -- - निजभु-जजैवि--शालगु--णविक्र--मकीर्ति-भ-रैः ।।। ।। ।। ।। I I , I,5 प्रविद्धता सुधांशुधवलं भवता भुवनम् ॥ कथय कथं कृतेयमतिरागवती जनता चरितमपूर्वमेव तव कस्य न नर्कुटकृत् ॥ (अत्यष्टिभेदेषु ५६२४० तमो भेदोऽयम् ।) (२) उदाहरणान्तरं यथा छन्दोमअर्याम् न. ज. भ. ज, ज. ल.गु. - - - - -- -- - - लसद--रुणे क्ष--णं मधु--रभाष-ण मोद-क-रं ।।।, । । ।। । । । ।,, 5 मधुसमयागमे सरसकेलिभिरुल्लसितम् ॥ अलिललितद्युति रविसुतावनकोकिलकं ननु कलयामि तं सखि! सदा हृदि नन्दसुतम् ॥ (अत्यष्टिभेदेषु ५६२४० तमोऽयं भेदः ।) Page #132 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः। --- अथ धृतिः (१८)स्याद् भूतर्वश्वैः कुसुमितलतावल्लिता म्तौ नयौ यौ ॥१००(१) भूतानि पञ्च, ऋतवः षट्, अश्वाः सप्त ॥ तथा मात्सो जौ भरसंयुतौ करिबाणकैर्हरिणप्लुतम् ॥ यदिह नयुगलं ततो वेदरेफैर्महामालिका ।। पञ्चभकारकृताश्वगतिर्यदि चान्तसरचिता ॥ सुधा तकस्तर्भवति ऋतुभियों मो नसतसाः॥ तर्काः षट् । ___ वर्णाश्वैर्मननततमकैः कीर्तिता चित्रलेखेयम् ॥ वर्णाश्चत्वारः ।, भाद्रननासौ भ्रमरपदकमिदमभिहितम् ॥ शार्दूलं वद मासषट्कयति मः सौ जसौ रो मश्चेत् ॥ मासा द्वादश। अर्थाश्वाश्वैर्मभनयरयुगैर्वृत्तं मतं केशरम् ॥ अर्थाश्चत्वारः। म्भौ न्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैः ॥ अत्र वृत्तानि २६२१४४ ॥ १०० ॥ - अथाऽतिधृतिः (१६)मूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ १०१॥२) (१) उदाहरणान्तरं यथा- - म. त. न. य. य. य. धन्याना-मेताः कु-सुमित--लतावे-ल्लितोत्फुलवृक्षाः 5 55, 55 ।।।।, 155, 155, Iss, सोत्कण्ठं कूजत्परभृतकलालापकोलाहलिन्यः ॥ मध्वादो माद्यन्मधुकरकलोद्गीतझङ्काररम्या ग्रामान्तस्रोतःपरिसरभुवः प्रीतिमुत्पादयन्तिः॥ (धृतिभेदेषु ३७८२७ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा सिद्धान्तशिरोमणौ म. . स. . ज. स. त.. त,. गु, ये याताऽ-धिकमा-सहीन-दिवसा येचाऽपि तच्छेष-के sss, ।। ।। ।।5,551,551, 5 .. Page #133 -------------------------------------------------------------------------- ________________ १०० नारायणभट्टीसहितवृत्तरत्नाकरे - - द्वादशभिः सप्तभिश्च यतिः । तथा नयुगललगुरु निरन्तरं यदा स पञ्चचामरः ॥ रसत्वश्वैर्मो न्सौ ररगुरुयुता मेघविस्फूर्जिता स्यात् ॥ भूताश्वाश्वान्तं मतनसरररोः कीर्तितं पुष्पदाम ॥ वृत्तं विम्बाख्यं शरमुनितुरगैम्तौ सौ ततौ चेद्गुरुः ॥ इयं छाया ख्याता ऋतुरसहयैयों मनसा भ्तौ गुरुः ॥ रसैः षभिर्लोकैर्यमनसजजा गुरुर्मकरन्दिका ॥ इनाश्वैर्यायभनयजजगाः कीर्तिता मणिमञ्जरी ॥ गजाधितुरगै सौ जसतभा गश्चेत्समुद्रतता ॥ अत्र वृत्तानि ५२४२८ ॥ १०१ ॥ अथ कृतिः (२०) ज्ञेया सप्ताश्वषभिर्मरभनय ___ युता भ्लौ गः सुवदना ॥१०२ ॥(१) सप्तभिः सप्तभिः षभिश्च यतिः ॥ १०२ ॥ त्री रजौ गलौ भवेदिहे दृशेन लक्षणेन वृत्तनाम ॥ १०३ ॥(२) तेषामैक्यमवेक्ष्य यो दिनगणान्तेऽत्र कल्पे गतान् ॥ संश्लिष्टस्फुटकुट्टकोद्भटबहुक्षुद्रणविद्रावणे तस्याऽव्यक्तविदो विदो विजयते शार्दूलविक्रीडितम् ॥ (अतिधृतिभेदेषु १४६३३७ तमोऽयं भेदः) (१) उदाहरणान्तरं यथा छन्दोमर्याम् म. र. भ. न. य. भ. ल.गु. - -- -------- --- L L L प्रत्याह-त्येन्द्रिया-णि त्वदि--तरवि--षयान्ना--सायन-य-ना ssss 15, ।। ।।।, 55, 5।।, Is त्वां ध्यायन्ती निकुज्जे परतरपुरुषं हर्षोत्थपुलका ॥ . आनन्द्राश्रुप्लुताक्षी वसति सुवदना योगैकरसिका कामात्तिं त्यक्तुकामा ननु नरकरिपो! राधा मम सखी ॥ (कृतिभेदेषु ४६६८३३ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा छन्दोमअर्याम्___ र. ज. र. ज. र. ज. गु. ल. - ---- --- -- ---LL जन्तुमा--त्रदुःख-कारिक-स्म निम्मि-तं भव-त्यनर्थ-हे-तु. ss, ISIS IS, 5 1, 515, 15, । (१) उदाह भ. न: --- Page #134 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः। १०१ त्रिवारं रगणजगणौ गुरुलधू चेदेतादृशेन लक्षणेन वृत्तं नाम । गुरुलघुक्रमेणेत्यर्थः । अत्र पादान्ते यतिः । “ढलोपे पूर्वस्य दीर्घोऽण" (पा० सू०६-३-१११) इति त्रिरित्यत्र दीर्घः ॥ तथारसैरश्वैरश्वैर्यमननततगैर्गेन शोभेयमुक्ता ॥ अत्र सङ्ख्या १०४८५७६ ॥ १०३ ॥ अथ प्रकृतिः (२१)म्र नैर्यानां त्रयेण त्रिमुनि यतियुता स्रग्धरा कीर्तितेयम् ॥ १०४ ॥(१) म-र-भ-नै-र्यगणत्रयेण च स्त्रग्धरा त्रिवार मुनिषु यतियुक्ता । सप्तसु सप्तसु सप्तसु यतीमतीत्यर्थः । तथा सलिलनिधिर्भवेदिह नजौ भगणो जगणास्त्रयश्च रः ॥ अन्येषां मते सिद्धकमिति संशितमेतत् । अत्र सङ्ख्या २०६७१५२ ॥ १०४ ॥ प्रथाकृतिः (२२)भ्रौ नरना रनावथ गुरुर्दिगर्क विरमं हि भद्रकमिति ॥१०५ ॥(२) तेन सर्वमात्मतुल्यमीक्षमाण उत्तमं सुखं लभस्व ॥ विद्धि बुद्धिपूर्वकं ममोपदेशवाक्यमेतदादरेण वृत्तमेतदुत्तमं महाकुलप्रसूतजन्मनां हिताय ॥ (कृतिभेदेषु ६६६०५१ तमोऽयं भेदः।) (१) उदाहरणान्तरं यथा सुवृत्ततिलकेम. र. भ. न. य. य. य. - --- - - - - -- --- --- सारार-म्भानुभा-वप्रिय-परिच--यया स्व-रङ्गा-ङ्गनानां sss, 51s, s।। ।।।, 15s, Iss, Iss, लीलाकर्णावतंसश्रियमतनुगुणश्लेषया संश्रयन्त्या ॥ प्राभाति व्यक्तमुक्ताविचकिललवलीवृन्दकुन्देन्दुकान्त्या त्वत्कीर्त्याभूषितेयं भुवनपरिवृढ ! स्नग्धरेव त्रिलोकी ॥ (प्रकृतिभेदेषु ३०२६६३ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ Page #135 -------------------------------------------------------------------------- ________________ १०२ नारायणभट्टीसहितवृत्तरत्नाकरे तथा • सप्तभकारकृतावसितौ सगुरुः कविभिः कथिता मदिरा ॥ अत्र वृत्तानि ४१६४३०४ ॥ १०५॥ अथ विकृतिः (२३) यदिह नजौ भनौ भ्नभलगा . स्तदश्वललितं हरायतिमत् ॥ १०६ ॥(१) हराः ११. अर्काः १२॥ १०६ ॥ मत्ताक्रीडा मौ नौ नौ नलिगति - भवति वसुशरदशयतियुता ॥ १०७ ॥(२) दिक्षु दशस्वर्केषु द्वादशसु च विरमो विरतिर्यस्य तत्तथा हीतिप्रसिद्धम् । भ. र. न. र. न. र. न. गु. -ཡིད-འི་ད-མི་ད-ཡིད-ཡིད-ལིར-ལི་མདཡི भद्रक-गीतिभिः सकृद-पि स्तुवन्ति भव ये भव-न्तमन-घं 5।।, ऽ ।ऽ, ।।।, 5 ।, ।।। Sis, ।।।, 5, भक्तिभरावनम्रशिरसः प्रणम्य तव पादयोः सुकृतिनः ॥ ते परमेश्वरस्य पदवीमवाप्य सुखमाप्नुवन्ति विपुलं मर्त्य भुवं स्पृशन्ति न पुनर्मनोहरसुराङ्गनापरिवृताः ॥ (आकृतिभेदेषु १९३०७११ तमोऽयं भेदः।) (१) उदाहरणान्तरं यथा छन्दोवृत्तो न. ज. भ. ज. भ.. ज. भ. ल.गु. - - - - - - - - -- - - - - - पवन---विधूत-वीचिच--पलं वि-लोकय-ति जीवि-तं तनु-भृ-तां ।।।, 151, 5 ।।।5 1,।। । । । ।,s वपुरपि हीयमानमनिशं जरावनितया वशीकृतमिदम् ॥ सपदि निपीडनव्यतिकरं यमादिव नराधिपानरपशोः परवनितामवेत्य कुरुते तथाऽपि हतबुद्धिरश्वललितम् ॥ (विकृतिभेदेषु ३८६१४२४ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा तत्रैवम. म. त. न. न. न. न. ल.गु. ད-ཡིད--ད—ཡི་ད-ལིསད་ད--དམི-- हृद्यं म-धं पीत्वा-नारीस्ख-लितग-तरति-शयर-सिकह-द या 555,555,551, ।।। ।।। ।।। ।।।, I, s, मत्ताक्रीडा लोलेरगर्मुदमखिलविटजनमनसि कुरुते ॥ . Page #136 -------------------------------------------------------------------------- ________________ १०३ तृतीयोऽध्यायः। वसवोऽष्टौ पञ्चदश च तेषु यतिमती । अष्टमे पञ्चदशे च वर्णे यतिः कार्येत्यर्थः । न तु पञ्चसु दशसु चेत्यर्थः । “मत्ताक्रीडा मौ नो नौ न्लौग वसुपञ्चदशकौ” (पिं०सू०७-२८ ) इति सूत्रे द्विवचननिर्देशात् । अन्यथा हि बहुवचनं स्यात् । अन्यैस्तु वाजिवाहनमेतदुक्तम् ॥ अत्र सङ्ख्या ८३८८६०८ ॥ १०७ ॥ अथ सकृतिः (२४)__ भूतमु नयतिरिह भतनाः स्भौ · भनयाश्च यदि भवति तन्वी ॥ १०८ ॥(१) भूतानि पञ्च, मुनयः सप्त, इनाः सूर्या द्वादश । अत्र पैङ्गले द्वादशसु द्वादशसु च यतिरुक्ता॥ अत्र सङ्ख्या १६७७७२१६ ॥ अथाऽतिकृतिः (२५) क्रौञ्चपदा भ्मौ स्भौ ननना न्गा ___विषुशरवसुमुनिविरतिरिह भवेत् ॥ १०६ ॥(२) इषवः पञ्च, शराः पञ्च, वसवोऽष्टौ, मुनयः सप्त । एतेषु विरतिर्यस्याः सा तथा। वीतव्रीडाऽश्लीलालापैः श्रवणसुखसुभगसुललितवचना नृत्यैर्गीभ्रूविक्षेपैः कलमणितविविधविहगकुलरुतैः॥ (विकृतिभेदेषु ४१९४०४९ तमो भेदोऽयम् । ) (१) उदाहरणान्तरं यथा छन्दोमञ्जर्याम्भ. त. न. स. भ. भ. न. य. - - - - - - - --- माधव ! मुग्धैर्म--धुकर-विरुतः कोकिल-काजत--मलय--समीरैः 5 ।।, 55,।।।, ।।, 5।।, ।। ।।।, 155, कम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यविगततनुदाहा ॥ पद्मपलाशैविरचितशयना देहजसंज्वरभरपरिदूननिःश्वसती सा मुहुरतिपरुषं ध्यानलये तव निवसति तन्वी ॥ (सतिभेदेषु ४१५५३६३ तमोऽयं भेदः।)। (२) उदाहरणान्तरं यथा छन्दोवृत्तौ भ.. म. स. भ. न. याकपि-लाक्षी पि-ङ्गलके-शीकलि-रुचिर5।।, 55, ।।5, 5।।, ।।।, Page #137 -------------------------------------------------------------------------- ________________ १०४ नारायणभट्टीसहितवृत्तरत्नाकरे अत्र सङ्ख्या ३३५५३४३२॥ . अथोत्कृतिः (२६)- वस्वीशाश्वच्छेदोपेतं ममतनयुगनर- . सलगैर्भुजङ्गविजृम्भितम् ॥ ११० ॥(१) वसवः ८, ईशाः ११, अश्वाः सप्त । एतैश्छेदेन यत्या युक्तम् ॥११०॥ मो नाः षद् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥१११॥ (२) न. न. न. गुः नुदिन-मनुन-यकठि--ना ।।। ।।। ।।।, 5, दीर्घतराभिः स्थूलशिराभिः परिवृतवपुरतिशयकुटिलगतिः ॥ अायतजङ्घा निम्नकपोला लघुतरकुचयुगपरिचितहृदया सा परिहार्या क्रौश्चपदा स्त्री ध्रुवमिह निरवधि सुखमभिलषता ॥ ( अतिकृतिभेदेषु १६७७३६१ तमोऽयं भेदः।) (१)उदाहरणान्तरं यथा-- म. म. त. न. न. --།-ལིས།--དལེདལིག हेलोद-चन्यञ्च-त्पादप्र--कटाव-कटन 555, 555, 551, ।।।, ।।।, न. र. स. ल. ग. - - - - - - टनभ-रोरण-करता-ल-कः ।।।, SIS, ।।5, , 5 चारुप्रेङ्खच्चूडाबर्हः श्रुतितरलनवकिसलयस्तरङ्गितहारधृत् ॥ प्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः पायाद्वश्छिन्दन्कालिन्दीह्रदकृतनिजवसतिबृहद्भुजङ्गविजृम्भितम् ॥ ( उत्कृतिभेदेषु २३८५४८४९ तमोऽयं भेदः ।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ म. न. न. न. न... -- - - -- - - ---- श्रीकण्ठं त्रिपुर-दहन--ममृत-किरण55s, ।।। ।।। ।।।, ।।। Page #138 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः । १०५ मो मगणः, षट् नाः नगणाः, सगणः गो गुरुः पुनर्गुरुश्च नवभिः पभिः पुनः पभिः पञ्चभिश्च यत्या युतमपवाहकसंज्ञम् ।। अत्र वृत्तसङ्ख्या ६५१०८८६४ ॥ १११ ॥ इति श्रीनारायण भट्टविरचितायां वृत्तरत्नाकरटीकायामुक्तादिप्रकरणम् । इदानीं समवृत्तप्रसङ्गेन समवृत्तरूपान्दण्डकानाहयदि ह नयुगलं वतः सप्तरेफा स्तदा चण्डवृष्टिपातो भवेद्दण्डकः ।। ११२ ॥ यदीति यदेत्यर्थेऽव्ययम् । हेति प्रसिद्धार्थेऽव्ययं वा । नयुगलं नगगद्वयं ततस्तदनन्तरं सप्त रगणाः, स चण्डवृष्टिप्रपातो नाम दण्डकः । इदमेवोदाहरणं पादे । इयं च संज्ञा रातमाण्डव्यव्यतिरिक्तपिङ्गलादिमतेन । ताभ्यां त्वेतस्य संज्ज्ञान्तरमकारि ॥ ११२ ॥ प्रतिचरणविवृद्धरेफाः स्युरर्णार्णव व्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥ ११३ ॥ यद्यपि प्रतिचरणं विवृद्धो रेफो रंगणो येषु ते तथेति व्युत्पत्त्या प्रथमे पादे नौ ततोऽष्टौ रेफाः, द्वितीये नव, तृतीये दश, चतुर्थे एकादशेति वृद्धिरित्यर्थः प्रतीयते, तथापि गन्थान्तरविरोधात्प्रतिदण्डकं चरणेषु विवृद्धा रेफा येष्विति विग्रहेणोत्तरोत्तरदण्डकेषु चरणचतुष्टयेऽप्येकैकरेफवृद्धिरित्यर्थाश्रयणेन ग्रन्थान्तराऽविरोधः कार्यः । ततश्च नाभ्यां रगणाष्टकेन च घटितपादोऽर्णाख्यो दण्डकः, रगणनवकेनाऽर्णवः, दशभिर्व्यालः, एकादशभिर्जीमूतः, द्वादशभिर्लीलाकरः, त्रयोदशभिरुद्दामः, चतुर्दशभिः शङ्खः । सर्वत्रादौ नगराद्वयं कार्यम् । श्रादिशब्दात्पञ्चदशा न. न. स. गु. गु. At . शकल – ललित – शिरसं --रु-ट्रं 111, 111, ।। ऽ, S, ऽ. भूतेशं हतमुनिमखमखिलभुवननमितचरणयुगमीशानम् ॥ सर्वज्ञं वृषभगमनमहिपतिकृतवलयरुचिरकरमाराध्यं तं वन्दे भवभयभिदमभिमतफलवितरण गुरुमुमया युक्तम् ॥ (उत्कृतिभेदेषु १०३८८०१ तमोऽयं भेदः । ) १४ Page #139 -------------------------------------------------------------------------- ________________ १०६ नारायणभट्टीसहितवृत्तरत्नाकरेदिरगणैराराम-सङ्ग्राम-सुराम-वैकुण्ठ-सोत्कण्ठ-सार-कासार-विस्तार-संहार-नीहार मन्दार-केदार-साधार-सत्कार-संस्कार-माकन्दगोविन्द-सानन्द-सन्दोह-नन्देत्येवमादिनामका एकैकरगणवृझ्या नवयोत्तरैकत्रिंशदधिकशतत्रयरगणघटितैकोनसहस्राक्षरपादपर्यन्तं कविप्र. योगानुसारेण दण्डका शेयाः । यदाहुः एकोनसहस्राक्षरपर्यन्ता दण्डकाङ्ग्रयः प्रोक्ताः। वर्णत्रिकगणवृद्ध्या नद्वितयाधा महामतिभिः ॥ इति । तथा च रगणघटितदण्डकाः पञ्चविंशत्यधिकशतत्रय(३२५) सङ्ख्याका भवन्ति । एवं यगणादिघटितदण्डका अपि । तत्र रीतिप्रदर्शनायोदाहरणं ममैव यथा त्रिभुवनसुखहेतवे धातूमुख्यामरप्रार्थनासार्थनादर्थिचिन्तामणे ! दशरथकृतयागसौभाग्यतस्तत्तनूजन्मतास्थापितश्रौतमार्गार्गल!॥ मुनिवनगतताटकाकण्टकीमूलकुदालितस्वीयबाणावले ! राघव ! कुशिकयजनसिद्धये व्योम कृत्वा शरैश्चण्डवृष्टिप्रपातोऽसि हन्तुं रिपून॥ एवमर्णादिष्वप्युदाहार्यम् ॥ ११३ ॥ प्रचितकसमभिधो धीरधीभिः स्मृतो . दण्डको नयादुत्तरैः सप्तभियः ॥ ११४ ॥ नगणद्वयादुत्तरभाविभिः सप्तभिर्यगणैीरबुद्धिभिः कविभिः प्रचित. कसंज्ञको दण्डक उक्तः । प्रचितक इति समभिधा नाम यस्येति विग्रहः । अत्रापि पूर्ववदेकैकयगणवृद्ध्या दण्डकाः कार्याः। यैरित्युपलक्षणम् । अष्टभिरपि गणैः कविप्रयोगानुरोधाद्भोगावलीबिरुदावल्यादिषु दण्डकानामिष्टत्वात् । यद्यपि “शेषः प्रचितः, ( पिसू०७-३६) इति सूत्रं वृत्तिकृता रेफाष्टकादिरचितदण्डकपरं शेषशब्दमङ्गीकृत्य रगणघटितानामेव चण्डवृष्टिप्रपातोर्वभाविनां 'प्रचित' इति सामान्यसंज्ञाभिधानार्थतया व्याख्यातम् । अत एव चाह सःप्रथमकथितदण्डकश्चण्डवृष्टिप्रपाताभिधानो मुनेः पिङ्गलाचार्यनाम्नो मतः, प्रचित इति ततः परं दण्डकानामियं जातिरेकैकरेफाभिवृद्ध्या थथेष्टं भवेत्॥ स्वरुचिरचितसंशया तद्विशेषैरशेषैः पुनः काममन्येऽपि कुर्वन्तु वागीश्वराः, भवति यदि समानसङ्ख्याक्षरैस्तत्र पाव्यवस्था ततो दण्डकः पूज्यते. ऽसौ जनैः ॥ इति । तथापि यगणादिदण्डकानामपि कविप्रयुक्तत्वादुक्तरगणरचितदएडकव्यतिरिक्तयादिकृतदण्डकानामेव शेषशब्दोद्दिष्टानां प्रचितकसंज्ञा Page #140 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः। ज्ञापनार्थतां सूत्रस्याभिप्रेत्य व्याख्यात्रन्तरकृतव्याख्यामनुसरतैवमवादि केदारेणेत्यदोषः । सर्वेषु दण्डकेषु पादान्ते यतिः। श्रुतिसौकर्येण अन्येऽपि दण्डका अन्यैरुक्ताः। यथानयुगलगुरुयुगावेवं प्रकाराः कवीच्छानुरोधात्तदा यत्र वक्ष्यन्त एषोऽपरो दण्डकः पण्डितैरीरितः सिंहविक्रान्तनामा ॥ यत्र रेफान्कविः स्वेच्छया पाठसौभाग्यसापेक्षया रोपयत्येष धीरः स्मृतो दण्डको मत्तमातङ्गलीलाकरः ॥ लघुर्गुरुः क्रमेण यत्र बध्यते सुधीभिरिच्छया स दण्डकस्त्वनङ्गशेखरः स्मृतः॥ स्वेच्छया रजौ क्रमेण संनिवेशयत्युदारधीः कविः स दण्डकः स्मृतो जगत्यशोकमरी ॥ सगणः सकलः खलु यत्र भवेत्तमिह प्रवदन्ति बुधाः कुसुमस्तबकम् ॥ यकारैः कवीच्छानुरोधान्निबद्ध प्रसिद्धो विशुद्धोऽपरो दण्डकः सिंहविक्रान्तनामा ॥ एवं मेधमालाकुसुमस्तरणोत्तरकामबाणादयो दण्डकाः षड्विंशत्यक्षराधिकाक्षरपादाः कविप्रवन्धानुसारेण शेयाः। षड्विंशत्यक्षरन्यूनतायां तु पूर्वोक्तासु जातिष्वेवान्तर्भावो यथायोगं भवति ॥ ११४ ॥ इति श्रीमद्भट्टरामेश्वरमरिमूनुनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां समवृत्ताध्यायस्तृतीयः॥ - -- - चतुर्थोऽध्यायः। एवं समवृत्तान्यभिधायाऽधुना अर्धसमान्याहविषमे यदि सौ सलगादले भौ युजि भाद् गुरुकावुपचित्रम् ॥ १॥(१) (१) उदाहरणान्तरं यथा छन्दोमअर्याम् स. स. स. ल.गु. -གདོ ད --དལི་ཡིས་ मुरव--रवपु-स्तनुतां मु-दं ।। ।।, ।।, 1, ।. Page #141 -------------------------------------------------------------------------- ________________ १० - - - - - -- - - नारायणभट्टीसहितवृत्तरत्नाकरेविषमे दले प्रथमे तृतीये च पादे सौ सगणद्वयं सलगाश्च संगण. लघुगुरुवः, युजि समे द्वितीये चतुर्थे च पादे भौ भगणौ पुनर्भगणस्ततो द्वौ गुरू तदोपचित्रं नाम । अर्धसमत्वाद् द्वितीयार्धमप्येवमेवोदाहार्यम् । एवमग्रेऽपि ॥ १॥ भत्रयमोजगतं गुरुणी चे युजि च नजौ ज्ययुतौ द्रुतमध्या ॥२॥१) श्रोजगतं विषमपादगतं भगणत्रयं गुरुणी चेद् द्वे अक्षरे, युजि समपादे ज-य-गणपरौ न-गणज-गणौ चेत्सा द्रुतमध्या नाम । उपचित्राऽऽपातलिकाऽपरान्तिकेयम् । अत्रापरान्तिकासंनिवेशो भ्रान्तः ॥२॥ सयुगात्सगुरू विषमे चे- . द्भाविह वेगवती युजि भागौ ॥ ३ ॥(२) विषमे पादे सत्रयं गुरुश्च, युजि समे पादे भगणत्रयं गुरू च, इह भ. भ. भ. गु.गु. हेमनि-भांशुक-चन्दन-लि-तम् ॥ 5।।, 5।।, 5।।, s, s. गगनं चपलामिलितं यथा शारदनीरधरैरुपचित्रम् ॥ . (१) उदाहरणान्तरं यथा छन्दोवृत्तौभ. भ. भ. गु.गु. - --L LL यद्यपि शीघ्रग-तिर्मृदु-गा-मी ।।, 5।।, S।।, s, s.. न. ज. ज. ज. --- - -- - - --- - बहुध--नवान–प दुःख-मुपैति॥ ।।। ।।, । । ISI, . नातिशयाचरिता न च मृद्धी नृपतिगतिः कथिता दुतमध्या ॥ (२) उदाहरणान्तरं यथा छन्दोमअर्याम् स. स. स. गु. ----- ----- स्मरवे-गवती-ब्रजरा-मा ।।, ।। ।।s, s. Page #142 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः । छन्दः शास्त्रे वेगवती नाम, श्रापातलिकैवेयम् ॥ ३ ॥ ओजे तपरौ जरौ गुरुवे सौ गौग्भद्रविराड् भवेदनोजे ॥ ४ ॥ (१) श्रजे विषमे पादे तगणात्परौ जगणरगणौ गुरुश्च, अनोजेऽविषमे समे मस-ज-गगुरवश्च भद्रविराड् भवेत् । श्रपच्छन्दसिकस्यैवेयं गणनिवेशविशेषे संज्ञा ॥ ४ ॥ असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद् गः ॥ ५ ॥ ( २ ) भ. भ. भ. गु. गु. केशव -- वंशर-वैरति--मुग्धा ऽ ।।, 5।।, ऽ।।, 5, S. रभसान्न गुरुन्गणयन्ती केलिनिकुञ्जगृहाय जगाम ॥ (१) उदाहरणान्तरं यथा छन्दोवृत्तौ - र. गु. hand यत्पाद - तले च-- कास्ति च-क्रं त. ज. SIS, S ऽ ऽ ।, । ऽ।, स. म. ज. गु. गु. ht हस्ते वा कुलिशं सरोरुहं वा ॥ S S S, ।। ऽ, । ऽ।, S, S राजा जगदेकचक्रवर्ती स्याच्छं भद्रविराट् समश्नुतेऽसौ ॥ (२) उदाहरणान्तरं यथा छन्दोवृत्तौ स. ज. स. गु. h हतभू - रिभूमि - पातचि --ह्नां ।।ऽ, ।ऽ।, ।। ऽ, ऽ भ. र. न. गु. गु. युद्धस -- हस्रल – ब्धजय -- ल - - क्ष्मीम् ॥ ऽ । ।, SIS, ।।।, S, S. सहते न कोऽपि वसुधायां केतुमतीं नरेन्द्र ! तव सेनाम् ॥ २०६ Page #143 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरविषमे दले पादे सजसा गणा गुरुश्च, समे भरना गणा गुरू च केतुमती नाम । भरनगादिति समाहारैकवचनम् ॥ ५ ॥ आख्यानकी तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत् ॥ ६॥१) तो तगणौ जगणगुरू गुरुश्चौजे विषमे पादे, अनोजे समे पादे ज-त-ज-गगुरवस्तदाख्यानकी नाम ॥ ६॥ जतौ जगो गो विषमे समे चे त्तौ गौ ग एषा विपरीतपूर्वा ॥ ७ ॥(२) विषमे ज-त-ज-गगुरवः, समे त-त-ज-गगुरवस्तदेषा आख्यानकी विपरीतशब्दपूर्वा । विपरीताख्यानकीत्यर्थः । अनयोरुपजात्यन्तर्भावेऽपि विशेषसंज्ञाविधानार्थमर्धसमाध्याये पाठः ॥ ७॥ (१) उदाहरणान्तरं यथा छन्दोवृत्तौ त. त. ज. गु.गु. - -- -- --LL भृङ्गाव-लोमङ्ग-लगीत--ना-द 551, 55I, ISI, s, s. ज. त. ज. ग.गु. जनस्य-चित्ते मु-दमाद-धा-ति ॥ Isl, s sl, Isis Sg. S. . प्राण्यानकी च स्मरजन्मपाश महोत्सवस्याश्रवणे क्वणन्ती ॥ (२) उदाहरणान्तरं यथा तत्रैव ज. त. ज. गुःगु. प्रलं त--वालीक-वचोभि-रे-भिः 151, 551,51,, S. त. त. ज. गु. गु. - - - ---- स्वार्थ प्रि-ये!साध-यकार्य-म-न्यत्॥ 55 I,SSI,I 51, 5, कथं कथावणनकोतुकं स्यादाख्यानकी चेद्विपरीतवृत्तिः॥ Page #144 -------------------------------------------------------------------------- ________________ १११ चतुर्थोऽध्याय । सयुगात्सलघू विषमे गुरु युजि नभी भरको हरिणप्लुता ॥ ८ ॥(१) सगणद्वयात्सगणलघू गुरुश्च विषमपादे, युजि समे पादेन-भ-भ-रा गणा हरिणप्लुता नाम ॥८॥ अयुजि ननरला गुरुः समे न्जमपरवमिदं ततो जरौ ॥ 8 ॥(२) विषमे न-न-र-लगुरवः, समे न-ज-ज-रा अपरवक्त्रं नाम । अस्य वैतालीयान्तर्गतत्वेऽपि संशान्तरविधानार्थमत्रोक्तिः ॥४॥ अयुजिनयुगरेफतो यकारो युजि च नजी जरगाश्च पुष्पिताग्रा ।। १० । (३) (१) उदाहरणान्तरं यथा छन्दोमअर्याम् स. स. स. ल.गु. JL- - - - - - स्फुटफे-नचया–हरिण-प्लु--ता ।।5, ।।, ।।s, ।, 5. न. भ. भ. र. -- - -- - - - - - वलिम-नोशत-टा तर-णेः सुता॥ ।।।, 5।।, 5।।, ऽ ।ऽ. कलहंसकुलारवशालिनी विहरतो हरति स्म हरेर्मनः ॥ (२) उदाहरणान्तरं यथा छन्दोमार्याम् न. न. र. ल. गु. --- - -- - - स्फुटसु-मधुर-वेणुगी-ति-भि।।।, ।।।, Sis, ।, 5 . न. ज. ज. र. - - -- - -...स्तमप--रवक्त-मवेत्य-माधवम् ॥ ।।। ।।, ISI, S।s. मृगयुवतिगणैः समं स्थिता व्रजवनिता धृतचित्तविभ्रमाः॥ . (३) उदाहरणान्तरं यथा अष्टाङ्गहृदये Page #145 -------------------------------------------------------------------------- ________________ ११२ नारायणभट्टीसहितवृत्तरत्नाकरेविषमे नयुगरेफयकाराः,युजि समे न-ज-ज-र-गुरुवस्तदा पुष्पिताना नाम । इयमप्यौपच्छन्दसिकान्तर्भूतैव विशेषसंज्ञार्थमिहोक्ता ॥ १० ॥ वदन्त्यपरवकाख्यं वैतालीयं विपश्चितः । पुष्पिताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ ११ ॥ विपश्चितः पण्डिता अपरवक्त्राख्यं वैतालीयमेवेदं वदन्ति । पुष्पितामाभिधं छन्द औपछन्दसिकमेव केचिदाहुः । इदं स्वस्यापि सम्मतम् । भावस्तूक्त एव ॥ ११ ॥ स्यादयुग्मकेरजौ रयौ समे चे ___ ज्जरौ जरौ गुरुर्यवात्परा मतीयम् ॥ १२ ॥(१) विषमपादेर-ज-र-याः,समे ज-र-ज-र-गाः, यवाद्यवशब्दात्परा मती। यवमतीत्यर्थः। तथा-- सौं लगौ विषमे यदि, सजजा गुरुर्ललिता समे ॥ न. न. र. य. -- - - - - - -- - मधम्--खमिव--सोत्पलं प्रियायाः , ।।।, ।।।, ऽ।ऽ, 155 न. ज. ज. र. गु. कलर--णना प-रिवादि-नी पिये-व॥ ।।।, । ।, ।ऽ। ऽ।ऽ, s कुसुमचयमनोरमा च शय्या किसलयिनी लतिकेव पुष्पिताया ॥ . (१) उदाहरणान्तरं यथा मम-- र. ज. स. य. कामको-टि पीठ-वासिनी मदीये 5।5, । 5, 515, 155 ज. र. ज. र. गु. --- - - ------ - ---- हृदम्बु-जेऽम्बुज-क्षणा चि-रं वसन्ती॥ 151, 5 ।ऽ।ऽ । ऽ।, दुःखजालमाशु मूलतो निहत्य स्वकीयपादपङ्कजे रतिं ददातु ॥ Page #146 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः । श्रोजे तपरौ भरौ जरौ गुरू समे ज य. कीर्तिता बुधरियं तु षट्पदाख्या ॥ रोजरौ जसंयुतौ पदे पदेऽथ युग्मे तरौ जरौ गुरुर्मृगी यवानी ॥ युजि नभभाः समकेऽपि तु, नयुगरयुगलं तदा कौमुदी ॥ यदि विषमे भवतो नजौ जरौ, सजयाः समे जगुरू मञ्जुसौरभम् ॥ तथाऽष्टाविंशतिर्लघव एको गुरुरिति विषमः पादः, त्रिंशल्लघव एको गुरुश्चेति समः सा शिखा नाम । इयमेव विपर्यस्तपादा खञ्ज नाम | एते द्वे अपि द्विखण्डकप्रकरणोक्तशिखाखञ्जयोश्छन्दसोः मङ्गीकृत्य यथाश्रुतव्याख्यानेन तदतिरिक्ते श्रत्र ज्ञेये । यदा त्वस्मदुक्तप्रकारेण तत्र शकलशब्दं पादपरमाश्रित्य व्याख्यायते [ तदा] तत्रैवैतयोरुक्तत्वान्नात्र वक्तव्यता भवति ॥ १२ ॥ (१) षष्ट्यक्षरता इति श्रीमद्भट्टरामेश्वरसूरि सूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायामर्धसमाध्यायश्चतुर्थः ॥ ११३ (१) अत्राऽध्याये यानि जातिद्वय सङ्करेणोत्पन्नानां वृत्तानां लक्षणानि प्रतिपादितानि तेष्वर्धसमत्वमेव । यत्र तु पुनर्जातिद्वयसङ्करो नास्ति तेषूपजातित्वम् । अत्रोक्तिस्तु अर्धसमवृत्तलक्षणकथनप्रसङ्गे अर्धसमसाश्यहेतुना । यद्युच्येत 'उपजातीनामर्धसमवृत्तेष्वन्तर्भावात् वृत्तानाम समत्व भेद स्वीकारेणैव कार्यनिर्वाहे, उपजातिषु वाऽर्धसमवृत्तानामन्तर्भावात् कार्यनिर्वाहे सति किमर्धसमत्वोपजातिवस्तुद्वयस्वीकारेणेति । तत्रोच्यते । श्रयि छन्दः शास्त्रविदः ! इदं हि पांशुपूरणं युष्माभिः स्थूलदृशां चक्षुष्षु विधातुं शक्यं न सूक्ष्मदृशाम् । यद्भवद्भिरुच्यते 'उपजातीनामसमवृत्तेष्वन्तर्भावाद् वृत्तानामर्धसमत्वभेदस्वीकारेणैव कार्यनिर्वाहे इति तदसत्, उपजातीनामर्धसमवृत्तेष्वनन्तर्भावात् । अर्धसमभेदस्वीकारेऽपि कार्याऽनिर्वाहात् । यद्यपि यत्रोपजातिषु पादद्वयमेकलक्षणलक्षितम् । अपरपादद्वयं च भिन्नैकलक्षणघटितं तासामुपजातीनाम साम्यादर्धसमवृत्तेष्वन्तर्भावः सम्भवति । तथाऽपि यत्र चरणत्रयस्यैकं लक्षणं एकचरणस्य च भिन्नं लक्षणं तत्रार्धसाम्याभावात् नार्धसमत्वं वक्तुं शक्यते । सर्वेषां चरणानां भिन्नलक्षणलक्षितत्वाऽभावेन विषमत्वमपि न | चरणचतुष्टयस्यैकलक्षणलक्षितत्वाऽभावेन च युष्मन्मते समवृत्तत्वमपि नास्ति, तदेवं तत्र कयापि रीत्या भवतां पलायितुमशक्यतया उपजातिः शरणीकरणीयैव । तत्स्वीकारे च उपजातिलक्ष १५ Page #147 -------------------------------------------------------------------------- ________________ ११४ नारायणभट्टीसहितवृत्तरत्नाकरेपञ्चमोऽध्यायः । अर्धसमान्यत्राभिधायोद्देशक्रममनुसृत्य विषमवृत्तानि लक्षयतिमुखपादोऽष्टभिर्वर्णैः परे स्युर्मकरालयैः क्रमाद्बुदैः ॥ सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्य तदुदितममलमतिभिः पदचतुरूर्ध्वाभिधं वृत्तम् ॥ १ ॥ यस्य वृत्तस्य मुखपाद श्राद्यपादो वर्णाष्टकेन, परे द्वितीयाः पादा मकरालयैः समुद्रश्चतुभिरक्षरैः क्रमाद्बुद्धेः सततं नैरन्तर्येण स्युस्तद् वृत्तं निर्मलबुद्धिभिः पिङ्गलादिभिः पदचतुरूर्ध्वाभिधमुदितमुक्तम् । किंविशिष्टं तत् । विचित्रैर्विलक्षणैः पादैर्जातं सौन्दर्यं यस्य तत् तादृशम् । अत्र वर्णैरिति सम्पन्नसौन्दर्यमिति च वदता गुरुलघुनिवेशनियमो नास्ति । किं तु श्रोतृश्रोत्रसौभाग्यार्थं वर्णवैचित्र्यं विधेयमिति सूचितम् । प्रथमपादोऽष्टाक्षरः, द्वितयो द्वादशाक्षरः, तृतीयः षोडशाक्षरः, चतुर्थो विंशत्यक्षरः कार्य इति फलितोऽर्थः । श्रत्र चैकद्वित्रिचतुरङ्कानां परस्परताडनया पादानां परस्परसङ्करे शङ्खचक्रगदापद्मानां परस्परसङ्करे केशवाद्या इव चतुर्विंशतिभेदा भवन्ति । तत्प्रस्तारतो यथा ८/८|८|८ ८ ८ १२ १२ १२ १२ १२ १२ १६ १६ १६ १६ १६ १६/ २० / २०/२० २० २०/२० |१२|१६| २०|१२|१६|२०| ८ | १६ | २० | ८ | १६ | २० | १२ ८ २०१५ ८ | २० | १२ | ८ | १२ | १६ | १६ | ८ | १६/१२/१६/२०/२० | १२ | १६ | ८ | १६| २० | २० | ८ | ८ | १२ | ८ | २० | २०|१२| २६| १६| ८ | ८ | १२/१२ |२० २० १२ १६ १२ १६ २० २० ८ | १६ | ८ | १६ | २० | २० |१२| ८ | १२ | ८ | ८ | १२| १६ |१२| ८ | १६ | १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १०| ११ | १२| १३ | १४/१५/१६/ १७/१८/१९ / २०/२१/२२ / २३/२४ शाक्रान्तेष्वेव केषुचिदर्धसमत्वं केषुचिच्चोपजातित्वमित्यर्धजरतीयत्वस्यानौचित्यात्, यत्रोपजातित्वं तत्रोपजातित्वमेव मन्तव्यमित्युचितम् । यच्चोच्यते "उपजातिषु वार्धसमत्वस्यान्तर्भावादुपजातिस्वीकारेणैव कार्यनिर्वाहे " इति तदप्यलीकमेव । जातिद्वय सम्मेलनसम्भूतेषु वृत्तेषु उपजातित्वस्य वक्तुमशक्यत्वात् । सुनिरूपितमेवेदं ( पृ०७२ ) पूर्वं टिप्पण्यामिति नात्र पुनर्निरूप्यते । श्रत एव पिङ्गलाचार्यैः "श्राद्यन्तावुपजातयः" ( पिं० सू० ६-१८ ) इति “वृत्तम्' (पिं० सू० ५-१ ) इत्युपक्रमे "सममर्धसमं विषमं च" (पिं० सू०५-२ ) इति च सूत्रितम् । यदि नाम परस्परस्य परस्परेऽन्तर्भावादेव कार्यनिर्वाहः समभविष्यत् तदा कथमेतत् सूत्रद्वयं समगंस्यत । तस्मान्मदुक्तमेव ज्यायः इत्यलं पल्लवितेन । विस्तरस्तु यथावसरं प्रकाशयिष्यते । Page #148 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । अत्रैकैकपङ्क्तिस्थितकोष्टकचतुष्टयस्थिताङ्कसमानाक्षरक्रमिकपादरेकैको भेदोशेयः। तत्र प्रथमभेदे मूलस्थितमुदाहरणम्। द्वितीये तु ममैव यथा लोभ लम्भय विलयं (5) लाभालाभावुभौ भावय समानौ भव धीरः (१६) ॥ यत्नाद् गुरुजनगौरवमाचर (१२) यदि तवास्मिन्नमुष्मिश्च लोके यशो विशालमाशास्यं स्यात् (२०) ॥ इदमेवोदाहरणं पादव्यत्ययेनेतरेषु द्वाविंशतिभेदेषु योज्यम् ॥ १॥ ... एतस्यैव प्रतिपादमन्ते गुरुद्वयनियमे संज्ञान्तरमाह प्रथममुदितवृत्ते विरचितविषमचरणभाजि ॥ गुरुकयुगलनिधन इह सहित आङा लघुविरचितपदविततियातरिति भवति पीडः ॥२॥(१) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ अक्ष. गु.गु. कुसुमितसहकारे १२ अक्ष. ----- -- हतहिममहिमशुचिशशाङ्क SS १६ अक्ष. गु. गु. विकसितकमलसरसि मंधुसमयेऽस्मिन् २० अक्ष. गु.. प्रवससि पथिकहतक ! यदि भवति तव विपासः॥ .. . ...... . ... . Page #149 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेविरचितान्विषमान्विषमसङ्ख्याकाक्षरांश्वरणान्भजति, एवंभूते प्रथमोक्ते पदचतुर्वाभिधे वृत्ते इति सर्वोऽनुवादः, गुरुयुग्मं निधनेऽन्ते यस्य तादृशे सति । स्वार्थे कः । इतीत्थं प्रकार आङा उपसर्गेण सहितः पीडः आपीडो भवतीत्यर्थः । कीद्वक । लघुकृतपदरचनया यतिर्यस्मिन् , अन्ते गुरुद्वयस्य नियतत्वादितरभागे लघुविरचितत्वम् । श्रुतिसुखकरी च स्वेच्छया यतिः कार्येति सूचनाय यतिग्रहणम् । विशिष्टानुवादश्चाष्टाद्यक्षरेष्वेव पादेष्वन्ते गुरुद्वयं कार्यम् , न तु ततोऽतिरिक्तमिति सूचनार्थः । आपीड इति संज्ञायाश्छन्दस्यप्रवेशादाङा सहित इत्युक्तिरीतिः । पूर्वोक्तरीत्यापीडे चतुर्विवंशतिप्रकारप्रथमभेदोदाहरणमिदम् । श्रापीड एव सप्तमाटमैकादशान्भेदान्व्युत्पाद्यव्युत्पादनाय व्युत्पादयति प्रथमेति त्रिभिः॥२॥ प्रथममितरचरणसमुत्थं श्रयति स यदि लक्ष्म ॥ इरतदितरगदितमपि यदि च तुर्य चरणयुगलकमाविकृतमपरामिति कलिका सा ॥३॥ तुर्यशब्देन श्लोकचतुर्थीशः पाद उच्यते । ततश्च प्रथमं तुर्य प्रथमश्च. रणः इतरचरणसमुत्थं स्वाऽनन्तरद्वितीयचरणस्थं लक्ष्म लक्षणं श्रयति, श्रवलम्बते इतरत्तयं द्वितीयपादे इतरगदितं स्वाऽव्यवहितप्रथमचरणगतं लक्षणं श्रयति, अपरं चरणद्वयं तृतीयचतुर्थरूपमविकृतं यथावस्थितमित्येवंविधा स पापीड एव सा प्रसिद्धा कलिका। यद्वा स पापीडः प्रथम प्रथमस्थाने प्रथमपादे द्वितीयपादलक्षणं श्रयति सा कलिका । द्वादशाक्षराष्टाक्षरषोडशाक्षरविंशत्यक्षः पादैः क्रमेण घटितेति सम्पिण्डितार्थः । पैङ्गले त्वेतस्यो मअरीति नाम ।। ३॥ द्विगुरुयुतसकलचरणान्ता मुखचरणगतमनुभवति च तृतीयः॥ अपरमिह हि लक्ष्म प्रकृतमखिलमपि यदिदमनुभवति लवली सा॥४॥ तृतीयश्चरणो मुखचरणगतं प्रथमचरणस्थं लक्षणमनुभवत्यवलम्बते । अपरं पादत्रयं प्रकृतमखिलं लक्ष्म पापीडलक्षणं श्रयति तदा लवली नाम । क्रमेण द्वादशाक्षरषोडशाक्षरविंशत्यक्षरपादवतीत्यर्थः । गु. रुदययुक्तचतुष्टयान्तेति वृत्तपूरणार्थं सामान्यलक्षणमेवानूदितम् ॥ ५ ॥ Page #150 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। प्रथममधिवसति यदि तुर्य, चरमचरणपदमवसितगुरुयुग्मम् ॥ निखिलमपरमुपरिगतामति ललितपदयुक्ता, ताददममृतधारा॥५॥ प्रथमं तुर्य प्रथमश्वरणश्वरमचरणपदं चतुर्थचरणस्थानं प्राप्नोति । चतुर्थो भवतीत्यर्थः । प्रारनिखिलं प्रथमादिचरणत्रयमापीडप्रथमपादोपरिगतद्वितीयादिपादसमं तदिदं छन्दोऽमृतधारा नाम । अवसितौ गुरुद्वययुक्तमिति इदमित्यस्य विशेषणं सत्पूर्ववत्स्वरूपकीर्तनार्थम् । ललितपदयुक्तेति वृत्तपूरणाय स्वरूपोक्तिः । द्वादशषोडशविंशत्यष्टाक्षरपादक्रम. वती भवतीति सङ्कलितार्थः । यद्यपि वृत्तिकारण प्रथमस्य तृतीयत्वे तृतीयस्य च प्रथमत्वेलवली,प्रथमस्य चतुर्थत्वे चतुर्थस्य च प्रथमत्वेऽमृतधारेति. षोडशद्वादशाष्टाविंशत्यक्षरपादक्रमेण विशतिद्वादशषोडशाष्टाक्षरपादक्रमेण च त्रयोदशैकोनविंशतिभेदयोरेते संझे इति मञ्जर्या विशेषाऽभावेऽपि उत्तरयोविशेष उक्तः, उदाहरणे च तथैव कृते, तथापि "प्रथमस्य विप. से मजरीलवल्यमृतधारा" (पिं० सू०५-२४ ) इति सूत्रस्य साधा. रणत्वात्प्रथमपादमात्रविपर्यासोक्तरितरेषां क्रमाऽभ्यनुज्ञया वा सूत्रस्य मूलकारोक्त एवार्थे तात्पर्यादेवमुक्तम् । प्रापीडवत्पदचतुरूर्वेऽपि पादव्यत्यासे मअर्याद्या भेदा शेयाः । तथा आदावेव सकलपादेषु गुरुद्वय. युतं पदचतुरूवं प्रत्यापीडः । यथा वृत्ती चित्तं मम रमयति कान्तं वनमिदमुपगिरिणदि ॥ कूजन्मधुकरकलरवकृतजनधृति, पुंस्कोकिलमुखरितसुरभिकुसुमचिततरुतति ।। - आदावन्ते च गुरुद्वयसहितं तदेवोभयापीडः । पैङ्गले त्वयमपि प्रत्यापीड एव पथा तत्रैव कान्तावदनसरोजं हृद्यं धनसुरभिमधुरसाढ्यम् ।। पातुं रहसि सततमभिलषति मनो मे किंचिन्मुकुलितनयनमविरतभणितरमणीयम् ॥' अनयोः पूर्वोक्तविधया चतुर्विंशतित्वमूह्यम् । उदाहरणानि त्वतिविस्तरभयानोदाहृतानि स्वयमूह्यानि ॥ ५॥ . इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां पदचतुरूप्रकरणम् ॥ Page #151 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे विषमवृत्तान्तराण्याह सजसादिमे सलघुको च नसजगुरुकैरथोद्गता ॥ व्यविगतभनजला गयुताः सजसा जगौ चरणमेकतः पठेत्(१) ॥६॥ पाद इति शेषः । श्रादिमे पादे स-ज-स-लघवः । अथाऽनन्तरम्, द्वितीयपादे इत्यर्थः।न-स-ज-गुरुषुसत्सु तृतीयेऽम्रौपादे येभ-न-ज-लघवस्ते गयुता गुरुयुक्ताः कार्या इत्यर्थः । परिशेषाच्चतुर्थे स-ज-सागणाज-गुरू च चरणम्। एकवचननिर्देशात्प्रथममेकं चरणमेकत एकीकृत्य द्वितीयेनेत्यर्थात्पठेत् । प्रथमद्वितीयौ पादावविलम्बेन पठेत् । अत्यन्तयतिं न कुर्यादित्यर्थः । सजसमिति द्वन्द्वैकवद्भावः । स्वार्थे कौ । त्रयाणां पूरणेऽवौ गता ये भ-न-ज-लास्ते गयुक्ताः कार्या इति । मध्यमपूरणपदलोपिसमा. साश्रयणेन उद्देशविधानाद्वासर्वविधानाच्च तीयप्रत्ययोत्पत्तिरसामर्थ्य च न भवतीति शेयम् । एकत इत्येकशब्दो भावप्रधानस्तृतोयार्थे च तसिः। तथा चैक्येनेत्यर्थः । ल्यब्लोपे पश्चमी वा । प्रथम द्वितीयेनैकं विधाय पठेदित्यर्थः ॥ ६॥ (१) उदाहरणान्तरं यथा छन्दोवृत्तौ स. ज. स. ल. - -- --- --- मृगलो-चना श-शिमुखीच ।।, । । ।। । न. स. ज. गु. -ཡིག-ཡིས།-ལིས་དང་ रुचिर- दशना--नितम्बि-नी ॥ ।।।। ।।5, । ।, 5. - -- -- -AL हंसल--लितग--मना ल-ल-ना 5।। ।।।। ।,1, 5 स, ज. स. ज. ग. . परिणी--यते य-दिभवे--कुलोद्ग-ता॥ ।। । । ।। ।।, . Page #152 -------------------------------------------------------------------------- ________________ ... पञ्चमोऽध्यायः। चरणत्रयं ब्रजति लक्ष्म __ यदि सकलमुद्गतागतम् ॥ नौं भगौ भवति सौरभक चरणे यदीह भवतस्तृतीयके ॥ ७॥ (१) स्वार्थे कः । तृतीये चरणे नौर-गणन-गणौ भ-गुरू चभवतः। चरणत्रयपरिशेषात्प्रथमद्वितीयचतुर्थरूपं उद्गतास्थितं समग्रं लक्षणं भजति, तदेह शास्त्रे सौरभकं भवतीति व्यवहिताम्वयाऽध्याहाराभ्यामर्थः ॥ ७॥ नयुगं सकारयुगलं च भवति चरणे तृतीयके ॥ तदुदितमुरुमतिभिर्ललितं __ यदि शेषमस्य खलु पूर्वतुल्यकम् ॥(२) तृतीयपादे न-न-स-साः, शेषं तृतीयान्यवरणत्रयं पूर्वोक्तोद्गतावत्तदा (१) उदाहरणान्तरं यथा छन्दोवृत्तौ स. ज. स. ल. विनिवा-रितोऽपि-नयने-न ।। । । ।।, । न. स. ज. गु. तदपि किमिहा-गतो भ--वान् ॥ ।।। ।।5:15, 5 र. न. भ. गु.. --- - - - एतदे----व तव - सौरभ-कं sis, ।।।, 5।। स. ज. स. च. गु. यदुदी--रितार्थ--मपिना-वबुध्य--से ॥ . ।। । । ।।s, 151, 5, (२) उदाहरणान्तरं यथा छन्दोवृत्तौ स. ज. स. ल. सततं---प्रियं व-दमनू-न।। । । ।। । Page #153 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेबहुदर्शिभिललितं नामोक्तम् । मतेविषयबाहुल्येनोरुता न तु स्वतः । अन्यथा स्थूलबुद्धित्वोक्त्या निन्दैव स्यात् । स्वार्थे को। तथोद्गतायाः प्रथमतृतीयपादव्यत्यये मन्थरा नाम । उदाहरणमूह्यमेव ॥ ८ ॥ इति वृत्तरत्नाकरीकायामुद्गताप्रकरणम् ॥ म्सौ ज्भौ गौ प्रथमाजिरेकतः पृथगन्य त्रितयं सनजरगास्ततो ननौ सः ॥ त्रिनपरिकलितजयौ प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥ ६ ॥(१) न. स. ज. गु. - -- --- ममल---हृदयं---गुणोत्त--रम् ॥ ।।। ।। ।।, 5 न. न. स. स. لندتے सुललि--तमति---कमनी--यतमं ।।।, ।।। ।। ।।s, स. ज. स. न. गु, - --- - -- -- पुरुषं त्यजन्ति न तु जा-तुयोषि-तः ॥ ।। । ।।।s,.151, 5, (१) उदाहरणान्तरं यथा छन्दोवृत्तो ___ म. स. ज. भ. गु.गु. تللے تللے रामा का-मकरे--णुका मृ-गायत--ने-त्रा ss s, ils, is i, sil, ss स. न. ज. र. गु. - -- - - - - -- हृदयं हरति पयोध--रावन-म्रा ॥ ।। ।।। ।।, SI5, , न. न. स. . - - - -- - इयम---तिशय-सुभगा ।।।, ।।। ।।, न. न. न. ज. य. बहुवि--धनिधु--वन कु--शला ल-लिताङ्गी॥ ।।। ।।। ।।। । ।।55, Page #154 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्येयः । म-स-ज-भ-गगुरवः प्रथमपादः । स चैकः पृथक्पठनीयः, न तुङ्गतादिवटु द्वितीयेनैकीकृत्येत्यर्थः । प्रथमार्थे तसिः । श्रन्यश्ञ्चरणत्रयं कथ्यत इति शेषः । स-न-ज-र-गुरुभिर्द्वितीयः पादस्तदनन्तरं तृतीयपादे न-नौ स-गणश्च । त्रिभिर्नगणैः परिकलितौ सहितौ ज-यौ गणौ चतुर्थे पादे । इदं छन्द उपस्थित पदपूर्वं प्रचुपितम् । उपस्थितप्रचुपितमित्यर्थः । श्रन्यस्तु प्रथमोऽङ्घ्रिरेकः केवलः पठनीयः । श्रन्यत्तु चरणत्रयं पृथक्कथनाद्भिन्नत्वेनैकीकृत्य पठनीयम् । न तु तत्प्रतिचरणान्तं विरामः कार्यः, ततः श्लाकार्थे तु विशेषतः” इत्यस्यापवादोऽयमिति व्याचख्यौ ॥ ६॥ नौ पादेऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्घ्रिकृतयतिस्तु वर्धमानम् ॥ त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम ||१०|| (१) तृतीयपादे नौ नगणौ, अथ ततः स नौ सगणनगणौ नसगणाभ्यां यु. तौ एवं षडू गणा भवन्ति । अपरं पादत्रयं प्रथमद्वितीयचतुर्थ रूपमुपस्थितप्रचुपिततुल्यमेव भवति । इत्यमुना प्रकारेण प्रसिद्धधीभिर्लघु सुन्दरं वर्धमानं नाम वृत्तमुदितमुक्तम् । प्रथमाङ्घ्रौ कृतया यत्या प्रस्तूयते प्रशस्यते प्रशस्ततया पठ्यते तत्तादृगिति वर्धमान विशेषणम् । तुगभावस्तु " श्राग 1 (१) उदाहरणान्तरं यथा छन्दोवृत्तौ म. ज. बिम्बोष्ठी - कठिनो--न्नतस्त-नावन-ता-ङ्गी SS S, 115, 151, 511, S, S र. गु. स. न. ज. स. हरिणी - शिशुन - - यना नितम्बगु- वीं ॥ 1 1 5, ।।।, 15 1, SIS, S न. स. न. न. न. मदक - - लकरि -- गमना 111, III, IIS, न. न. न. भ. गु. गु. ጸሓ जनय - - ति मम मनसि 111, ।।।, ।।।, १६ स. परिण - तशशि-- वदना 111, 111, IIS ज. य. मुदं म--दिराक्षी ॥ 151, ISS, Page #155 -------------------------------------------------------------------------- ________________ १२२ नारायणभट्टीसहितवृत्तरत्नाकरे मजमनित्यम्" इतिस्मरणात् । तु इति भिन्नपदे तु यतिरित्यन्तं पुल्लिङ्गं स्त्रीलिङ्ग वानन्वितं स्यात् । यतीहेति तु पाठो निर्दोषः । अयं च पूर्वोक्तानु वाद एवेति व्याख्याद्वयं तद्वदेव शेयम् ॥ १०॥ अस्मिन्नेव तृतीयके यदा तजराः स्युः प्रथमे च विरतिरार्षभं ब्रुवन्ति । तच्छुद्धविराट् पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥११॥(१) अस्मिन्वर्धमाने एव उपस्थितप्रचुपिते वा तृतीयपादे यदि त-जर गणास्त्रयः स्युरपरं च चरणत्रयमुपस्थितप्रचुपितवत्स्यात्, तच्छु. द्धविराडिदं पुरः स्थितं पूर्व वर्तमानं यस्य तादृशमार्षभं शुद्धविराडाभं नाम ब्रुवन्ति वृद्धाः। संज्ञाया वृत्तेऽप्रवेशादुक्ते रीतिरियं प्रथमे पादे यतिरिति पूर्ववदेवार्थः । पैङ्गले तु शुद्धविरावृषभमिति संज्ञा । केचित्तु प्रथमे पादे यतावार्षभम् । यदा तु प्रतिपादं यतिस्तदा शुद्धविराडादिकं तदेव यतिभेदाच्छन्दोद्वयमेव पृथग्वदन्ति ॥ ११ ॥ इत्युपस्थितप्रचुपितप्रकरणम् ॥ (१) उदाहरणान्तरं यथा छन्दोवृत्तौ म. स. ज. भ. गु.गु. - - - - - -- - - कन्येयं कनको-ज्वला म-नोहर--दी-प्तिः Sss, II, ISIS।।,s,s स. न. ज. र. गु. - - - -- शशिनि-र्मलव-दना वि--शालने-त्रा॥ ।।, ।।।।5,155, 5 पीनोरु-नितम्ब--शालिनी 551, 151, 5 15 न. न. न. ज. य. मुखय--ति हृद-यमति--शयं त--रुणानाम् ॥ ।।। ।।। ।।।, 15, 15s Page #156 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । अत्र ग्रन्थेऽनुक्तानि च्छन्दांसि सामान्यसंज्ञया गृह्णाति - विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ।। १२ ॥ विषमाण्यक्षराणि येषु तादृशाः पादा यस्य तत् । तथा अक्षराणां वैषम्यं च पादेषु गुरुलघुक्रमनियम साम्याभावात्सङ्ख्यासाम्याभावाच्च । वा श्रथवा । पादैरसमं स्वीयैः पादैः कृत्वा चतुःसङ्ख्याकपादैरन्यवृत्तरतुल्यं त्रिपञ्चषडादिपादमिति यावत् । न तु समसङ्ख्याकपादरहितमित्यर्थः । षट्पदाद्यसङ्ग्रहापत्तेः । श्रत एव शेषं गाथास्त्रिभिः षडुभिश्चरणैश्चोपलक्षिताः । ( वृ०२०१ - १८ ) इति प्रागुक्तम् । विषमाक्षरपादत्वं पदचतुरूर्ध्वादीनामप्यस्तीति तेषां गाथात्वं निवारयितुमाह-यदिति । श्रत्र यच्छन्दो विशेषतो नोक्तं तदित्यर्थः । इदं चावृत्त्या स्वातन्त्र्येणाऽपि योज्यम् । तेन समाक्षरपादानां समपादानां च कुड्मलदन्त्यादीनामपि गाथात्वं सिध्यति । श्रत एव " अत्रानुक्तं गाथा" (पि०सू०८ - १) इति सम्मुग्धाकारेण सूत्रितं पिङ्गलेन । विपमाक्षरपादस्य गाथात्वेऽष्टदशसप्तनवाक्षर मूलकारिकैवोदाहरणम् । पादैरसमत्वे उदाहरणमाह-दशधर्मवदिति । दशधर्मशब्दयोगाल्लक्षणया भारतस्था षट्पदा गाथा दशधर्मशब्देनोच्यते । सा यथा दश धर्मं न जानन्ति धृतराष्ट्र ! निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश । इति । असमपादानां दशाष्टादशादिपदानां नाटकादिस्थनान्यादीनामप्य न गाथात्वमुक्तं भवति । यथोक्तम् १२३ शब्दतो वार्थतो वापि मनाक्काव्यार्थसचना । यत्राष्टभिर्वा दशभिरष्टादशभिरेव वा ॥ विंशत्या पदैर्वापि सा नान्दी परिकीर्तिता । इति । 'यच्छन्दो नोक्तम्' इत्यस्य स्वातन्त्र्येण व्याख्याने समानामपि गाथात्वं भवति । तत्र कियतीनां वृत्त्यादिपर्यालोचनयोदाहरणानि सलक्षणानि कथ्यन्ते । तत्र त्रिष्टुभि – 'भतनगगुरुभिः कुड्मलदन्ती नाम' । यथा— कुड्मलदन्ती विकटनितम्बा किन्नरकराठी लघुतरमध्या । बिम्बफलोष्ठी मृगशिशुनेत्रा मित्र ! भवन्तं सुखयतु कान्ता ॥ श्रत्र पञ्चभिः षद्भिश्च यतिः । जगत्याम् - 'नजजरैर्वरतनुः । यथाfe ! विजहीहि ढोपगूहनं त्यज नवसङ्गमभीरु ! वल्लभम् । श्ररुणकरोद्गम एष वर्तते वरतनु ! सम्प्रवदन्ति कुक्कुटाः ॥ 47 Page #157 -------------------------------------------------------------------------- ________________ १२४ नारायणभट्टीसहित वृत्तरत्नाकरे षड्भिः षडुभिश्च यतिः । 'मभसमैर्जलधरमाला । यथाधत्ते शोभां कुवलयदामश्यामे शैलोत्सङ्गे जलधरमाला नीला । विद्युल्लेखा कनकधृतालङ्कारा क्रीडासुप्ता युवतिरिवाजे पत्युः ॥ चतुर्भिरष्टभिश्च यतिः । “नौ रौ गौरी ।" यथा I प्रणमत चरणारविन्दद्वयं त्रिभुवननमितस्य गौरीपतेः । सकृदपि मनसैव यः सेवितः प्रवितरति यथेष्टमष्टौ गुणान् ॥ एतस्या एव गौर्या दण्डकात्प्रागेकैक रेफवृद्धौ नामान्तराणि भवन्ति ॥ “भतनसा ललना ।" यथा या कुचगुर्वी मृगशिशुनयना पीननितम्बा मदकरिगमना । किन्नरकण्ठी सुललितदशना सा तव सौख्यं वितरतु ललना ॥ पञ्चभिः सप्तभिश्च यतिः । श्रतिजगत्याम् - "सजसजगैः कनकप्रभा " । यथा कनकप्रभा पृथुनितम्बशालिनी विपुलस्तनी हरिणशावकेक्षणा | इयमङ्गना नयनयोः पथि स्थिता कुरुते न कस्य मदनातुरं मनः ॥ "ननततगुरुभिः कुटिलगतिः” । यथा अधरकिसलये कान्तदन्तक्षते हरिणशिशुद्वशां नृत्यति भ्रूयुगम् । ध्रुवमिदमुचितं यद्विपत्तौ सतामतिकुटिलमतेः स्यान्महानुत्सवः ॥ सप्तभिः षडुभिश्च यतिः । शक्कर्याम् - "भजसनैर्गुरुभ्यां च वरसुन्दरी" । यथा स्वादुशिशिरोज्ज्वलजलैः सुपरिपूर्ण वीचिचयचञ्चलविचित्रशतपत्रम् ॥ हंसकलकूजितमनोहरतटान्तं पश्य वरसुन्दरि ! सरोवरमुदारम् ॥ "मभनयगणैः कुटिलम्” । यथाश्रध्वन्यानां जनयति सुखमुच्चैः कूजन्दात्यूहोऽयं पथि निचुलिनि तोयोपान्ते ॥ कर्णाटरस्त्रीरतिकुहरिततुल्यच्छेदै नदैः कण्ठस्खलन कुटिलमन्दावर्तैः ॥ वेदं रसैः समुद्रैश्च यतिः । श्रष्टौ - "भरनभभगैः शैलशिखा । " यथाशैलशिखानि कुखशयितस्य हरेः श्रवणे जीर्णतृणं करेण निदधाति कपिश्चपलः ॥ क्षुद्रवधापूवादपरिहारविनीतरुप स्तस्य न तावतव लघुता द्विपयूथभिदः ॥ Page #158 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। "भरयननगैर्वरयुवती।" कुञ्जरकुम्भपीठपीनोन्नतकुचयुगला . ___पार्वणशर्वरीशगर्वापहमुखकमला ॥ पीननितम्बबिम्बसम्बाहनशिथिलगति मुंअनराधिराज! भूयात्तव वरयुवतिः ॥ . अत्यष्टौ-"ससजभजगगैरतिशायिनी ।" यथा माघेइति धौतपुरन्मित्सरान्सरसि मजनेन श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः ॥ अवलोक्य तदैव यादवानपरवारिराशेः शिशिरेतररोचिषाप्यपां ततिषु मङ्क्तमीशे ॥ (शि०८-७१) दशभिः सप्तभिश्च यतिः । “नजभजजलगैरवितथम् ।” यथाश्रुतिपरिपूर्णवक्त्रमतिसुन्दरवाग्विभवं तमखिलजैमिनीयमतसागरपारगतम् ॥ अवितथवृत्तविप्रजनपूजितपादयुगं पितरमहं नमामि बहुरूपमुदारमतिम् ॥ एतदेवाष्टपश्चचतुर्भिर्यतौ कोकिलकं नाम यथानवसहकारपुष्पमधुनिष्कलकण्ठतया मधुरतरस्वरेण परिकूजति कोकिलकः ॥ प्रथमककारविद्धवचनैर्धनलुब्धमते ! तव गमनस्य भङ्गमिव सम्प्रति कर्तुमनाः ॥ धृतौ-"रसजजभरैर्विबुधप्रिया" । यथाकुन्दकोमलकुड्मलद्युतिदन्तपङ्क्तिविराजिता हंसगद्गदवादिनी वनिता भवेद्विबुधप्रिया ॥ पीनतुङ्गपयोधरद्वयभारमन्थरगामिनी नेत्रकान्तिविनिर्जितश्रवणावतंसितकैरवा ॥ अष्टभिर्दशभिश्च यतिः । अतिधृतौ-"यमनसररगुरुभिर्विस्मिता"। यथा माघेश्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षे पुष्टश्चैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय ॥ प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्ष . नरेन्द्रेरौपेन्द्रं वपुरथ विशद्धाम वीक्षाम्बभूवे ॥ (शि०२०-७१) षडभिःषभिः सप्तभिश्च यतिः । प्रकृतौ-"नजभजज जरैधृतश्री" । Page #159 -------------------------------------------------------------------------- ________________ १२६ नारायणभट्टीसहितवृत्तरत्नाकरे यथा माघे तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतःप्रतिपथं मथितस्य भृशं महीभृता ॥ परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय श्विरविगतश्रियो जलनिधेश्च तदाऽभवदन्तरं महत् ॥ (शि०३-८२) त्रिःसप्तसु यतिः । एवमादीनि वृत्तानि प्रस्तारमहाकविप्रयोगेषु दृश्यमानानि गाथाख्यानि । यदा तु 'यंच्छन्दो नतिमत्र' इति विषमाक्षरपादमित्यस्य विशेषणं तदा समच्छन्दसां गाथात्वाभावादेतानि त्रिष्टुबादिष्वेव द्रष्टव्यनि । एवमन्यान्यपि च्छन्दांसि कविप्रयोगानुरोधाज्ञयानि, समाधसमविषमप्रस्तारेषु तेषामुपलम्भात् । विशेषसंज्ञाऽशानात्तु नोदाहृतानि । ____एतजातिवृत्तात्मना द्विविधमपि च्छन्दो न केवलं संस्कृतविषयम् । किंतु प्राकृतदेशभाषास्वपि कवीच्छया भवति । तत्रायैव प्राकृताादषु गाथेति संशिता सा । तथा ममैव सलसिणेहमिश्रङ्को तुइ गुणरणाअरे उदिदो । नीलुप्पलप्पवोहे सिढिलो मा भोदु पच्छणा एसा ॥ . (सकलस्नेहमृगाङ्कस्त्वयि गुणरत्नकारे उदितः । नीलोत्पलप्रबोधे शिथिलो मा भवतु प्रार्थनैषा ॥ ) वैतालीये च शकुन्तलायां यथा शहजे किल जे विणिन्दिए ण हु दे कम्म विवजणीअए । पशुमालणकम्मदालुणे अणुकम्पामिदुए व्व शोत्तिए ॥ ( सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् । पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः॥) एवं समादिष्वपि कर्पूरमार्यादौ ञयान्युदाहरणानि, भाषायामपि । तत्र महाराष्ट्रभाषायामुपजातो यथा अगा! मुरारी भवदुःख भारी कामादिवैरी मन हे थरारी ॥ मी मूढ देवा न करींच सेवा माझा कुठावा परि तां करावा ॥ गुर्जरभाषायामपि स्रग्विणी यथावित्तते संचवू युक्तते भोगवू अग्निते होमवू विप्र प्रापy ॥ पापते खण्डवू कामते दण्डवू पुण्यते संचवू राम सेव● ॥ कान्यकुब्जभाषायामपि वसन्ततिलका यथा..... कन्दपंरूप जबतें तुम लीह्न कृष्ण ! से कोप काम हमही बहु पीर छोडी ॥ Page #160 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। ____१२७ तो भेटिकै विरहपीर नसाउ मोरी ये भांति दूति पठई कहि बात गोपी ॥ म्लेच्छसङ्कर मालिन्यां यथा कस्यचित्- । हरनयनसमुत्थज्वालया वह जलाया रतिनयनजलौघैः खाक बाकी बहाया ॥ तदपि दहति चेतो मामकं क्या करोगी __ मदनशिरसि भूयः क्या बला आन लागी ॥ . एवं गौडादिभाषासु तत्तत्सङ्करे चोदाहरणानि शेयानि। अथ "शेषं गाथा” इति सामान्यत उपक्षिप्तानि विस्तरभीतेविशेषतो नोक्तानि प्राकृतादिषु प्रायः परिदृष्टानि च्छन्दांसि प्राकृतपिङ्गलशम्भुच्छन्दश्चूडामण्यादिग्रन्थपर्यालोचनया व्युत्पित्सुव्युत्पत्त्यर्थमस्माभिरुच्यन्ते । तत्र मात्राच्छन्दःसूपयुक्ता गणभेदाः। तत्र द्विकलौ छौ । यथा-5, ।, त्रिकलास्त्रयः।', Si, ।।। चतुष्कलाः “पश्चार्यादिषु संस्थिताः” (वृ.र.१-८) इत्यत्र पञ्च मूल एव पूर्वमुक्ताः । पञ्चकला. अष्टौ ।'s sis, ।।।s, 55, ।।।।।।।।।।।।।।, षट्कलास्त्रोदश यथा 53s, ।।ss, Isis, s।।s, ।।।।s, 1551, 51', ।।isi,ssil,।।।।।5।।।, 5।।।।, ।।।।।।, एतेषां व्यवहारार्थ संज्ञास्तास्तास्तैस्तैः कृतास्ता अत्यन्तोपयोगाभावाद् द्विककलादिशब्दैरेव व्यवहारसिद्धम्रन्थविस्तरभयानोच्यन्ते। गौरवात्षट्कलस्य हरि-शशि-सूर्य-शक-शेष-अहि-कमलब्रह्म-कलि-चन्द्र-ध्रुव-धर्म-शालि-करसंशाः । - - १२ १३ श्रथ गाथाप्रकरणम् । तत्र चतुःपश्चाशद्भिर्मात्राभिर्गाहूः, सप्तपञ्चाशद्भिर्गाथा । विपरीतार्धघटिताभिस्तावतीभिरेव विगाथः । षष्टिमात्र उद्गाथः। द्विषष्टिमात्रा गाहिनी । सैव विपरीतार्धा द्विषष्टिमात्रा सिंहिनी। चतुःषष्टिमात्राभिः स्कन्धक इति सप्त भेदाः। तत्र यदार्धद्वयेऽपि सप्त सार्धाश्चतुर्मात्रिका गणाः षष्ठगणस्त्वेकलघुरूपस्तदा गाहूः । अत्र उदाहरणम् चन्दो चन्दणहारो तावत्र रूअं पनासन्ति । चण्डेसरस्स कीती जावत्र अप्पं न दंसह ॥ . (चन्द्रश्चन्दनहारस्तावद्रूपं प्रकाशयतः । चण्डेश्वरस्य कीर्तिर्यावदात्मानं न दर्शयति ॥) Page #161 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे संस्कृते त्वियमुपगीतिः । श्रायैव प्राकृते गाथा । उदाहरणं ममैव प्रागुक्तम् । तदुक्तम् १२८ पढमं बारह मत्ता वीए श्रद्वार हेहिं संजुत्ता । जह पढमं तह ती दहपञ्चविहूसिश्रा गाहा ॥ ( प्रथमं द्वादश मात्रा द्वितीयेऽष्टादशभिः संयुक्ता । यथा प्रथमं तथा तृतीयं दशपञ्चविभूषिता गाथा ॥ इति । ) तत्र यदि सप्तविंशतिर्गुरवस्त्रयश्च लघव इत्येवं त्रिंशदक्षरा तदा लक्ष्मीनाम्नी । षड्विंशतिर्गुरवः पञ्च लघवस्तदा ऋद्धिः । एवमेकगुरुपञ्चपञ्चाशल्लघुपर्यन्तमेकैकगुरुहासे लघुद्वयद्वयवृद्धौ च त्रिंशदक्षरकं भेदमारभ्य षट्पञ्चाशदक्षरभेदपर्यन्तं सप्तविंशतिर्भेदाः । क्रमेण तन्नामानि-लक्ष्मी - ऋद्धि-बुद्धि-लजा-विद्या - क्षमा- गौरी-देही - - रात्रि -- पूर्णाच्छाया-कान्ति- महामाया - कीर्ति-सिद्धा-मानी - रामा - गाहिनी -- विश्वावासिता - शोभा - हरिणी- चक्री - सारसी - कुररी - सिंही - हंसी (२७) इति । त्रयोदशलघु पर्यन्तं विप्रा, तत एकविंशतिलध्ववधि क्षत्रिया, ततः सप्तविंशत्यवधि लघुभिर्वैश्या, ततः सर्वा शुद्धेति गाथाजातिः । गाथान्तर्गतेनैकेन जगणेन कुलीना गाथा भवति । द्वाभ्यां कुलटा | बहुभिर्वेश्या जगणरहिता रण्डा । तत्रापि या प्रथमादिविषमादिस्थाने जगणयुक्ता सागुर्विणीति संज्ञिता कर्तुर्नायकस्य च दुष्टा भवति । सर्वासां गाथा - नां प्रथमपादो हंसीवन्मन्थरः पठनीयः, द्वितीयः सिंहविक्रमवदुद्धतः, तृतीयो गजगतिवल्ललितः, चतुर्थः सर्पगतिवञ्चञ्चल इति । गाथाद्वितीयार्धं यदि प्रथमं प्रथमं च द्वितीयं तदा विगाथः । इयं संस्कृते उद्गीतिः । यथा 1 परिहर माणिणि ! माणं पेक्खहि कुसुमाडं गीवस्स । तुम्ह कर खरहि गेरहइ गुलिश्राइ धरपुर किर कामो ॥ ( परिहर मानिनि ! मानं प्रेक्षस्व कुसुमानि नीपस्य । तव कृते खरहृदयो गृह्णाति गुलिका धनुषि किल कामः ॥ ) तथा द्वयोरप्यर्धयोस्त्रिंशन्मात्रा गाथा प्रथमार्धवद्यदि भवति तदो द्वाथः । यथा - सोऊण जस्स णामं अंस राणाई सुमुहि ! रुद्धन्ती । भण बीरचेइवइणो पेक्खामि मुहं कहं जहिच्छं से ॥ ( श्रुत्वा यस्य नामाश्रूणि नयने सुमुखि ! रुन्धन्ति । भण वीरचेदिपतेः पश्यामि मुखं कथं यथेच्छं तस्य ॥ ) इयमेव संस्कृते गीतिः । तथा पूर्वार्धे त्रिंशन्मात्रा गाथावत् उत्तराधे Page #162 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । १२६ एकगुर्वाधिक्येन द्वात्रिंशत् तदा गाहिनी । श्रर्धवैपरीत्ये च सिंहिनी । क्रमेणोदाहरणे मुञ्चहि सुन्दरि ! पाअं श्रपहि हसिऊण सुमुहि ! खग्गं मे कप्पिा मेच्छुसरीरं पेच्छिर वाणाइ तुम्म धु श्रहं वीरो ॥ ( मुञ्च सुन्दरि ! पादमर्पय हसित्वा सुमुखि ! खड्गं मे । कल्पयित्वा म्लेच्छशरीरं प्रेक्षिष्ये वदनं तव ध्रुवमहं वीरः ॥ ) वरस कह विट्ठी तप्प भुणे दिश्राणिसं जागन्तो । णीस साहसको णिन्दर इन्दं अ सुरबिम्बं अ ॥ ( वर्षति कनकस्य वृष्टिं तपति भुवने दिवानिशं जानत् । निःशङ्कं साहसाङ्को निन्दति इन्द्रं च सूरबिम्बं च ॥ ) एते संस्कृते ललितावल्गु गीतिसंज्ञे । तथार्धद्वयेऽपि चतुर्मात्रिकाष्टगणघटितं स्कन्धकं सेतुकाव्ये यथा जं जं श्रणेइ गिरिं रइरहचक्कपडिघट्टणसहं हणुमा । तं तं लीलाइ गलो वामकरत्तोल्लिअं रएइ समुद्दे ॥ ( यं यमानयति गिरिं रविरथचक्रपरिघट्टनसहं हनुमान् । तं तं लीलया न्लो वामकरोत्तोलितं रचयति समुद्रे ॥ ) इयमेव संस्कृते श्रार्यागीतिः । श्रत्र यद्यष्टाविंशतिर्गुरवः, अष्टौ लघवस्तदा नन्दसंज्ञा । तत एकगुरुद्विषष्टिलघुपर्यन्तमेकैकगुरुहासे लघुद्वयद्ववृद्धौ चाष्टाविंशतिर्भेदाः । तेषां क्रमेण संज्ञाः - नन्द - भद्र-शेष- सारङ्गशिव-ब्रह्म- चारण- वरुण-नील-मदन- तालङ्क- शेखर-शर- गगन - शरभ - विमति-क्षीर-नगर-नर-स्निग्ध-स्नेहन- मदकल - लोभ-शुद्ध-सरित् - कुम्भ-कलश-शशधराख्याः। तत्र नन्दोदाहरणम् - चन्दा कुन्दा कासा हारा हंसा तिलोणा केलासा । जेत्ता जेत्ता सेत्ता तेत्ता कासीस जिशिअ ते किती ॥ ( चन्द्रः कुन्दः काशो हारो हंसस्त्रिलोचनः कैलासः । यावद्यावच्छ्रेतं तावत्काशीश जितं ते कीर्त्या ॥ ) एवमन्येष्वपि भेदेषु ज्ञेयम् । इति गाथाप्रकरणम् ॥ अथ दोहा । यस्याः प्रथमतृतीययोः पादयोः प्रथमं षट्कलो गणः, ततश्चतुष्कलः, ततस्त्रिकल इत्येवं त्रयोदश मात्राः, द्वितीयचतुर्थयोः षट्कलचतुष्कलौ समानौ त्रिकलस्थाने एको लघुरेवेत्येकादशमात्रास्तदिदमष्टाचत्वारिंश- - न्मात्राभिर्दोहाच्छन्दः । यथा सुरअरु सुरही परसमणि राहि वीरेससमाण । १७ Page #163 -------------------------------------------------------------------------- ________________ १३० नारायणभट्टीसहितवृत्तरत्नाकरे ओ वक्कल ओ कठिणतणु ओ पसु ओ पाखाण ॥ (सुरतरुः सुरभिः स्पर्शमणिर्नहि वोरेशसमानः। स वल्कलः स कठिनतनुः स पशुः पाषाणः ॥) अत्र द्वाविंशतिप्रवश्चत्वारो लघवो यत्र तद् भ्रमरम् । तत एकगुरुपर्यन्तमेकैकगुरुहासे लघुद्वयद्वयवृद्धौ च त्रयोविंशतिर्नामानि । यथाभ्रमर-भ्रामर-शरभ-श्येन-मण्डूक-मर्कट-करभ-नर-मराल-मदकल-पयोध. र-वल-वानर-त्रिकल-कच्छप-मत्स्य-शार्दूल-अहिवर-व्याघ्र-बिडाल-श्वउन्दुर-सपैति । सर्प अष्टाचत्वारिंशल्लघव एव । तत्र भ्रमरोदाहरणम् जा अद्धङ्गे पब्बई सीसे गङ्गा जासु । जो देवाणं वल्लहो वन्दे पाअं तासु ॥ (यस्यार्धात पार्वती शीर्षे गङ्गा यस्य । यो देवानां वल्लभो वन्दे पादौ तस्य ॥ ). तत्रापि द्वादशावधिलघुका विप्रा । ततो द्वाविंशत्यवधिलघुका क्षत्रिया। द्वात्रिशदवधिलघुका वैश्या । इतरा शुद्रेति । तथा यस्याः प्रतिपादं प्रथमे तृतीये च चरणे जगणःसा दुष्टा दोहेति। इति दोहाप्रकरणम् ॥ अथोत्कष्टा। प्रथमं चतुष्कलौ द्वौ गणौ, ततस्त्रिकल एकः, एवमेकादशमात्रारचि. तपादषटकयुक्तोत्कष्टा । तत्रापि सर्वैर्लघुभिलौहाङ्गिनीनाम । ततश्चतुश्चतुर्गुरुवृद्धौ अष्टाष्टलघुहासे दशपर्यन्तं हंस्यादीनि । लौहाङ्गिनी लघवः ६६, हंसी गुरु, ४ लघवः ५८ रेखा गुरु ८ लघवः ५०, तालकिनी गुरु १२ लघवः ४२, कम्पी गुरु १६ लघवः ३४, गम्भीरा गुरु २० लघवः २६, काली गुरु २४ लघवः १८, कालरुद्राणी गुरु २८ लघवः १०, एवमष्टौ भेदाः । तत्र लोहागिनी यथा विमुहचलिरण अचलु परिहरिन हगअबलु। हलहलि मलमणिबह जसु जस तिहुअण पिबइ । वणरसिणरबह लुलिन सपल उबरि जस फुरित्र ॥ (विमुखचलितोरणेऽचलः पारहत्य हयगजबलम् । हलहलितो मलयनृपति र्यस्य यशस्त्रिभुवनं पिबति । Page #164 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः । वाराणसीनरपतिर्लुलितः सकलोपरि यशः स्फुरितम् ॥] एवं सर्वेषाम् । १३१/ इत्युत्कष्टा ॥ अथ रोला । यथेच्छं गुरुलघुभिश्चतुर्विंशतिमात्राः प्रतिचरणं भवन्ति, एवं पादच तुष्टययुता रोला । यथा पचभरदरदरु धरणी तरणिरह धुलिहिं झम्पिन | कमठपीठ धरपड मेरुमन्दरसिर कम्पित्र ॥ कोहे चलिन हम्मीरवीर गजूहजुत्तो । कट्टे कन्द मुच्छि मेच्छके पुत्तो ॥ ( पदरदरदरिता धरणी तरणिरथो धूलिभिराच्छादितः । कमठपीठं धरापतितं मेरुमन्दरशिरः कम्पितम् ॥ क्रोधेन चलितो हम्मीरवीरो गजयूथयुक्तः । कष्टेन कृत श्राक्रन्दो मूच्छितो म्लेच्छपुत्रः ॥ ) 1 अत्र एकादश गुरवो द्वौ लघू यदि पादे तदा रोला शुद्धा । प्रतिपादमेकैकगुरुहासे लघुयवृद्धौ च करतालादिसंज्ञा भेदा द्वादश । यथाकुन्द - करताल - मेघ - तालङ्क - काल-रुद्र- कोकिल-कमल- इन्द्र-शंभु- चामर गणेश्वरेति । इति रोला ॥ अथ गन्धा । प्रथमपादे सप्तदशवर्णाः, द्वितीयेऽष्टादश । मात्रासु त्वनियमः । द्वितीयार्धमपि तादृगेव सा गन्धा । करण चलन्ते कुम्म चलइ पुणबि श्रसरणा । कुम्म चलन्ते महि चलइ भुणभकरणा ॥ महिश्र चलन्ते महिहरु तह अ सुरश्रणा । चक्कवह चलन्ते चला चक्क जह, तिहुअरणा ॥ (कर्णे चलति कूर्मश्चलति पुनरप्यशरणे । कमें चलति मही चलति भुवनभयकरणी ॥ ह्यां चलन्त्यां महीधरस्तथा च सुरगणाः । चक्रवर्तिनि चलति चलति चक्रं यथा त्रिभुवनम् ॥ ) इति गन्धा ॥ Page #165 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहित वृत्तरत्नाकरे श्रथ चतुष्पदा । चतुर्मात्राः सप्तगणा गुरुश्चेति त्रिंशन्मात्र एकः पादः, तादृशा एवान्ये त्रयः, एवं विंशत्यधिकशतं मात्रा भवन्ति । एवं चतुर्भिः पादैरेकः पादस्तादृशैश्चतुर्भिः पादैश्चतुःशतान्यशीत्यधिकानी मात्राः । एतावता चतुष्पदा भवति । तत्र लाघवाय एकपादोदाहरणम् - जसु सीसइ गङ्गा गोरि अधङ्गा गिम पिन्धित्र फणिहारा । कण्ठे श्रि बीसा पिन्धरा दीसा संतारिन संसारा ॥ किरणावलिकन्दा बन्दिश्र चन्दा गहि श्रणल फुरन्ता । सो मङ्गल दिज्ज बहुसुह किजउ तुज्झ भवाणीकन्ता ॥ (यस्य शीर्षे गङ्गा गौरी अर्धा ग्रीवायां पिनद्धः फणिहारः । कण्ठे स्थितं विषं परिधानं दिशः सन्तारितसंसारः ॥ किरणावलिकन्दो' वन्दितश्चन्द्रः नयनेऽनलः स्फुरति । स मङ्गलं ददातु बहु सुखं करोतु तव भवानीकान्तः ॥ ) एतस्यानन्ता एव भेदाः । इति चतुष्पदा || १३२ अथ घत्ता । तत्र प्रथमं चतुर्मात्रैः सप्तभिर्गणैस्त्रिभिर्लघुभिश्चैकः पादः । दशमात्रासु विरतिः, ततोऽष्टसु ततस्त्रशोदशसु एवंप्रकारकपादचतुष्ट येन घत्ता नाम । यथा -- रण दक्ख दक्ख ह जिणु कुसुमधरणु अन्धश्रगन्ध बिणास करु । 9 सो रक्खउ सङ्करु श्रसुरभअङ्करु गोरिनारि श्रद्धङ्गधरु ॥ ( रणे दक्षो दक्षो हतो जितः कुसुमधनु रन्धकगन्धविनाशकरः । स रक्षतु शङ्करः श्रसुरभयङ्करो गौरीनार्यर्धाङ्गधरः ॥ ) इति घत्ता ॥ अथ घन्तानन्दः । बटूकल श्रादौ ततस्त्रिकलास्त्रयः, ततः पञ्चकलः, ततः षटूकलः, ततो लघुद्वयम् । एवंप्रकारकपादचतुष्टयेन द्विषष्टिमात्रको घत्तानन्दः । एकादशसु सप्तसु त्रयोदशसु च यतिः । यथा जे बन्दि सिर गङ्ग हणि श्रणङ्ग श्रद्धङ्गे परिकर धरणु । Page #166 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। १३३ सो जोईजणमित्त हरेउ दुरित्त सङ्काहरु सङ्करचरणु॥ (येन वन्दिता शिरसि गङ्गा हतोऽनङ्गोऽर्धाङ्ग परिकरं धरति । स योगिजनमित्रं हरतु दुरितं शङ्काहरः शङ्करचरणः॥' इति घत्तानन्दः॥ अथ षट्पदप्रकरणम् । कान्यनाम्नश्छन्दसः पादचतुष्टयेनोल्लालनाम्नः पादद्वयेन च षट्पदं भवति । प्रथमं द्वे मात्रे, ततः पञ्च चतुर्मात्रा गणाः, ततो द्वे मात्र, इति चतुर्विशतिमात्राभिः काव्यपदचतुष्टयम् । तत्रैकादशसु त्रयोदशसु यतिः, उल्लालस्य पादे अष्टाविंशतिर्मात्राः, पञ्चदशसु प्रयोदशसु च यतिः। एवं पदव्यम् । एताद्वक षट्पदम् । यथा-- पिन्धउ दिढसरणाह बाहउप्पर पक्खर दह । बन्धुसमदि रण धसउ सामिहम्मोर बश्रण लइ । उड्ड णहपह भमउ खग्ग रिउसीस डालउ। पक्खर पक्खर ठेलि पेल्लि पम्वत्र उप्फालउ । हम्मीरकज जजल भणइ कोहाणल मुहमह जलउ। सुरताणसीस करवाल दइ तेजि कलेवर दिउ चलउ ॥ (परिधाय दृढसन्नाहं वाहोपरि पक्षरं दत्वा । बन्धूनां सम्मत्या रणं धर्षयामि स्वामिहम्मीरवचनं गृहीत्वा । उड्डयामि नभःपथं भ्रमामि खड्गं रिपुशिरसि पातयामि । पक्षरे पक्षरे ठेलयित्वा पेलयित्वा पर्वतमुत्फालयामि । हम्मीरकार्ये जजल्लो भणति क्रोधानलो मुखमध्ये ज्वलति । सुलतानशिरसिकरवालंदत्त्वा त्यक्त्वा कलेवरं दिवं चलति॥) प्रकारान्तरमपि षट्पदे भवति । प्रादौ षट्कलो गणः, ततश्चत्वारश्चतुःकलाः, ततोऽन्ते विकलः, एवंविधैश्चतुर्भिश्चरणः षण्णवतिमात्रा भवन्ति । तत उल्लालपदद्वयं पूर्ववदेव । उभयथापि द्विपश्चाशदधिकं शतं. मात्राणां षट्पदे भवति। अत्रोदाहरणम् जहा सरप्रससिबिम्ब जहा हरहारहंसा ठि। जहा फुल्लसिअकमल जहा सिरिखण्ड खण्डकिन ॥ जहा गङ्गकल्लोल जहा रोसाणि रुप्पह । जहा दुद्धवरसुद्धफेण फम्फाइतलुप्पह ॥ पिअपाप्रपसाअदिद्विपलुणिहुआ हसह जहा तरुणिजण । वरमन्ति चण्डेसर तह तुम कित्ति देक्खु हरिबम्भ भणा ॥ ( यथा शरच्छशिबिम्बं यथा हरहारहंसाः स्थिताः । Page #167 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहित वृत्तरत्नाकरे 1 यथा फुल्लसितकमलं यथा श्रीखण्डः खण्डीकृतः ॥ यथा गङ्गाकल्लोलो यथा रोषाणितं रूप्यम् । यथा दुग्धवरशुद्धफेनं उद्गम्य तपति ॥ प्रियपादप्रसाददृष्टिपतितो निभृतं हसति यथा तरुणीजनः । वरमन्त्रिन् ! चण्डेश्वर ! तथा तव कीर्ति दृष्ट्वा हरिब्रह्मा भणति ॥ ) काव्यस्वरूपं स्वादावन्ते च षट्कलो मध्ये त्रयश्चतुष्कलास्तृतीयो जो लौ वेति । इदं स्वतन्त्रस्य काव्यच्छन्दसः करणे । षट्पदे तूक्तैव विधा ज्ञेयाः । काव्यस्य भेदाः पञ्चचत्वारिंशत् । तत्र यत्र षण्णवतिर्लघूनां न तु गुरुः स शक्रः । तत एकैकगुरुप्रक्षेपेण लघुद्रयद्वयहासे च शम्भ्वाद्या भृङ्गान्ता भेदा भवन्ति । तथा च भृङ्गे अष्टौ लघवः प्रतिपादमेकादश लघुप्रकारेण समुदिते चतुश्चत्वारिंशद् गुरवस्ततो न हासः । यथाशक शम्भु शुर - गण्ड-स्कन्ध- विजय-दर्प-ताराङ्क - समर सिंह- शीर्ष - उत्तेजफणि- रक्षः- प्रतिधर्म - मराल- मृगेन्द्र- दण्ड- मर्कट- अनुबन्ध - वासण्ठ-कण्ठमयूर - बन्ध-भ्रमर-मित्र- महाराष्ट्र- बलभद्र-राज- वलित-मयूख- मन्थान-बलिमोह- सहस्राक्ष-वाल- दर्पित-सरभ- दम्भ उद्दम्भ-वलिताङ्क - तुरग हारहरिण अन्ध-भृङ्गेति । तत्र शक्रस्योदाहरणम् - जसु कर फणिबर वलअ तरुणिवर तणुमह बिलसइ । णण अणल गल गरल विमल ससहर सिर बिसइ ॥ सुरसरि सिरमह वह सालमणदुरितदलणकर । हसि ससहरहर हरउ दुरित तुन दिसउ श्रभनवर ॥ (यस्य करे फणिपतिर्वलयस्तरुणीवरा तनुमध्ये विलसति । नयने अनलो गले गरलं विमलः शशधरः शिरसि निवसति ॥ सुरसरिच्छिरोमध्ये वहति सकलमनोदुरितदलनकरः । हसित्वा शशधरधरो हरतु दुरितं तव दिशत्वभयवरम् ॥) पपदे णायादौ पत्वादयो दोषा ग्रन्थान्तरादवसेयाः, विस्तरभयातुन प्रपञ्च्यन्ते । द्वात्रिंशल्लध्ववधिकस्य काव्यस्य विप्रजातिः, ततश्चत्वारिंशल्लध्ववधि क्षत्रियजातिः, ततोऽष्टाचत्वारिंशल्लघ्ववघि वैश्यजातिः श्रवशिष्टः शुद्र इति जातिभेद: । उल्लाललक्षणं तुaagrat त्रिकलः षट्कलस्ततः । चतुष्कलोऽयं त्रिकल उल्लाले लक्षणं सदा ॥ इति । तत्र सर्वगुरुः षट्पदो यथा १३४ - जाना जा श्रद्धङ्ग सीस गङ्गा लोलन्ती । सव्वासा पूरन्ति सब्ब दुक्खा तोलन्ती ॥ श्राहार दीस बासा बासन्ता । वेत्राला जा सङ्ग गट्ट दुट्ठा गासन्ता ॥ Page #168 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। १३५ णाचन्ता कन्ता उच्छब्बे ताले भूमीकम्पले। जा दिद्वे मोक्खा पाबिज सो तुह्माणं सुक्ख दे॥ (जाया यस्यार्धाङ्गे शीर्षे गङ्गा लोलते। सर्वाशाः पूरयन्ती सर्वदुःखानि त्रोटयन्ती॥ नागराजहारो दिशो वासांसि वसानः । वेताला यत्सङ्गे नष्टदुष्टान् नाशयन्तः ॥ नृत्यन्तः कान्तं तालकम्पितभूमयः। यद्दष्टे मोक्षः प्राप्यते स युष्माकं सुखं ददातु ॥ अथ षटपदभेदाः। तत्र काव्ये चतुश्चत्वारिंशद् गुरुवः, उल्लाले च षड्विंशतिः । एवं मिलित्वा सप्ततिर्मुरवो द्वादश च लघवो यत्र स द्वयशोत्यक्षरो अजयनामा प्रथमो भेदः, ततः सर्वलघुपर्यन्तमेकैकगुरुहासे लघुद्वयप्रक्षेपेणैकैकवर्णवृद्धौ एकसप्ततिरजयाद्या भेदा भवन्ति । यथाअजय-विजय-वलि-वर्ण-वीर-वेताल-बृहन्नल-मर्कट-हरि-हर-ब्रह्म-इन्दु-चन्दन-शुभंकर-शाल-सिंह-शार्दूल-कूर्म-कोकिल-खर-कुञ्जर-मदन-मत्स्य-सारङ्ग-शेष-सारस-पयोधर-कुन्द-कमल-कुन्द-वारण-शरभ-जङ्गम-शर-सुशरमसर-सारस-सरस--मेरु-सकल-मृग-सिद्ध-बुद्धि--कलकल--कमलाकरधवल-मृतक-ध्रुव-वलय-किनर-शक-जन-मेधाकर-ग्रीष्म-गरुड-शशिसूर्य-शल्य-नर-तुरग-मनोहर-गगन-रत्न-नव-हीर-भ्रमर-शेखर-कुसुमाकरदीप-शत-वसु-शब्दाः। तथा च अजये वणोः ८२, गुरवः ७० लघवः १२। अन्त्ये शब्दे लघवः १५२। इति षट्पदप्रकरणम् ॥ अथ पज्झटिका। प्रतिपादं चत्वारश्चतुष्कला गणास्तत्रान्तिमो जगण एव । एवं चतुभिः पादैश्चतुःषष्टिमात्राकं पज्झटिकाच्छन्दः । यथा जे गलिश्र गोलाहिबइ राउ . उद्दण्ड प्रोडु जसुभत्र पलाउ। उरु बिक्कम बिक्कम जिणि जुज्झ ताकरण परकम को ण बुझ ॥ (येन गंजितो गौडाधिपती राजा उद्दण्ड ओड़ो यस्य भयेन पलायितः॥ गुरुविक्रमो विक्रमो जितो युद्ध तत्कर्णपराक्रमं को न बुद्ध्यते ॥) इति पज्झटिका ॥ Page #169 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे अथालिल्लिहः। प्रतिपदं षोडशमात्राः, अन्ते च मात्राद्वयं लघुद्वयात्मकं पादे च जगणो न भवति तच्छन्दोऽलिल्लिहसंज्ञम् । यथा जहि आसामविदेहाकिल्लउ, । सुत्थिर डाहररजा जिणि लिउ । कालिञ्जर जिरिह कित्ती थप्पिश्र, धण प्रारजिअ धम्मे अप्पिथ ॥ ( येनासामविदेहदुर्गाणि, सुस्थिरडाहरराज्यं जित्वा गृहीतम् । कालिञ्जर जित्वा कीर्ति स्थापयित्वा, * धनमर्जयित्वा धर्म अर्पितम् ॥) इत्यलिल्लिहः॥ अथ नवपदप्रकरणम्। अनियतगुरुलघुक्रमाः षोडशमात्राः प्रतिपादं भवन्ति, तञ्चतुःषष्टिमात्र पादाकुलकम् । पञ्चदशमात्राभिः प्रथमतृतीयपञ्चमपादाः। पञ्चदशमात्राः, द्वितीये द्वादशमात्राः, चतुर्थ एकादश मात्राः, एवमष्टषष्टिमात्रा भवन्ति । एतदनन्तरं दोहाच्छन्दः समस्तमित्येवं नवपदं छन्दो रड्डा नाम । तत्र विषमपादेष्वादौ त्रिकलस्ततस्त्रयश्चतुष्कलाः, तत्रापि प्रथमेऽन्ते जगणश्चतुर्लघुर्वा, तृतीयपञ्चमयोर्भगणोऽन्ते द्वितीयपादे सवेलध्व. न्तात्रयश्चतुष्कलाः, चतुर्थे द्वौ चतुष्कलौ, ततस्त्रयो लघव इति । ततउक्तलक्षणं दोहाच्छन्दः । यथाभमई महुअर फुल्ल अरबिन्द, षकसु काणण फुलिन सब्बदेस पिकराब चुल्लिन, सिअल पबण लहु बहइ, मलअकुहर णबबेल्लि पेल्लिन। चित्त मणोभब सर हणइ, दूर दिगन्तर कन्त। के परि अप्प उबारिहउ, एपरि मिलिन दुरन्त ॥ __(भ्रमति मधुकरः फुल्लारविन्दे, नवकिंशुकैः काननं फुल्लम् । सर्वदेशः पिकरावैश्चुलुकितः । शीतलपवनो लघु वहति, Page #170 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः मलयकुहरे नववल्ली क्षिप्त्वा । चित्तं मनोभूः शरैर्हन्ति, दूरदिगन्तरे कान्तः केन प्रकारेणात्मानमुद्धारयामि, एवं परिमिलितो दुरन्तः॥) एतभेदाः सप्त । तत्र प्रथमतृतीयपञ्चमपादेषु चतुर्दशमात्रा कलभी (१), द्वितीयचतुर्थयोरेकादश सा नन्दा(२)प्रथमतृतीयपश्चमपादेषनविशतिद्धितीयचतुर्थयोरेकादश सा मोहिनी(३),विषमपादेषु पञ्चदश समयोरेकादश सां चारुसेनी(४),विषमेषु पञ्चदश समयो दश सा भद्रा(५) विषमेषु पञ्चदश द्वितीये द्वादश चतुर्थे एकादश स राजसेनः(६), विषमे. षु षोडश समयोरेकादश द्वादश वा सा तालकिनी(७)इति । इति नवपदप्रकरणम् ॥ अथ पद्मावती। विगुरुरन्तगुरुरादिगुरुः सर्वलघुरित्येतेश्चतुर्मात्रैः गणैः यथासम्भवं गणाष्टकघटितपादचतुष्टया पद्मावती। अत्र जगणो नायकपीडादिदोषदाता प्रतश्चण्डाल इत्युच्यतेऽतो न शुभः । यथा भनभङ्गिा बङ्गा भग्गु कलिङ्गा तेलङ्गा रण मुक्कि चले। मरहट्ठा धिट्ठा लग्गिा कट्ठा सोरट्ठा भप्रपा पले ॥ चम्पा रण कम्पा पब्बी कम्पा ऊत्थाउत्थी जीउ हरे । कासीसर राणा किउ पत्राणा बिजाहर भण मन्तिबरे॥ ( भयभना वङ्गा भग्नाः कलिङ्गास्तैलङ्गा रणं मुक्त्वा चलिताः। महाराष्ट्रा धुष्टा लग्नाः काष्ठासु सौराष्ट्रा भयेन पादे पतिताः॥ चम्पा रणे कम्पिता पर्वताः कम्पिता उत्थायोत्थाय जीवं हरन्ति । काशीश्वरे राजनि कृतप्रयाणे विद्याधरो भणति मन्त्रिवरः॥) इति पद्मावती॥ अथ कुण्डलिका। पूर्वोक्ताया दोहाया यद्यकमर्धमपरं चाधं पूर्वोक्तलक्षणकाव्येन युक्तं तदिदं चतुश्चत्वारिंशदधिकशतमात्राभिः श्रृङ्खलायमकानुप्रासवद गुणालकारवत्कुण्डलिकाख्यं छन्दः । अत्र चाविरम्य कुण्डलिकारेण पठनात्कुएडलिकेति संज्ञा । यन्मते दोहा द्विपदा तन्मतेनेयं षट्पदा, यन्मते दोहा चतुष्पदा तन्मते कुण्डलिकाष्टपदेति । यथा ढोला मारिन ढिल्लिमह मुच्छिा मेच्छसरीर । पुर जजल्ला मन्तिबर चलिश्र बीर हम्मीर । Page #171 -------------------------------------------------------------------------- ________________ १३८ नारायणभट्टी सहितवृत्तरत्नाकरे चलित्र बीर हम्मीर पानभर मेइणि कम्पइ ॥ दिग मग राह अन्धार धूलि सूरजरह झम्पर । दिग मग राह अन्धार श्राणु खुरसाणक श्रोल्ला । दमलिदसु विपक्ख मारु ढिल्लीमह ढोल्ला || ( ढोलं ताडयित्वा दिल्लीमध्ये मूर्छयित्वा म्लेच्छशरीराणि । पुरो जज्जलो मन्त्रिवरश्चलति वीरो हम्मीरः । चलिते वीरे हम्मीरे पादभरेण मेदिनी कम्पते ॥ दिङ्मार्गनभःस्वन्धकारे धूली सूर्यरथं झम्पयति । दिङ्मार्ग नभःस्वन्धकारे श्रानीताः खुरसानकाः पुरुषाः । दलितासुर्विपक्षस्ताड्यते दिल्लीमध्ये ढोलः ॥ ) इति कुण्डलिका ॥ श्रथ मदनान्तकः । यत्र प्रतिपादे विंशत्यक्षराणि पञ्चविंशतिश्च मात्रशः, तत्रापि प्रथमश्वतुर्मात्रको गणः, अन्ते एको गुरुः, मध्ये यथासुखमिश्रिता गुरुलघवो स मदनान्तकः । यथा भञ्जित्र मला चोलबर णिबलिन गञ्जित्र गुजरा । मालबरा मल गिरिश्र लुकि परिहरि कुञ्जरा ॥ खुरसाणा खलि रणमह श्रहि लङ्घिसारा । हम्मीर चलि हारब पलिश्र रिउगगह कायरा ॥ ( भग्नो मलयचोलपतिर्निर्बलीकृतो गञ्जिता गुर्जराः । मालवराजो मलयगिरौ निलीनः परिहृत्य कुञ्जरान् ॥ खुरसानाः स्खलिताः रणमध्येऽहिता लङ्घितसागराः । हम्मीरे चलिते हारवाः पलायिता रिपुगणाः कातराः ॥ ) इति मदनान्तकः ॥ श्रथ द्विपदी । श्राद्यन्तयोः षट्कलो गणो मध्ये चतुष्कलाश्चत्वारः । एवंविधपदद्वयरचिता द्विपदी । श्रादौ पटुकलस्ततः पञ्च चतुष्कलास्ततो गुरुरिति घा । यथा arre देव बेबि दुक्कन्त गिरिबरसिहर कम्पिन | अग पात्रघा उट्ठन्तर धूलिहिं गण भम्पित्रो ॥ (दानवदेवाभ्यां द्वाभ्यामपि ढौक्यमानं गिरिवरशिखरं कम्पितम् । हयगजपादघातोत्थितधूलिभिर्गगनमाच्छादितम् ॥ ) इति द्विपदी ॥ Page #172 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। १३६ अथ खना। ... नव चतुर्लघवस्ततो रगण एवं दशभिर्गणैरेकोनचत्वारिंशदक्षरैरेकचत्वारिंशन्मात्राभिरधं यस्याः सा खजा । द्वितीयमप्यर्ध तादृक् । यथा अहि ललइ महि चलह गिरि खसइ हर खलइ ससि घुमइ अमित्र वमइ मुअल जिबि उट्ठए ॥ . पुणु धसह पुणु खसह पुणु ललइ पुणु घुमह पुणु बमइ जिवित्र बिबिह समर परिदिट्ठए ॥ (अहिर्ललयति मही चलति गिरिः पतति हरः स्खलति शशी घूर्णते अमृतं वमति मृता जीवित्वोत्तिष्ठन्ति ॥ पुनर्धर्षति पुनः स्खलति पुनर्ललति पुनर्घर्णते । पुनर्वमति जीविता विविधं समरे परिदृश्यते ॥) इति खजा॥ अथ शिखा। यत्र प्रथमाधै षट् चतुर्लघवो द्वितीयाधं सप्त उभयोरप्यन्ते जगणो भवति सा शिखा । यथाफुलिस महु भमर बहु रमणि पहु किरणबहु अबरु बसन्त ॥ मलप्रगिरिकुसुमधरि पबण बह सहब कह सहि भण णिलपणहु कन्त ॥ (पुष्पितमधुके भ्रमरवध्वो रजनीप्रभुः किरणबहुरवतरति वसन्तः॥ मलयगिरिकुसुमधरः पवनो वहति सहे कथं सखि ! भण निलये न हि कान्तः ॥) इति शिखा ॥ . अथ माला। आद्यार्धे नव चतुर्लघवस्ततो रगणास्ततो छौ गुरू इत्येवं पञ्चचत्वारिंशन्मात्राः गाथोत्तरार्धेन द्वितीयाधैं सैषा माला । यथाबरिस जल भमइ घण मलम सिअल पबण मणहरण कण पिपरि पचह बिजुरि फुल्लिमा णीवा । पच्छरविच्छर हिअश्रो पिथो गिलयं ण मावेह ॥ (वर्षति जलं भ्रमति घनो मलयशीतलः पवनो मनोहरण: पीता नृत्यति विद्युत्फुल्ला नीपाः। प्रस्तरविस्तरहृदयः प्रियो निलये नायाति ॥) इति माला ॥ Page #173 -------------------------------------------------------------------------- ________________ १४० नारायणभट्टीसहितवृत्तरत्नाकरे अथ चलिका। ___ यदि दोहाच्छन्दसि प्रत्यर्धं लघुगुरुद्वयरूपाः पञ्चकला अधिका दीयन्ते, तथा दोहाच्छन्दसो मात्राः ४८ अधिकाश्च १०, एवं अष्टपञ्चाशन्मात्रा भवन्ति तदा चूलिका नामच्छन्दः। यथा रात्रा लुद्ध समाज खल बहु कलहारिणि सेबक धुत्तउ । जोबण चाहसि सुक्ख जह परिहर घरजण बहुगुणजुत्तउ ॥ (राजा लुब्धः समाजः खलः वधूः कलहकारिणी सेवको धूर्तः । जीवने वाञ्छसि सुखं यदि परिहर गृहजनं बहुगुणयुक्तमपि ॥) इति चूलिका ॥ अथ सौराष्ट्रा । व्यत्यस्तार्धा दोहैव सौराष्ट्रा । यथा सो माणि पुणमन्त जासु भत्त पण्डिअ तनश्र । जासु घरिणि गुणमन्ति सो वि पुहवि सगाहणिलन ॥ (स मान्यः पुण्यवान्यस्य भक्तः पण्डितस्तनयः। यस्य ग्राहणी गुणवती सोऽपि पृथिव्यां स्वर्गनिलयः ॥) इति सौराष्ट्रा॥ अथ काहलिः। सगणभगणचतुर्लघवो गणा गुरश्चैको यत्र प्रतिपदं एकादशाक्षरश्चतुर्दशमात्रकश्च स काहलिः । यथा उचउत्थाण बिमलघरा तरुणी घरिणी विणअपरा। बित्तकपूरलमुद्दघरा वरिसा समत्रा सुक्खकरा ॥ (उच्चोत्थानकं विमलं गृहं तरुणी गृहिणी विनयपरा । वित्तपूरितं मुद्रागृहं वर्षासमयः सुखकरः ॥) इति काहलिः ॥ अथ मधुभारतम् । यत्र जगणान्तौ चतुर्मात्रौ (गणौ) प्रतिपादं तन्मधुभारतम् । यथा जसु चन्द सीस पिन्धणन दीस । सो संभु पेउ महासुख देउ ॥ । (यस्य चन्द्रः शीर्षे परिधानं च दिशः। स शंभुः पातु महासुखं ददातु ॥) इति मधुभारतम् ॥ Page #174 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः। अथाभीरः। यत्र पादे जगणान्ता एकादशमात्राः स आभीरः । यथा सुन्दरि गुजरणारि लोश्रण दीहबिसारि । पीणपोहरभार लुल्लई मोत्तिहार ॥ (सुन्दरी गुर्जरनारी लोचनं दीर्घविसारि । पीनस्तनभारे लोलते मौक्तिकहारः ॥) इत्याभीरः॥ अथ दण्डकाहलः। चत्वारश्चतुर्मात्रास्ततः षण्मात्रस्ततश्चतुष्कलौ गुरुश्चेति द्वात्रिंशन्मा. त्रा यदोहण्डकाहलः । सर्वा अस्मिन्मात्राः १२८ । यथारामह भग्गन्ता दिगन्तलगन्त परिहरि हागअघररमणी, लोरहि भरु सरबरु पत्रपरुपरिकरु लोटह पडिअतनु धरणी। पुणु उदाह संभरि करदत्तग्गुलिबालतणकरजमलकरे, कासीसर रामा णेहलुकामा करु मात्रा पुण थप्पि धरे ॥ (राजानो भग्ना दिगन्तरलग्नाः परिहत्य हयगजगृहरमणी, रोदनैर्मृत्वा सरोवरं पादपतितपरिकरा लोटन्ते पतिततनवो धरण्याम् । पुनरुत्तिष्ठन्ति सम्भृत्य करदत्ताङ्गलिबालतनयकरयमलधराः, . काशीश्वरो राजा स्नेहलकायः कृत्वा मायां पुनः स्थापयित्वा धृतवान्॥) इति दण्डकाहलः॥ अथ दीपकम् । प्रादौ गुर्वन्तश्चतुष्कलस्ततो गुर्वन्तः पञ्चकलस्तत एको लघुरित्येवं पादघटितं दीपकम् । यथा जसु हत्थ करबाल बीपक्खकुलकाल । सिर सोह बरछत्त संपुराण ससिमत्त ॥ (यस्य हस्ते करवालो बिपक्षकुलकालः । शिरसि शोभते वरच्छत्रं सम्पूर्णशशिवत् ॥) इति दीपकम् ॥ अथ सिंहावलोकः । यद्यादौ चतुष्कलसगणौ ततः षट्कला गुरुश्चेति षोडशमात्रापादः सिंहावलोकः । यथा हणु उज्जरगुजरराम दलं .. दलदलिन चलि मरहट्टबलम् ॥ Page #175 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेबलमोलिप्रमालपराअकुला कुलउजलकलचुलिकरणफुला ॥ (हतमुज्ज्वलगुर्जरराजदलं, दरदलितचलितं महाराष्ट्रबलम् । बलमोटितमालवराजकुलः कुलोज्ज्वलः कलचरिः कर्णः स्फुरति ॥) इत्यलम् । इति सिंहावलोकः ॥ इति श्रीमद्भट्टरामेश्वरसूरिसूनुनारायणभट्टविरचितायां वृत्तरत्रा करव्याख्यायां पञ्चमोऽध्यायः ॥ LOOOOOOOषष्ठोऽध्यायः। एवं समादिवृत्तत्रयमभिधायेदानीं तेषामुत्पत्तिप्रदर्शनायाऽनुक्तानां च वृत्तानां कविप्रयोगेषु दृश्यमानानों सद्भावोपपत्तये प्रस्तारादयः षट्प्रत्यया व्याख्यातव्याः । प्रतीयते सङ्खयादिकमेभिस्ते प्रत्ययाः । सम्भावितेषु वृत्तेषु विश्वासापरपर्ययप्रत्ययख्यापकत्वाद्वा । ते च प्रस्ताराद्याः षट् । तदुक्तम् प्रस्तारो नष्टमुद्दिष्टमेक यादिलगक्रिया ॥ सङ्ख्यानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः॥१॥ तत्र नष्टोहिष्टादीनां प्रस्तारशानाधीनत्वात्प्रस्तारं तावदाह पादे सवेंगुरावाद्यालघु न्यस्य गुरोरधः॥ यथोपरि तथा शेष भूयः कुर्यादमुं विधिम् ॥२॥ प्रस्तार्यवृत्तिजातिपादस्थवर्णसङ्ख्याकसर्वगुरौ पादे लिखिते सति तत्राद्यात्प्रथमाद् गुरोरधो लघु स्थापयेत् । प्रथमत्वं च गुर्भपेक्षया न तु वर्णाऽपेक्षया । तथात्वे हि द्वितीयभेदे आद्यगुरोरभावोत् तृतीयभेदानुपपत्तेः । तं लघु न्यस्य यथोपरि पङ्क्तौ तथैवाधस्तनाधस्तनपक्तौ, शेषं पादवर्णसङ्ख्यापूर्त्यवधि द्वितीयादिकं गुरुं लघु वा लिखेत् , यत्रोपरि गुरुस्तत्राधस्तादपि गुरुयंत्रोपरि लघुस्तत्राधस्तादपि लघुरित्यर्थः । भूयः पुनरमुं पूर्वोक्तं विधि लेखनरूपं कुर्यात्तृतीयादिपङ्क्तौ गुरुमध्ये आद्यगुरोरधो लघुः शेषं चोपरिवदेवेत्यर्थः ॥२॥ एवं सति तृतीये भेदे आद्यस्थानस्य शन्यत्वात् तत्र किं लेख्यमित्यत Page #176 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। प्राह उने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् ॥ .. ... प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः॥३॥ ऊने न्यूने स्थने गुरुनेव दद्याल्लिखेत् । बहुवचनमुत्तरोत्तरपक्तावपि न्यूने गुरूणां प्राप्त्यर्थम् । ततश्च भूयःशब्दोऽपि वीप्सार्थो शेयः । तेन । पुनः पुनर्गुपेक्षया आधाद् गुरोरधो लघं लिखित्वा शेषमुपरिवदेवं स. म्पाद्य ऊने स्थाने गुरवो देया इत्यर्थः ।प्रस्तारकरणेऽवधिमाह-यावदिति । सर्वलघुः पादः प्रस्तारो वा यावद्भवमिति तावदेवं कुर्यात्। प्रस्तारोक्तिमुपसंहरति-प्रस्तारोयमिति । प्रस्तार्यते इति प्रस्तारः । प्रस्तार्यतेऽनेन च्छन्द इति वा । छन्दोविचितिश्छन्दःशास्त्रम् । तदुक्तम् स्थापयेल्लघुमधो गुरोः पुरः स्याद्यथोपरि तथैव पूरयेत् ॥ पश्चिमं च गुरुभिः पुनः पुनः सर्वलम्ववधिरित्ययं विधिः ॥ इति । तदिदमुक्तादौ योज्यते । तत्रोक्तायां यथा-5,i, (२) तस्या द्विविविकल्पत्वात् । अत्युक्तायां यथा-ss, is, i, ॥ (४) । मध्यायां यथा-ss, Iss, sis, is, si, isi, si, i (E)। एते मगणादय एष सिद्ध्यन्ति । चतुरक्षरायां प्रतिष्ठायां यथा-ssss, isss, siss, rss, ssis, Isis, sis, is.sssi, issi, Sisi, Isi, ssn, is, sil, m, (१६) एवं सर्वेषां समवृत्तानां प्रस्तारे कृते पूर्वपूर्वापेक्षा उत्तरोत्तरस्य द्विगुणा भेदा भवन्ति(१)। अत्र मामकः सङ्ग्रहश्लोकःपादं सर्नगुरुं लिखेन्मुखगुरोश्चाधो लघं पूर्वव च्छेषं मूलगुरोः पुनर्ल घुमधो शेषं पुनः पूर्ववत् ॥ ऊने न्यस्य गुरुनशेषलघुकं पादं च यावत्पुनः ___ कार्योऽयं विधिरित्यचीकलुपद नारायणः प्रस्तुतिम् ॥ . इति समप्रस्तारः॥ (१) वर्णप्रस्तारज्ञानोपयोगिकोष्ठकानि । (२) अत्युक्तायां यथा(१) उक्तायां यथा _ss, प्रथमः। 5. प्रथमो भेदः। Is, द्वितीयः। ।, द्वितीयो भेदः। SI, तृतीयः। ॥, चतुर्थः। 3 १० ११ १२ १४ १५ १ १६ - - Page #177 -------------------------------------------------------------------------- ________________ १४४ नारायणभट्टीसहितवृत्तरत्नाकरे अथार्धसमप्रस्तारः। अर्धसमेषु त्वर्धस्यैव पादतां प्रकल्प्य प्रस्तारः कार्यः, पाद इत्यस्यो. पलक्षरणत्वात् । तदुक्तम्-'अर्धसमस्य प्रस्ताव्र्धप्रस्तारः कार्यः इति । तद्यथा-वक्षरपादे च्छन्दसि पादद्वयरूपस्यार्धस्य पादताकल्पनया च. तुरतरपूर्वोक्तप्रस्तारवत्प्रस्तारे धतरच्छन्दसः षोडश भेदाः। तत्र प्रथम ssss. षष्ठ । sis, एकादश sisi, ii, षोडशानां भेदानां समवृत्तभेदत्वेनार्धसमभेदकत्वात्तान्परित्यज्य शुद्धार्धसमप्रस्तारः सिद्धो भवति । तदुक्तम्-"प्रस्तुतभेदकारी विकल्पःप्रस्तारक्रमायातोऽपि वर्जनीय" इति। सङ्ख्यायां तु गणना कार्यैव । अन्यथा नष्टोद्दिष्टाद्यसिद्ध । ततश्च द्वादश शुद्धार्धसमभेदाः । यथा-533, sis, us, ssis, sis, ms, sssi, ।ऽऽi, usi, ss, ish, sui, एवमन्यत्रापि योज्यम् । इत्यर्धसमप्रस्तारः॥ ८० ९.१२ १०३ १११४ १२।१५ (३) मध्यायां यथा sss, प्रथमः। ।ऽऽ, द्वितीयः। 515, तृतीयः। ।।, चतुर्थः। 551, पञ्चमः। 151, षष्ठः। 5।।, सप्तमः। ।।।, अष्टमः। (४) प्रतिष्ठायां यथा ऽऽऽऽ, प्रथमः। Isss, द्वितीयः। SI55, तृतीयः। ॥s, चतुर्थः। ऽऽ।ऽ, पञ्चमः। ISIS, षष्ठः। SIS, सप्तमः। ||s, अष्टमः। sss, नवमः। 1551, दशमः। SISI, एकादशः। ||s, द्वादशः। ss, प्रयोदशः। ISII, चतुर्दशः। sm, पञ्चदशः। ।।।।, षोडशः। - - Page #178 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। अथ विषमप्रस्तारः। विषमाणां तु प्रस्तारे पादचतुष्टयात्मकस्य च्छन्दसः पादस्थानीयत्वं प्रकल्प्य प्रस्तारः कार्यः । उक्तं हि-"विषमप्रस्तारे पादचतुष्टयस्य प्रस्तारः कार्यः" इति । यथा-धक्षरस्य विषमवृत्तस्य पादकल्पनायां सागुरोः ssssssssपूर्ववदाद्यगुरोरधो लघु विन्यस्य यथोपरीति गुरुसप्तकं लिखित्वा भूयः कुर्यादिति द्वितीयप्रस्ताराद्यगुरोरधो लघुः परतो यथोपरीति कृत्वा ऊने गुरून्दद्यात् । एवं सर्वलघुप्रस्तारं यावत्कृते षट्पञ्चाशदधिकं शतद्वयं भेदाः । तेषां मध्ये पूर्ववत्समार्धसमरूपत्वेन प्रस्तुतविषमप्रस्तारभेदकारित्वात्प्रथमः द्वितीयाञ्च सप्तदशःसप्तदशोऽन्त्यं यावद्वर्जनीयाः । ते च यथा-प्रथमः55555555, अष्टादशः। 55SISss, पश्चत्रिंशः ssssiss, द्विपञ्चाशः ॥ss | ss, एकोनसप्ततिः ऽऽ । ऽऽऽ । ऽ, षडशीतिः । ISISIS, व्यधिकशतं ssss, त्रिंशत्यधिकशतं ॥isi, सप्तत्रिशदधिकशतं sss sss, चतुःपञ्चाशदधिकशतं ।ऽऽss, एकसप्तत्युत्तरशतं SISISISI, अष्टाशीत्यधिकशतं ॥SSI, पश्चोत्तरद्विशतं ssss, द्वाविशत्युत्तरद्विशतं ॥5॥, एकोनचत्वारिंशदधिकद्विशतं ISII, षट्पञ्चाशदधिकद्विशतसङ्ख्या ।।।।।।।।, एवं षोडश । एषां मध्ये प्रथम Ssssssss, षष्ठ ISISISIS, एकादश SISISIS), षोडशाः ।।।।। ।।। समभेदाः । अन्ये द्वादशाधसमभेदाः। शेषाश्चत्वारिंशदधिकशतद्वयं शुद्धविषमभेदाः। एवं सर्वत्र विषमेषु प्रस्तारभेदो शेयः । इति विषमप्रस्तारः॥ अथ मात्राप्रस्तारः॥ मात्राप्रस्तारे तूपरिपङ्क्तौ यथायोग्यं मात्राद्वयद्वयस्थान एकैकगुरुक्रमेण गुरूंल्लिखित्वा प्रथमगुरोरधो लघु लिखित्वा शेषमुपरिपङ्क्तिवत्कुर्यात् । एवं सत्येका मात्रा न्यूना भवति, सा लघोः पूर्ण लघुरूपेण देया । तृतीयपङ्क्तौ प्रथमगुरोर्लघु दत्त्वा शेषमुपरिवल्लिखित्वा न्यूनास्तिस्रो मात्राः, ता लघुगुरुरूपेण लघोः पूर्वी देयाः। एवक्रमेणाद्यगुरोरधो लघौ दत्ते उपरिवच्छेषे लिखिते शेषा मात्रैका चेदाधलघोः पूर्ण लघुरूपेण देया । द्वे चेच्छेषे तदा तत एव पूर्ण गुरुरूपेणैव । एवं युग्मा गुरुरूपेणवेति । तिस्रश्चेत्तदा एको लघुरेको गुरुश्चेति । पञ्च चेत्तदा एको लघुद्वौं गुरू चेत्वेर्वाक्रमेण सर्वलघुप्रस्तारपर्यन्तं लिखेत् अत्रैवं कृते पूर्वोक्तषटकलत्रयोदशगणप्रस्तारः । यथा-sss, uss, isis, sis, ।।15, Issi, sisi, ii Isi, sil, Visi i, is ill, sin, in(१३) पञ्चकलस्य सर्वागुरुभेदाभावादादिलघ्वाद्या एव भेदाः । यथा-1ss, ५ Page #179 -------------------------------------------------------------------------- ________________ १४६ नारायणभट्टीसहितवृत्तरत्नाकरे sis,।।।s, ss, usi, is, s।।।।।।।। एवमन्यत्रापि । विषम कलप्रस्तारेष्वादौ लघु दत्त्वा प्रस्तारः कार्य इति(१) ॥ ३॥ इति प्रस्तारः॥ अथ नष्टम् । अथ प्रस्तारपरिशोधनोपयोगि नष्टमाह नष्टस्य यो भवेदङ्कस्तस्यार्थे समे च लः॥ विषमे चैकमाधाय स्यादर्धेऽर्धे गुरुभवेत् ॥ ४ ॥ अङ्क इत्यतः परं तत्रेत्यध्याहार्यम् । ततश्च नष्टस्य वृत्तस्य योऽङ्कस्तत्र समे सति लो लघुर्लेख्यः, तस्य चार्धेऽर्धे कृतेऽर्धाङ्क समे सति लघुविषमे त्वर्धीकरणाशक्तरेकमधिकं क्षिप्त्वार्धयेत् । नष्टस्याङ्के विषमे सति गुरुर्भवेल्लेख्य इत्यर्थः, तदनन्तरं तस्मिन्विषमे एकमधिकमाधाय संयोज्य योऽङ्को जातस्तस्यार्धे विषमे सति गुरुः, समे तु लघुः । विषमे त्व/करणाशक्तरेकमधिकं प्रक्षिप्याधयेत् । तस्मिन्नप्यर्धे विषमे गुरुः समे लघुरित्येवं विवक्षितनष्टवृत्ताक्षरसङ्ख्यापूरणं यावत्कुर्यात् । अर्धेऽर्धे इत्युभयत्र वीप्सया पुनः पुनः करणं सूचितम् । यथा यक्षरे पञ्चमं वृत्तं की. (१) मात्राप्रस्तारज्ञानोपयुक्तं कोष्ठकम् । पञ्चकलपर्यन्तं यथा। १ । २ । ३।४ मात्राः ।। 5 55s iss १ । ।।।। ||ISSIS २ . SIL | ss४ ।।। । CC SUL षट्कलप्रस्तारो यथाsss १ ॥ ५। ऽऽ॥ ९ ॥ss २ ISS। ६ ॥5॥ १० ISIS ३ SISI ७ ॥ ११ SHS 8 IIISI E SIL १२ Page #180 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। द्वगिति प्रश्ने कृते पञ्चमाङ्कस्य विषमत्वाद् गुरुं विन्यस्य सैकस्यार्धे व्यङ्कस्य विषमत्वाद् गुरुरेव । पुनः सैकस्यार्धे व्यङ्कस्य समत्वाल्लघुरिति । यथाss. सोऽयं पञ्चमस्तगणः(१)। समोदाहरणं यथा-चतुरक्षरप्रस्तारे चतुर्थ वृत्तं कीदृगिति प्रश्ने समत्वालधुस्तदर्धेऽके द्वयङ्के पुनर्लघुः शिष्टे द्वयकेऽर्धित एकस्याऽसमत्वाद् गुरुः शिष्टकाङ्के सैकेऽर्धिते पुनर्गुरुर्यथा-॥ss. एवं सर्वत्र (२)प्रथमे भेदे प्रथमाङ्कस्य विषमत्वात्सकाधतायामपि विषमत्वात्सर्वगुरुता। इति समनष्टम् ॥ अथार्धसमनष्टम् । अर्धसमानां तु नष्टे पूर्वोदाहृतद्वयक्षरपादार्धसमप्रस्तारे पश्चमो भेदः कीगिति प्रश्ने पश्चानां विषमत्वाद् गुरुः, सैकेऽर्धे त्रयाणां विषमत्वात्पुनगुरुः, सैकेऽर्धे द्वयोः समत्वाल्लघुईयोरर्धे विषमत्वाद् गुरुरिति सिद्धमधम् SsIs द्वितीयार्धेऽप्येवमेव । अत्र यदि सम्रार्धसमयोः संसृष्टत्वं तदा पञ्चमत्वम्, यदा तु शुद्धार्धसमगणना तदा प्रथमस्य सर्वगुरोः सम (१) यथावृत्तजातिः । पृष्टो भेदः ३ क्षरा ५ मः ५ अस्याङ्कस्य विषमत्वाद् गुरूं विन्यस्य ५+१=६ सैके ३ अधिते तस्य विषमत्वाद् गुरुं विन्यस्य ३+१=४ सैके २ अर्धिते तस्य समत्वाल्लधु विन्यस्य अविशिष्टे द्वयडू न क्रिया जातेस्त्यक्षरात्वात् । एवं च जातं पञ्चमरूपं 55।, इति । (२) यथावृत्तजातिः पृष्टो भेदः ४ अक्षरा | ४ र्थः ४ अङ्कस्य समत्वाल्लघं विन्यस्य २ तस्मिन्नर्धिते तस्य समत्वाल्लघं विन्यस्य १ तस्मिन्नर्धिते तस्य विषमत्वादु गुरुं विन्यस्य १+१=२ सेके १ अर्धिते तस्य विषमत्वाद् गुरुं विन्यसेत् । एवं च जातं चतुर्थं रूपं ।। 55 इति । Page #181 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरेत्वात्यागे चतुर्थता। नष्टसिद्धिस्तु संवलितसङ्ख्ययैवेत्युक्तं प्राक , एवं सर्वत्रापि। इत्यर्धसमनष्टम् ॥ अथ विषमनष्टम् । विषमाणां नष्टे तु व्यक्षरविषमवृत्तस्य चतुर्थो भेदः कीद्वगिति प्रश्ने उक्तविधाविधाने ॥ssssss अयं चतुर्थः । अत्रापि समाधसमसंवलनेन चतुर्थता, शुद्धविषमभेदेषु तुप्रथमस्य समाधसमतयात्यक्तत्वात्तृतीयता । एवं सर्वेष्वर्धसमविषमेषु योज्यम् । इति विषमनष्टम् ॥ अत्र मदीयः सङ्ग्रहश्लोकःपृष्टाके विषमे समे गुरुलघू युग्मे तथैकाधिका युग्मेऽर्धे विषमे समे गुरुलघू भूयोऽवशिष्टेऽधिते ॥ तद्वन्न्यस्य विवक्षितान्गुरुलघून्यावद्विध्यादिदं श्रीरामेश्वरभट्टसूनुरकरोन्नष्ट विधामीदृशीम् ॥ अथ मात्रावृत्ते नष्टम् ।। तत्र लाघवार्थ षण्मात्रप्रस्तारे उदाहरणमुच्यते । षण्मात्रप्रस्तारेषु सप्तमस्थाने कोशो गणोऽस्तीति प्रश्ने षडपि कलास्तावत्पृथक्स्थापनीयाः। तत्र प्रथमकलोपर्येकाङ्को देयः, द्वितीयकलायां द्वयङ्क एव, एकाकात्पूर्व कस्यचिदकस्याभावेनैकीकरणासम्भवात् । एककलोपर्यवं द्विती. यकलोपर्यतचैकीकृत्य व्यङ्घ तृतीयकलोपरि, द्वयव्यङ्कावेकीकृत्य पञ्चाङ्क चतुर्थोपरि, व्यङ्कपञ्चाङ्कावेकीकृत्याष्टाङ्क पञ्चमोपरि, पञ्चाष्टौ चैकीकृत्य त्रयोदशाएं पष्ठोपरि विन्यसेत् । यथा १ २ ३ ५ ८ १३ एवं सर्वत्र पूर्वपूर्वकलाद्वयोपरिस्थाङ्कमेकीकृत्य परपरकलासु न्यसेत् । एवं कृते पृष्टाङ्कमन्तिमकलोपर्यङ्के लोपयेत् । अवशिष्टाङ्कऽज्य वहितपूर्वपूर्वतरमेवाईं यथासम्भवं लुम्पेत् । तत्र यस्य यस्याङ्कस्य लोपो भवति तत्तद्धस्तनकलास्वग्रिमकलामादाय गुरुतामेति । एवं यावत्सम्भवं कुर्यात् । प्रस्तुते पृष्टं सप्ताङ्क त्रयोदशाङ्के विलोप्यावशिष्टषडके. ऽष्टौ न लुप्यन्त इति पञ्च लोपयेत् , अवशिष्टे एकाते त्रयो द्वौ वान लुप्यते इति एकाङ्कस्य लोपे शून्यता । एवं कृते पञ्चमैकाङ्कलुप्तत्वात्तदधस्तने मात्र चतुर्थप्रथमे पञ्चमद्वितीयमाने श्रादाय गुरुतां गच्छतः । एवं कृते सिद्धः षट्कलः सप्तमप्रस्तारः । Page #182 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः । १ S 1 S 1 C Mur ३ ५ १३ एवं मात्रावृत्तेषु सर्वेषु ज्ञेयम् । बह्नङ्कवृद्धिप्रसङ्गान्तु नोदाहृतमस्मा भिः । यदाहुः नष्टं सर्वाः कलाः कार्या श्रङ्गन्यासस्तु पूर्ववत् । पृष्टोऽङ्कः शेषके लोप्यः परोऽप्यङ्कोऽत्र लुप्यते ॥ यस्य यस्य भवेल्लोपो व्युत्क्रमेण पुनः पुनः । तदधो गुरुतामेति परया कलया सह ॥ इति । उद्दिष्टस्य रीतेः पूर्वमुक्तत्वापूर्ववदिति । उद्दिष्टवदित्यर्थः । श्रर्याया मात्रावृत्तत्वादनया रीत्या नष्टसिद्धावपि तन्मात्रविषयो लघुरूपाय श्रार्याप्रकरणे प्रसङ्गादस्माभिरुक्तः ॥ ४ ॥ इति नष्टम् ॥ श्रथोद्दिष्टम् । १४६ अथ प्रस्तारशोधनायोपयुक्तमुद्दिशति उद्दिष्टं द्विगुणानाद्यादुपर्यङ्कान्समालिखेत् ।। लघुस्था ये च तत्राङ्कास्तैः सैकैर्मिश्रितैर्भवेत् ॥ ५ ॥ श्राद्यादक्षरादारभ्योपर्याद्यादेकाङ्कादारभ्य द्विगुणाद्विगुणानङ्कानुत्तरोत्तरं लिखेत् । तत्र लेखने कृते सति लघुलेखोपरिस्था येऽङ्कास्तैसि - श्रितैर्यथास्थानं योजितैरेकेनाधिकेन सहितरुद्दिष्टं भवेदिति श्राद्यद्विगुणशब्दयोरावृत्त्या व्यवहितान्वयेन च व्याख्येयम् । उपरीत्युपलक्षणम्। अधोलेखनेऽप्यक्षतेः । यथा - त्र्यक्षरे प्रस्तारो ऽन्तगुरुर्भेदः कतिथ इति प्रश्ने न्यासः - २ ४ S 1 अत्र लघुस्थैकाङ्कव्यङ्कमेलने त्रय एकसहिताश्चत्वारो भवन्ति, ततश्च तुर्थभेदं कथयेत् । एवं चतुरक्षरे श्राद्यन्तगुरुः कतिथ इति प्रश्ने न्यासः १ २ ४ ८ S I S - श्रत्र लघुस्थाभ्यां द्व्यङ्कचतुरङ्काभ्यां सैकाभ्यां सप्त भवन्ति, ततः सप्तमोऽयं भेदः । एवं सर्वत्र । इति समोद्दिष्टम् ॥' Page #183 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहित वृत्तरत्नाकरे श्रथार्धसमष्टिम् । अर्धसमेऽपि चतुरक्षराधें 5515. अयं प्रस्तारः किंसङ्ख्याक इति प्रश्ने न्यासः १५० Mode १ S ५ ४ ५ S 1 S लघुस्थे चतुरङ्के सैकं पञ्चमो भेदः समार्धसमसंसृष्टतायाम्, शुद्धार्धसमेषु पूर्वन्यायेन चतुर्थः । एवं सर्वत्र । इत्यर्धसमोद्दिष्टम् ॥ अथ विषमोदिष्टम् । ३२४८ १६३२ ६४ १२८ विषमेष्वपि यक्षरपादकविषमवृत्ते ।।ऽऽऽऽऽऽ श्रयं भेदः कतम इति प्रश्ने न्यासः । यथा ।। 55 5 5 5 5 अत्र लघुस्थावेकद्वयङ्कौ सैकौ चत्वारस्तावत्सङ्ख्याकं समार्धसममेलनेन जानीयात्, शुद्धविषमेषु तु तृतीयम् । एवं सर्वेषु विषमेषु ज्ञेयम् । अत्र सङ्ग्रहश्लोक: प्रथमाद् द्विगुणानङ्कान्प्रस्ताराद्यादुपर्यधो वास्येत् । लघुगर : सैकैर्मिलितैरुद्दिमुद्दिष्टम् ॥ इति विषमोद्दिष्टम् ॥ अथ सूत्रोक्कोद्दिष्टप्रकारः । सू तृद्दिष्टे प्रकारान्तरमुक्तम् । यद्वृत्तं जिज्ञासेत्तत्तद्भूमौ प्रस्तार्य तन्मध्यस्थलघुषु योऽन्त्यो लघुस्तदुपर्यधो वैकाङ्क लिखित्वा तत्रैव तं द्विगुणयेत् । ततस्तत्पूर्वस्मिन्गुरौ लघौ वा तमङ्क द्विगुणितं कृत्वा पूर्ववन्यसेत् । यदा त्वेवंप्रकारे क्रियमाणे गुरुमापद्यते सख्या तदा तन्मध्ये एकं त्यक्त्वा पुनरुत्तरोत्तरं द्विगुणितं कृत्वा गुरुस्थाने एकं त्यक्त्वो पुनर्द्विगुणनादिक्रमेण यावत्प्रस्तारपूर्ति कुर्यात् एवं कृते या सख्या सम्पद्यते तावतिथं तद् वृत्तं जानीयात् । यथा चतुरक्षरे गुरुलघू द्वौ गुरू चेति वृत्तं कतिथमिति प्रश्ने न्यासः - ३ २ S 1 S S ४ १ अत्र लघ्वधः सङ्ख्याङ्कं द्विगुणयेत् तं च पूर्वस्माद्वरोधो द्विगुणितं चतुरङ्कं विलिख्य गुरुस्थसख्यात्वादेकं जह्यात् । श्रवशिष्टस्त्र्यङ्कस्तावतिथं वृत्तमिति । इति सूत्रोक्कोद्दिष्टप्रकारः ॥ Page #184 -------------------------------------------------------------------------- ________________ : षष्ठोऽध्यायः।" १५१ अथ मात्रावृत्ते उद्दिष्टम । उद्दिष्टवृत्तप्रस्तारं कृत्वा प्रथमकलायां प्रथमा दद्यात्, छितीयकलायां नष्टन्यायेन द्वयङ्कम्, ततस्तृतीयकलायामेकद्वयको मेलयित्वा व्यङ्कम्, चतुर्थ्या द्वित्र्यको , मेलयित्वा पञ्चाङ्कमित्येवां पूर्वपूर्वाङ्कद्वयमेलनं कृत्वोत्तरोत्तरकलायां न्यसेन्नष्टवत् । गुरौ तु मात्राद्वयस्य वर्तमानत्वादकासरार्थमेकोऽङ्क उपरि देयो द्वितीयस्त्वध इति विशेषः । एवमलेषु स्थापितेष्वन्त्यकलायां योऽङ्कस्तन्मध्ये गुरुशिरसि स्थिता येऽङ्कास्तानेकीकृत्य पातयेत्, अवशिष्टाङ्कसङ्ख्यां पृष्टवृत्तस्य जानीयात् । यथा-आद्यन्तगुरुः षट्कलप्रस्तारः कतिथ इति पृष्टे न्यासः १३ ५ र | । । अत्र गुरुशिरस्येकाङ्काष्टाङ्को मिलितौ नव तेऽन्त्यकलास्थत्रयोदशस्वपनेयाः, अवशिष्टाश्चत्वारः। सा सङ्ख्योद्दिष्टप्रस्तारस्य । एवं सर्वेषु मात्रावृत्तेष्वपि शेयम् । इति मात्रोद्दिष्टम् ॥ तदुक्तम्पूर्णस्यां प्रथमः समोऽङ्क उपरि स्थाप्यो युगायां द्वयं __ संयुज्यकयुगौ त्रयं त्रिषु कलामूनि द्वयेन त्रयम् ॥ एकीकृत्य च पञ्चकं जलनिधावेवं कृते लुप्यते शिष्टे तद्गुरुमूर्धकाङ्क इह चेदुद्दिष्टबोधस्तदा ॥ इति । आर्यासु तु प्रकारान्तरमपि तत्प्रकरण एवाभ्यधायि ॥ ५॥ इत्युद्दिष्टप्रकरणम् ॥ अथैकद्वयादिलगक्रिया। अथोक्तादिषु सर्वगुर्नेकलघुद्विलघुत्रिलध्वादिपादकवृत्तकथनद्वारा प्र. स्तारशोधनायैकद्वयादिलगक्रियामाह वर्णान्वृत्तभवान्सैकानौत्तराधर्यतः स्थितान् ॥ एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत् ॥६॥ उपान्त्यतो निवर्तेत त्यजन्नेकैकमूलतः॥ उपर्याद्याद गुरोरकमेकद्वयादिलगीक्रया ॥७॥ उक्तादिवृत्तनिष्ठान्वर्णान्वर्णसङ्ख्याकानङ्कान्सैकानेकेनाधिकेन सहितानोत्तराधर्यत उत्तराधरभावेन स्थितान्कुर्यादित्यध्याहारः। औत. राधर्यत इति "गुणवचनब्राह्मणादिभ्यः कर्मणि च" (पा०स०५-१-१२४) Page #185 -------------------------------------------------------------------------- ________________ १५२ नारायणभट्टीसहितवृत्तरत्नाकरे इति ब्राह्मणादित्वाद्भावे ष्यञ् । ततस्तसिः । एतान्पूर्णस्थापितानङ्कानेकद्वयादिक्रमेणोपर्युपर्यङ्के निक्षिपेन्मेलयेत् । मेल्यमानाङ्कसम सङ्ख्याया उपरि क्षेपो मेलनं, न तु स्वस्यैव । स्वरूपतस्तत्स्थाने शून्यताप्रसक्तथा द्वितीयादिमेलनावृत्त्यभावापत्तेः । श्रधस्तनमेकाङ्कं तदुपर्येकाङ्के मेलयित्वा द्व्यङ्कं कुर्यात्, तं तृतीयैकाङ्के संयोज्य त्र्यङ्कं कुर्यादित्येवमुत्तरोतरं कुर्यादित्यर्थः । उपान्त्यस्याप्यन्तमेलने प्रसक्तेऽपवादमाह - उपा न्त्यत इति । उपान्त्यपर्यन्तं मेलनं कृत्वा तमन्त्येऽमेलयित्यैनं प्रत्यावृत्त्येकैकं त्यजन्निवर्तेत विरमेत् । श्रन्त्यश्च प्रथममेलने सर्वोपरितनः, द्वितीयमेलनावृत्तौ तदधभावी द्वितीयः, तृतीयावृत्तौ तदधोभावी तृतीय इत्येवमुत्तरोत्तरो ज्ञेयः । उपान्त्यश्चान्त्याघोभावी । प्रतिमेलनावृत्तकमेकमङ्क त्यक्त्वाऽधस्तनान्मेलयेदिति फलितार्थः । एकैकमिति वीप्सया सर्वाधस्तनाङ्कपर्यन्तं पुनः पुनर्मेलनावृत्तिः कार्येत्यसूसुचत् । सिद्धमाह - उपरीति । एवं कृतश्राद्यात्प्रथमाद् गुरोः सर्वगुरोर्भेदादुपर्यनन्तरमेकद्विव्यादीनां लघूनां क्रिया ज्ञेयेति शेषः । प्रथममेकः सर्वगुरुस्तदधस्तनाङ्कसङ्ख्या एकलघवः तदघोऽङ्कसङ्ख्या द्विलघवः, चतुर्थाङ्कसङ्ख्यास्त्रिलघवः, एवमघोभाव्यङ्कसङ्ख्याश्चतुर्लघ्वादिभेदा ज्ञेया इत्यर्थः । एवं प्रथमः सर्वगुरुः, द्वितीयाङ्के एकगुरवः, तृतीयाङ्के द्विगुरवः, चतुर्थाङ्के त्रिगुरवः, इत्यादिप्रकारेण गुरुक्रिया । अत्र त्र्यक्षरे उदाहरणं १. १. १. १. एवं सैका वृत्तवर्ण सङ्ख्यानेकाङ्काम्भ्यसेत् । चतुरक्षरे च यथा - १.१.१. १. १. ततोऽधस्तनमेकाङ्कं तदुपरिस्थैकाङ्के संयोज्य द्व्यङ्कं कुर्यात् । यथा -क्षरे १.१.२.१ चतुरक्षरे च यथा - १.१.१.२. १. द्वितीयं तृती मेलयेत् । श्रद्ये यथा - १.३.२.१. द्वितीये यथा - १. १. ३. २. १. तृतीयं चतुर्थे मेलयेत् । चतुरक्षरोदाहरणे १.४. ६.३.२. १. । त्र्यक्षरे तुन मेलयेत् । उपान्त्यतो निवर्तेतेत्युक्तेः । पुनरूयक्षरे ऽधस्तनं द्वितीये मेलयेत् । यथा - १.३.३.१. त्र्यक्षरे एतावतैव सिद्धिः चतुरक्षरे त्वधस्तनं द्वितीये मेलयेत् । यथा - १. ३. ३. ४. १. द्वितीयं तृतीये यथा - १.४. ६. ४. १. ततो मेलनं नास्ति । एवं त्र्यक्षरे एकः सर्वगुरुर्भेदः, त्रय एकलघवः, त्रयो द्विलघवः, एकः सर्वलघुरिति । गुरुक्रियायां त्वेकः सर्वगुरुः, त्रय एकगुरवः, त्रयो द्विगुरवः एकः सर्वलघुरिति सिद्धम् । चतुरक्षरे एकः सर्वगुरुः-- SSSS. चत्वार एकलघवः - 1SSS (१), ऽ । ऽ ऽ (२), ऽ ऽ । ऽ (३), ऽऽऽ । (४), षट् द्विलघवः - 1 1SS (१), । ऽ । ऽ (२), ऽ । । ऽ (३), । ऽ ऽ । (४), ऽ । ऽ। (५), 55 ।। (६), चत्वारस्त्रिलघवः-।।। ऽ (१), ऽ ।।। (२), । ऽ।। (३), ।। 5 । (४), एकः सर्वलघु भेदः - । । । । एवं गुरुभेदा श्रपि । एवं सर्वत्र । इति समलगक्रिया ॥ , Page #186 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। १५३ समवृत्तलगक्रियामानोपयुक्तानि कोष्ठकानि । तत्रोक्तायां छिमात्रषि. कल्पतया न कोष्ठकापेक्षा । अग्रे च गोयत्रीपर्यन्तं दिङ्मात्रदर्शनाय कोष्टकानि लिखितानि । उष्णिगादिष्वप्येवमेवोन्नेयानि । मध्यायां यथा अत्युक्तायां यथा २२७१। ३१७२। प्रतिष्ठायां यथा 588 s:/8 |६ २७२। s:/8 Page #187 -------------------------------------------------------------------------- ________________ १५४ नारायणभट्टीसहितवृत्तरत्नाकरे सुप्रतिष्ठायां यथा ५४७१ १०३७२। १०२७३। 1856 ma गायच्यां यथा - - . १ ६५७१। Pasana २०३७३। १५२७४। ६१७५। १६॥ - Page #188 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। १५५ अथार्धसमलगक्रिया। अर्धसमे तु विशेषः । द्वयतरार्धसमानां षोडश भेदाः पूर्वोक्तरीत्या । तन्मध्ये प्रथमषष्ठकादशषोडशांश्चतुरो भेदान्हापयेत् । यथा-चतुरक्षरप्रस्तारे एकद्यादिलगक्रियायां कृतायां प्रथमान्त्यौ त्याज्यौ समत्वात् , षष्ठैकादशौ द्विलघुत्ववृत्तसङ्ख्याबोधके षडङके त्याज्यौ । एवं कृते न्यासः ४४४, ततश्चत्वार्येकलघूनि, चत्वारि द्विलघूनि, चत्वारि त्रिलघूनि वृत्तानीति द्वयतरार्धसमभेदा द्वादश । एवमन्यत्राप्येकद्वयादिलघुकान्समभेदानेकद्वयादिलघुकवृत्तसङ्ख्याबोधकाके पातयित्वाद्यान्त्यौ च भेदौ त्यक्त्वाऽवशिष्टाकैरेकद्वयादिलगक्रियाऽर्धसमेषूह्या । इत्यर्धसमलगक्रिया ॥ अथ विषमलगक्रिया । विषमेषु तु यक्षरपादस्य कथ्यते । अष्टाक्षरजातेस्तावदेकह्यादिलगक्रियायां पूर्वोक्तरीत्या कृतायां न्यासः । १।८।२८ । ५६ । ७० । ५६। २८।।१ । अत्र समाधसमरूपत्वात्प्रस्तारकरणोक्तप्रकारेण षोडश भेदा यथास्थानं पात्याः। यथा एकलघवो हेयेषु न सन्ति, द्विलघवश्चत्वारस्तदीयेऽष्टाविशत्यङ्के हेयाः,त्रिलघवो हेयेषु न सन्त्येव, चतुर्लघवः षट सप्तत्यके हेयाः, पञ्चलघवस्तु हेयेषु न सन्त्येव, षटुलघवश्चत्वारोऽष्टाविंशत्यके हेयाः, सप्त लघवो न सन्तीति प्राद्यान्त्यौ चैकाङ्की त्याज्यौ । एवं कृते द्वयक्षरविषमस्य एकद्वयादिलगक्रियाङ्कन्यासः-८ । २४ । ५६ । ६४ । ५६ । २४ । ८। अत्राष्टावेकलघवश्चतुर्विंशतिः द्विलघव इत्यादि पूर्वावत्कथनीयम् । एवमन्येष्वपि विषमेष्वपि शेयम् । इति विषमलगक्रिया॥ सङ्ग्रहश्लोकःछन्दोवर्णमितानुपर्यधरगान्सैकान्मुखाङ्कांल्लिखे देकैकं शिरसि त्यजन्नधरगानूोषु संयोजयेत् ॥ भेदः सर्वगुरुर्मुखे तदनु चैकद्वयादिलध्वन्विता प्रान्ते सर्वलघुः क्रिया लघुगतैवं स्याद् गुरूणामपि ॥ अथ भास्कराचार्योक्तो लगक्रियाप्रकारः। भास्कराचार्यैस्तु लीलाबत्यां लघुगुरुक्रियायां प्रकारान्तरमभ्यधाथि। तदुच्यते-वृत्तपादाक्षरसङ्घाङ्कानेकाद्यानुपरि व्युत्क्रमेण विन्यस्य Page #189 -------------------------------------------------------------------------- ________________ પદ્ नारायणभट्टीसहित वृत्तरत्नाकरे तदधस्तानेव क्रमेण न्यसेत् । ततोऽधस्तनेन स्वोपरिस्थो भाज्यः, भागेन लब्धेन तदग्रिमो गुण्यः, तदधस्तनेन च भाज्यः । लब्धेनाग्रिमं गुणयेत्, तदधस्तनेन भागं हरेत्, इत्येवं यावदङ्कसमाप्ति कार्यम् । लब्धाङ्काश्च क्रमेण स्थाप्याः । एवं कृते लब्धाङ्केषु प्रथमेनैकगुरवो ज्ञेयाः, द्वितीयेन द्विगुरव इत्यादि ज्ञेयम् । इदं पडत्तरपादे गायत्रीवृत्ते योज्यते न्यासः ६५ ४ ३ २ १ १ २ ३ ४ ૫ ↑ अत्रैकेन षण्णां भागे लब्धाः षटू, षडूभिः पञ्चसु गुणितेषु ३० द्वाभ्यां भक्ते लब्धाः १५, एतैश्चतुर्षु गुणितेषु ६० त्रिभिर्भागे लब्धं २०, एभिस्त्रिषु गुणितेषु ६० चतुर्भिर्भागे लब्धं १५, एतैर्द्वयोर्गुणनेन ३० पञ्चभिर्भागे लब्धं ६, एतैरेकस्मिन्गुणितं षडेव पभिर्भागे लब्धं १, एतेषां क्रमेण विभक्तानां न्यासः – ६ | १५ | २० | १५ | ६ । १ । एकगुरवः ६, द्विगुरवः १५, त्रिगुरवः २०, चतुर्गुरवः १५, पञ्चगुरवः ६, सर्वगुरुः सर्वलघुरेकः स्वतः सिद्ध एव । एवमन्यत्रापि योज्यम् । तदाहुर्लीलावतीकाराःएकाद्येकोत्तरा श्रङ्का व्यस्ता भाज्याः क्रमस्थितैः । परः पूर्वेण सङ्गुण्यस्तत्परस्तत्परेण च ॥ एकद्वित्र्यादिभेदाः स्युरिदं साधारणं स्मृतम् । छन्दश्चित्युत्तरे छन्दस्युपयोगोऽस्ति तद्विदाम् ॥ इति । अथ सूत्रकारोक्तो लगक्रियाप्रकारः । अथैकद्वयादिलघुगुरु क्रियासिद्ध्यर्थमेव सूत्रकारोक्तो मेरुप्रस्तारः । तत्र प्रथममेकं चतुरस्त्रं कोष्ठं लिखेत् । तदध उभयतो ऽर्थ निष्क्रान्तं कोष्ठद्वयम् । तदधस्तथैव त्रयम् । तदधस्तथैव चतुष्टयम् । इत्येवं षड्विंशतिको ष्ठलेखनं यावत्कार्यम् । उपरि कोष्ठे एकाङ्को देयः तथा प्रतिपक्ति श्राद्यन्तकोष्टेषु एकाङ्क एव । तृतीयपको मध्यमकोष्ठे शून्ये तदुपरिगतकोष्ठद्रयगतैकाङ्कावेकीकृत्य द्व्यङ्कं न्यसेत् । एवं चतुर्थपङ्क्तौ मध्यकोष्ठयोरुपरि - गतकोष्ठद्वयामेकीकृत्य त्र्यङ्कौ । एवं सर्वत्रोपरितन कोष्ठद्वयाङ्कमे कीकृत्याधस्तनकोष्ठे दद्यात् । एवं षडविंशति कोष्ठक पङ्क्ति यावत्कार्यम् । तदुक्तम्श्रादावेकं लिखेत्कोष्ठं तदधो द्वे च संल्लिखेत् । तदधस्त्रीणि कोष्ठानि एवं रूपेण वर्धयेत् ॥ श्रादावन्ते लिखेदेकं मध्यं कोष्ठं च पूरयेत् । लेख्यकोष्ठोपरिप्राप्तरग्रिमाङ्केन संयुतैः ।। इति । Page #190 -------------------------------------------------------------------------- ________________ . . षष्ठोऽध्यायः । । 17 ११११/२ २/१२/२४ ३१/३/३/१/८ ४१४६४|११६ ५/१/५/१०/१०/५/१३२ ६/१/६/१५ २०१५ ६१/६४ ७१/७/२१३५ ३५२१७११२८ ८1१15|२८|५६७० ५६ २८१२५६ ६/१/९/३६८४|१२६/१२६/८४३६/९/१५१२ १०/११०४५/१२०/२१०/६५२|२१०१२०४५१०१ १०२४ ___११/१/११५५/१६५/३३० ४६२/४६२|३३०/१६६५५/१२/२२०४८ १२१ १२६६/२२० ४६५७९२ ६२४ ७६२/४६५२२०६६/१२/१४०६६ (एवं षड्विंशतिकोष्ठकपति यावत्पूरणीयम् ।) अत्रोद्धारप्रकारोऽयं मेरोः-अत्र द्विकोष्ठायां द्वितीयपङ्क्तौ एकाक्षर पादाया उक्ताया लगक्रिया । तृतीयायां द्वितीयपङ्क्तौ अत्युक्तायां इत्येवं क्रमेण षड्विंशतिजातीनां निवेशः। स चैकाङ्कोपरिगतप्रतिपङ्क्तिगतद्वितीयकोष्ठस्थान शेयः । तत्र द्वितीयपङ्क्तावेक सर्वलघु, एकं सर्वगुरुक्तायाम् । तृतीयपङ्क्तावेकं सर्वगुरु द्वे एकलघुनी एकं सर्वलस्वित्यत्युक्ता. याम् । चतुर्थपढ्तावेकं सर्वगुरु, त्रीण्येकलघूनि, त्रीणि द्विलघूनि, एकं सनलध्वितिप्रकारेणैकद्विव्यादिलघुगुरुक्रिया सर्वेषु शेयेति सूचिमेरुप्रस्तारः । गुरुलघुसङ्ख्यासचकत्वात्स्चिः मेरुसंस्थानत्वाच्च मेरुरिति । इति मेरुप्रस्तारः॥ अथ पताकाप्रस्तारः । अत्र प्रस्तारे कृते सर्वगुरुः कुत्र स्थानेऽस्ति, तदपेक्षयकन्यूनगुरुः कु . त्रास्ति । ततोऽप्येकन्यूनगुरुः कुत्रास्ति, इत्येवंप्रकारे प्रश्ने तत्स्थानशानार्थ पताकाप्रस्ताराः कथ्यन्ते । यत्सङ्ख्याक्षरप्रस्तारे प्रश्नस्तदक्षरसङ्ख्याकान्कोष्ठानेकाधिकांल्लिखित्वा तेषूद्दिष्टवदेकाङ्कादारभ्योत्तरोत्तरद्विगुणा अ. ङ्का देयाः। ततः प्रथमाङ्कन यादीनां संयोजनं कृत्वा यङ्काद्धः कोष्टकान्कृत्वा तेषु संयुक्ताङ्कांल्लिखेत् । अन्तिमेन प्रथमाङ्को न योज्यः । तावत्सङ्ख्यस्य तत्र वृत्तस्याभावात् । ततो द्वितीयाकं तृतीयकोष्ठाद्यरुपान्त्य Page #191 -------------------------------------------------------------------------- ________________ ૨૫૮ ___ नारायणभट्टीसहितवृत्तरत्नाकरेपर्यन्तैः संयोज्य तृतीयकोष्ठाधः कोष्ठकान् कृत्वा तेषु लिखेत् , द्वितीयाङ्ककोष्ठाधःस्थरप्यङ्कस्तृतीयकोष्ठस्थितचतुरङ्क संयोज्य तस्यामेव पङ्क्तावधो लिखेत्, एवं चतुरङ्कमष्टादिभिः संयोज्याष्टमाङ्काऽधो लिखेत्, तद. धोऽपि चतुरङ्काधापङ्क्तिस्थैरष्टमाङ्क संयोज्य लिखेत् , एक सर्वत्र यावदङ्कसमाप्ति लेख्यम् । एवं क्रियमाणे यत्र प्रस्तारसङ्ख्याधिकसङ्ख्या पठ्यते सा न लेख्या । एकत्र लिखिता चापरत्र न लिखितव्या किन्तु तदग्रिमसङ्ख्यायोगस्तदधःसङख्यायोगो वा कार्यः । एवं सर्वत्र । तथा च प्रथमस्थाने सर्वगुरुः द्वितीयपङ्क्तिस्थेषु द्वितीयादिस्थानेषु वि. वक्षितसर्वगुरुमध्ये एकं न्यूनं कृत्वा तावद्गुरुकभेदस्थानानि । एवं तृती. यादिपक्तिष्वेकैकगुरुन्यूनप्रस्तारस्थानानि । यद्वा प्रथमः सर्वगुरुद्वितीयपड़तावेकलघुस्थानानि, तृतीयपक्तौ द्विलघुस्थानानीत्यादि क्षयम् । तदुक्तम् एको द्वावथ चत्वारस्ततोऽष्टाविति वर्धनम् । पूर्व परेण संयोज्य तदधो लेखयेद् बुधः ॥ अन्तिमाकावधिं नैव लङ्घयदत्र कुत्रचित् । एकत्र लिखितं प्राज्ञः पुनरन्यत्र नो लिखेत् ॥ अत्रोदाहरणमेकाक्षरे १ । २ अस्य द्विविकल्पत्वादेकस्थानस्थ एकगुरुः, द्वितीयस्थ एकलघुरिति । एतावतैव सिद्धिः । द्यभरे यथा अत्रैकाङ्कद्वयङ्कयोः संयोजने व्यङ्को द्वयङ्काधो लेख्यः, तस्य चतुविकल्पत्वात्तावतैव सिद्धिः । प्रथमस्थानस्थैकः सर्वगुरुः, द्वितीयतृतीयस्थानस्थौ एकगुरुरेकलघुर्वा, चतुर्थस्थानस्थः सर्वलघुरिति । व्यक्षरे यथा अत्र पञ्चाङ्कस्य चतुरङ्कयोजनं न कार्यम् , नवमभेदाभावात् । तेन व्यङ्कस्य सतुरङ्कस्य संसृष्टौ सप्त षडधो निवेश्या इति । Page #192 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। १५९ चतुरक्षरे पताका यथा |२|२|४||१६ ३६१२ ५१०१४ |8|७|१५ अत्रकं द्वाभ्यां सह त्रयं द्याधः, एकं चतुर्भिः सह पश्च व्यङ्काधः, एकाष्टयोगे नव पञ्चाधः, द्विचतुर्योगे षट् चतुरधः, द्यष्टयोगे दश षडधः, द्विषोडशयोगो न कार्यः । त्रिचतुर्योगे सप्त दशाधः पश्चचतुर्योगे नव एकत्र लिखितत्वान्न लेख्याः, त्र्यष्टयोग एकादश सप्ताधः, त्रिषोडश. योगो न कार्यः । पञ्चाष्टयोगे त्रयोदश एकादशाधः, चतुरष्ठयोगे द्वादशाष्टाधः, चतुःषोडशयोगो न कार्यः, षडष्टयोगे चतुर्दश द्वादशाधः, दशाष्टयोगो न, सप्ताष्टयोगे पञ्चदश चतुर्दशाधः । अत्र प्रथमस्थाने सर्वगुरुः, द्वित्रिपञ्चनवस्थाने त्रिगुरवः एकलघवो वा, चतुःषट्दशसप्तैकादशत्रयोदशसु स्थानेषु द्विगुरवो द्विलघवो वा, अष्टद्वादशचतुर्दशपञ्चदशस्थानेष्वेकगुरवस्त्रिलघवो वा, षोडशस्थाने सर्वलघुरिति योजना । पञ्चाक्षरपताका यथा-- | १ | २ | ४ | | १६ | ३२ | | ३ ६ १२ २४ ५ । १० / २० है । १८ । १४ ३० | | १७ ७ २२ ३१ । २८ १४ १५ १३ २३ २१ | २७ २५ २९ Page #193 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे षडक्षरपताका यथा |१२४१६३२६४ ३/६/१२/२४४८ ५१०२०४०५६ १८३६२६० १७३४१४४४६२/ ३३ ७/२२५२६३/ ११३८३० २६२६४६ રૂપકરપછી १३५०५८ २११५३१ ३७२३४७ २५३६५५ ४१२७५४ ४९४३६१ अनयोरेकयादिगुरुस्थानं पूर्ववदेव वक्तव्यम् । इति पताकोद्भावनिका ॥ अथ मात्रामेरुप्रस्तारः। .. तत्रककलद्विकलत्रिकलादिषु कति सर्वगुरवः कति चैकगुर्वादय इति बुभुत्सायां तद्वोधार्थं तत्प्रस्तारः । यथा-उपर्येककोष्ठं लिखित्वा तद्धः कोष्टद्वययुतं पक्तिद्वयं तद्धः कोष्ठत्रययुतं पङ्क्तिद्वयं ततः कोष्ठचतुष्टययुतं पङ्क्तिद्वयं इत्येवंरूपेण यावदिच्छमेकैकं कोष्ठं वर्धयित्या पङ्क्तिद्वयं द्वयं लेख्यम् । एवं कृते उपरि कोष्ठके एकाङ्को देयः, सर्वपङ्क्तयन्तकोष्ठे च स एव देयः, पङ्क्तयादिकोष्ठेषु एकान्तरेण द्वयादयोऽङ्का वृद्ध्या देयाः । यथा-प्रथमपङ्क्तिप्रथमकोष्ठे Page #194 -------------------------------------------------------------------------- ________________ पाठोऽध्यायः। २११२ ३२१३ ४१/३/१५ ६१६५११३ ७४१०६/१२१ ८११०१५/७/१३४ ९५२०२१८१ ५५ १० १९१५/३५/२८/९/१८९ ११६३५५६३६१०/११४४ १२/१२१७०८४/४५/११/२२३३ १३/७५६१२६/१२०५५१२१३७७ १४१२८१२६२१०/१६५६६१३/१६१० . १५/८८४२५२३३०२२० ७८१४१ ९८७ प्रथमाङ्कः, द्वितीयपङ्क्तयाधकोष्ठे द्वितीयाङ्कः, तृतीयपङ्क्तयाये एकाङ्कः, चतुर्थपङ्क्तयाये व्यङ्कः, तत एकः, ततश्चतुष्टयमिति क्रमेणाधकोष्ठपूरण मिति । एवमाद्यन्तकोष्ठपूरणे कृते समानकोष्ठकपङ्क्तिद्वयमध्ये उपरि पङ्क्तिमध्यस्थितशुन्यकोष्ठेषु पूरणीयकोष्ठोपरिस्थकोष्ठद्वयाद्यकोष्ठाङ्कन तदुपरिस्थितकोष्ठाग्रिमकोष्ठाङ्कमेकीकृत्य योऽङ्कस्तं दद्यात् । द्वितीयपङ्क्ति मध्यस्थकोष्टेषु तु पूरणीयकोष्ठोपरिस्थकोष्ठाङ्कन तदुपरिस्थितकोष्ठद्वयमध्येऽन्त्यकोष्टाङ्कमेकीकृत्य दद्यात् । एवं कोष्ठपूरणे कृते प्रथमकोष्ठे एककलस्य न्यासः, द्वितीयपङ्क्तौ द्विकलस्य, तृतीयपङ्क्तौ त्रिकलस्य, चतुझं चतुष्कलस्य, पञ्चम्यां पञ्चकलस्येत्येवं क्रमेण न्यासः । तत्रैककले एक एव सर्वलघुरेकलघुरूपः, द्विकले एकः सर्वगुरुरेकगुरुरूप एकः सर्गलघुढिलघुरूपः। त्रिकले सर्वगुर्वभावाद् द्वावेकगुरू एकः सर्वलघुः, चतुर्थपङ्क्तौ चतुष्कले सर्वगुर्वात्मक एकः, एकगुर्वात्मकं त्रयं, सर्वलघुरेकः, पञ्चम्यां पञ्चकलेषु सवगुर्वभावाद् द्विगुर्वात्मकं त्रयमेकगुर्वात्मकं चतुष्क सर्वलघुरेकः । षष्ठयां षट्कलेषु एकः स गुरुः, षट् द्विगुरवः पञ्चैकगुरवः, एकः सनलघुरित्येवं शेयम् । तत्तत्पङ्क्तयङ्कानेकीकृत्य तत्तत्सङ्ख्या च ज्ञेया । यथा-षटकले एक-षट्-पश्चैकाङ्कानां मेलने त्रयोदश प्रागुक्ता भेदा भवन्ति । एवमन्यत्र । इति मात्रामेरुप्रस्तारः॥ Page #195 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरे श्रथ मात्राखण्ड मेरुः । यद्वा मात्रावृत्तेषु कत्येकगुरवः, कति द्विगुरव इत्यादिशानार्थं खण्डमात्रा मेरुः कार्यः । यथा - उपर्येकः कोष्ठो लेख्यः, तदधो दक्षिणतो वामतो वातिक्रान्तैककोष्टकं कोष्ठद्वयवत्पक्तिद्वयम् । तदधस्तथैव कोष्ठत्रयवत्पक्तिद्वितयम् । तदधस्तथैव कोष्टचतुष्टयवत्पक्तिद्वयम्, तदधः कोष्ठपञ्चकोपेतपङ्क्तिद्वयमित्येवंप्रकारेण यावदिच्छं कुर्यात् । एवं कोष्ठेषु लिखितेषु कोष्ठबहिर्निर्गमप्रदेशेऽन्त्य कोष्ठेषु एकद्वि-एकत्र्येकच तुरादिक्रमे णैकान्तरेणैकोत्तरवृद्ध्याङ्का देयाः, द्वितीयप्रदेशेऽन्त्यकोष्ठेषु सर्वत्रैकाङ्का देयाः । मध्यकोष्ठे तु स्वोपरि कोष्टाङ्केन तदुपरि कोष्ठपुरः स्थितकोष्टाङ्गमेकीकृत्य पूर्ववल्लिखेत् । यथा १६२ १ or w の १ २१ १ j 0.30 १ १५ રૂપ ७० ५६ | १२६ | १२० P २८ १२६ | २१० | १६५ ८ ८४ २५२ | ३३० २२० ४ १० २० ३५. १ ३ ६ २१ २८ ५६ ३६ ८४ ૪૫ ૫૫ ६६ ७८ १० १५ १ २ ३ m 20 ४ ५ ૭ C W wo १० ११ १२ १३ १४ १ श्रादावेकं न्यसेत्कोष्ठं तदधः पङ्क्तियुग्मके । द्वौ द्वौ च तदधस्त्रींस्त्रीनेवं रूपेण वर्धनम् ॥ अन्तकोष्ठेषु सर्वेषु प्रथमाङ्कं न्यसेत्सुधीः । श्रादौ चैकं ततो द्वौ च पुनश्चकं ततस्त्रयम् 11 १ १ १ १ ov १ १ १ १ १ १ १ १ IS १३ २१ ३४ ૫૫ दह ૪૪ २३३ ३७७ ६१० ६८७ अत्र प्रथमपङ्क्तावेकमात्रस्य न्यासः । द्वितीयपङ्क्तौ द्विकलस्य, तृतीयायां त्रिकलस्येत्येनं पूर्ववन्न्यासः । सर्वगुर्वेक गुर्वादिकथनं च पूर्णवदेव कार्यम् । प्रतिपक्तिप्रस्तारसङ्ख्याज्ञानार्थं तत्तत्पङक्तिस्थान्सर्वानङ्कानेकीकृत्य सिद्धममेकाङ्कात्परतो बहिलिखेत् । मात्रामेरौ मात्राखण्ड मेरौ च सम्मतिः । Page #196 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। मस्थतः ॥ एकान्तरं च वृद्धाङ्कमेवं रूपेण पूरणम् । मध्यकोष्टं ततः प्राज्ञैः पूरणीयं शिरःस्थितैः ॥ शिरःस्थितोकायाङ्कमेकीकृत्य प्रपूरयेत् । एवं क्रमेण सिद्धः स्यान्मात्रामेरुन संशयः ॥ ७॥ इति खण्डमात्रामेरुः ॥(१) अथ सङ्ख्यानम् । अथ क्रमप्राप्तां सङ्ख्यामाख्यातिलगक्रियाङ्कसन्दोहे भवेत्सङ्ख्या विमिश्रिते ॥ उद्दिष्टाङ्कसमाहारः सैका वा जनयेदिमाम् ॥ ८॥ (१)अथ मर्कटी। मात्रामर्कटीवर्णमकटीभेदेन द्विधा सा। तत्र इयतीनां मात्राणां प्रस्तारे इयन्तो गुरुवर्णाः इयन्तो लघवः इयन्तः सर्वे सम्भूय वर्णाः इयत्यः कलाः इत्यादि सर्वमेकत्र मात्राच्छन्दसामनया ज्ञायते इतिमात्रामर्कट्यपयोगः । तथव वर्णमर्कट्याऽपि प्रस्तारजन्या छन्दःसङ्ख्या तदन्तर्गता लघुगुरूवसङ्ख्या लघुगुर्वन्ता रूपसङ्ख्या सर्वकलासङ्ख्या इत्यादिसर्वमेकत्र वपुच्छन्दसां शायत इति वर्णमर्कट्युपयोगः । तत्रादौमात्रामर्कट्या रीतिः प्रस्तूयते-तथाहि-ऊ; रेखाः षट् लेख्याः।यावतीनां मात्राणां मर्कट्याश्चिकीर्षा तावत्य अधोरेखा लेख्याः । एवं कृते यथेष्टकोष्ठकानि भविष्यन्ति तत्र अपेक्षितमात्रापर्यन्तंप्रथमपन्तयां क्रमेण एकद्वित्रिचतुराद्यङ्का लेख्याः। द्वितीयपङ्क्त्यां एकद्वित्रिपञ्चाष्टादिभेदसङ्ख्या लेख्या। तृतीयपङक्त्यां ऊर्ध्वकोष्ठद्वयस्थाङ्कयोर्गुणनफलाङ्काः क्रमेण लेख्याः । एवं च सा पङक्तिः सर्वकलाबोधिका भवति । चतुर्थपञ्चमपन्योः पूर्वं षष्ठ्यां पतयामङ्कालेख्याः। ते यथा षष्ठपन्तयाः प्रथमकोष्ठे एकाङ्को लेख्यः तमङ्घ विगुणी कृत्य तृतीयपङ्क्तिस्थद्वितीयकोष्ठस्थिताङ्के हापयित्वा शिष्टमङ्कषष्ठपक्यां द्वितीयकोष्ठे न्यसेत् । पुनस्तमकुं. द्विगुणीकृत्य तृतीयपङक्तिस्थतृती. यकोष्ठस्थिताङ्के हापयित्वा शिष्टमकं षष्ठपक्यां तृतीयकोष्ठे न्यसेत् । एवं. यावत्पङ्क्तिसमाप्ति कार्यम् । सेयं षष्ठी पङ्क्तिः लध्वक्षरबोधिका भवति । पश्चमपत्तियां प्रथमकोष्ठे (0) शून्यं स्थापयेत् । द्वितीयादिकोष्टेषु षष्ठपङक्तिस्थिता एकाद्यङ्काः क्रमेण स्थाप्याः । सा चेयं पञ्चमीपङ्क्तिर्गर्वक्षरवि. बोधिना भवति चतुर्थपङ्क्त्यामधोऽधःस्थितकोष्ठद्वयस्थाङ्कयोमेलनाङ्कः स्थाप्यः । सैषा चतुर्थी पङ्क्तिः स्यात्प्तर्ववर्णविबोधिनी । इति यथा । - Page #197 -------------------------------------------------------------------------- ________________ १६४ नारायणभट्टीसहितवृत्तरत्नाकरे लगक्रियायां पूर्वोक्तायां येऽङ्काः सिद्धास्तेषां समूहे मिलिते योजिते सति योऽङ्कः सा सङ्ख्या भवेत् । व्यक्षरे यथा-१. ३. ३. १. एतेषामेकत्रिव्येकाङ्कानां मेलनेऽष्टौ प्रस्ताराः। चतुरक्षरे च-१. ४. ६. ४. १. ए. षामेकचतुःषट्चतुरेकाङ्कानां मेलने षोडश । प्रकारान्तरेण सङ्ख्यामाहउद्दिष्टेति। पूर्वोक्तानामुद्दिष्टानामङ्कानां सैक एकसहितः समाहारो मेलनम्, अथवेमा सङ्ख्यां जनयेदुत्पादयेत् । तद्यथा-व्यक्षरे एकद्विचतूरूपा उद्दिष्टाङ्काः सप्त एकमेलनेऽष्टौ सा तस्य सङ्ख्या, चतुरक्षरे च एकद्विच सप्तमाशपर्यन्तं मर्कटीचक्रम् । जात्यङ्काः २ भेदाः ३ सर्वमात्राः सर्ववर्णाः १ ४ | ६ | गुरवः | लघवः इति मात्रामर्कटीप्रकारः॥ अथ वर्णमकटी। · तत्र मात्रामर्कटीवत् चक्र विलिख्य प्रथमपङ्क्तिकोष्टेषु क्रमेण एकद्वित्रिचतुरांद्यङ्का यावदपेक्षं लेख्याः। द्वितीयपङ्क्तौ द्विचतुरष्टषोडशादयो वृत्तभेदाङ्का लेख्याः। तृतीयपङ्क्तौ तदूर्वस्थितकोष्ठद्वयद्वयस्थिताङ्कयोगुणनफलाङ्काः क्रमेण स्थाप्याः । चतुर्थपञ्चमपङ्क्त्योः तृतीयपङ्क्तिस्थि. ताकाङ्काः क्रमेण लेख्याः । षष्ठपङ्क्तौ पञ्चमपङ्क्तिस्थिताङ्कांत्रिगुणीकत्य येऽङ्का भवेयुस्तान् क्रमेण न्यसेत् । एवंच-पाद्यपङ्क्तिवृत्तवर्णसङ्ख्यासम्बोधिनी भवेत् । पङ्क्तिद्वितीया भवति वृत्तभेदविबोधिनी । तृतीया सर्ववर्णानां समाहाराङ्कमादिशेत् । चतुर्थी गुरुवर्णानां सनसङ्ख्यां प्रबोधयेत् । पञ्चमी लघुवर्णानां सर्वसङ्ख्यां समादिशेत् । षष्ठी च सर्वमात्राणां सर्वसङ्ख्यां प्रकीर्तयेत । इति सिद्धं वर्णमर्कटीचक्रम् । यथा-- Page #198 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। १६५ तुरष्टाङ्कमेलने १५ सैका षोडश सा तस्य सङ्ख्या। एवं प्रकारद्वयमन्यत्राऽप्युन्नेयम् । इदं चोपलक्षणम् । प्रस्तारगणनयापि सङ्ख्याज्ञानसिद्धः, प्रथमवृत्तसह्याद्विगुणोत्तरोत्तरवृत्तसङ्ख्येति सिद्धश्च । अर्धसमविषमयोरपि पूर्वोक्तरीत्या लगक्रियोद्दिष्टाङ्कमेलनेन सङ्ख्या शेयेति । सङ्ग्रहपy तु सङ्ख्याध्वनोरेकमेव वक्ष्यते । अथ सूत्रोक्तः सङ्ख्यानप्रकारः। सूत्रे तु सङ्ख्याऽऽनयनेऽन्यः प्रकार उक्तः । यथा-यत्सङ्ख्यां जिज्ञासेत तजातिनिष्ठाक्षरसङ्ख्याङ्के भूमौ स्थापिते अर्धमपनयेत् । अर्धकरणे भागद्वयस्य कृतत्वाधा सङ्ख्या लब्धा तां भूमौ पृथक स्थापयेत् । अवशिष्टार्धसङ्ख्या यदि समा ततस्तस्यामर्धितायां द्वयङ्कस्य लब्धस्य पूर्ववल्लब्धाङ्काधस्तान्न्यासः कार्यः । एवमुत्तरत्र । यदा त्वर्धसङ्ख्या वृत्ताक्षरसङ्ख्यैव वा विषमा, तदार्धीकरणाशक्तरेकं रूपमपनीय शन्यं पूर्ववद् द्यङ्कादधः स्थापयेत् । एवमेकपर्यन्तकरणेऽधःस्थितशून्यस्थाने एकाङ्क निधाय द्विगुणयेत् । तौ द्वौ तस्योपरिष्टादर्धस्थाने निधाय तया सङ्ख्यया सैव गुणनीया, ततो गुणिताङ्कमुपरिस्थाने निक्षिपेत् , तत्स्थानं यदि शून्यस्य तदा तन्न्यस्तमङ्क द्विगुणयेत्, यदि त्वर्धस्थानं तदा तयैव सङ्ख्यया गुणयेत्, एवमुपरिस्थानपर्यन्ते कृते योऽङ्को उष्णिकपर्यन्तबोधकं मर्कटीचक्रम् । १ वृत्ताङ्काः १ २ मेदसं० ३ | वर्णसङ्ख्या २४ ४ गुरुवर्णसं० ४४८ ५ लघुवर्णसं० ४ १२ ३२ ६ मात्रासं० | ३ | १२ | ३६ ९६ २४० ५७६ १३४४ इतिवर्णमर्कटी कारः॥ ८६६ Page #199 -------------------------------------------------------------------------- ________________ १६६ नारायणभट्टी सहित वृत्तरत्नाकरे 1 जातः स इष्टवृत्तसङ्ख्या ज्ञेयेति । अत्रोदाहरणम् - गायत्रे षट्संङ्ख्यायामasutra h स्थापिते श्रवशिष्टास्त्रयस्तेषु रूपमपनीय द्व्यङ्काधः शून्यं स्थाप्यम् । यथा- २ ० श्रवशिष्टद्विसङ्ख्यातोऽर्धेऽपनीते शुन्याधो द्विसङ्ख्या लेख्या । यथा - २ । ० । २ । ततोऽवशिष्टं रूपं तदपनीय यङ्काधः शून्यं स्थाप्यम् । यथा- २ । ० । २ । ० अधः शून्ये एकाङ्क द्विगुणं न्यस्य तं मर्धस्थाने स्थितमपनीय तत्स्थाने निधाय तं तावद्गुणं कुर्यात् । ततो द्वौ द्वाभ्यां गुणितौ चत्वारो भवन्ति तेषामुपरिष्टाच्छून्यस्थाने तं निधाय शुन्यस्थानाङ्कत्वाद् द्विगुणयेत् । ततोऽष्टौ भवन्ति । तानप्यर्धस्थाने निधाय तावद्गुणान्कुर्यात् तेनाष्टावष्टभिर्गुणिताश्चतुःषष्टिर्भवन्ति गायत्र्यां समवृत्तानि । एवं सर्वत्र समवृत्तसङ्ख्या ज्ञेया । सा च तत्र तत्र दर्शितैव । यदा तु शुद्धार्धसमवृत्तसङ्ख्यां जिज्ञासेत तदा समसङ्ख्या तथैव गुणनीया सिद्धेऽङ्के समसङ्ख्यां पातयेत् । श्रवशिष्टा शुद्धार्धसमसङ्ख्या भवति । यथा त्र्यक्षरे समसङ्ख्या ८ तैरेव गुणिताश्चतुःषष्टिस्तन्मध्येऽष्टस्वपनीतेषु षट्पञ्चाशच्छुद्धार्धसमानि । एवं सर्वत्र । यदा तु तत्तजातिषु शुद्धविषमसङ्ख्या जिज्ञासिता तदा सङ्ख्यायां तयैव गुणितायां या साता तां पुनस्तयैव गुणयेत् । सिद्धेऽङ्के समार्धसमे अपनीय शिष्टा सङ्ख्या शुद्धविषमस्य । यथा - त्र्यक्षरे समानि (८) तैरेव गुणने चतुःषष्टिः ६४ पुनरेतयैव तद्गुणने चत्वारि सहस्राणि परणवतिः । श्रङ्कतोऽपि ४०९६ । समार्धसममेलने ६४एतेष्वपनीतेष्ववशिष्टं ४०३२ इयं शुद्धा विषमसङ्ख्या । यदा तु समार्धसमविषमाणि समुदितानि तदा समार्धसमे नापनेये । पूर्वैव तत्सङ्ख्या । एवमन्यत्राऽपि ज्ञेयम् । यदैतज्जात्यन्तानि कति समवृत्तानि इति सङ्ख्या जिज्ञासा तदा विवक्षितप्रान्तच्छन्द:समवृत्तसङ्ख्यां द्विगुणयेत् तन्मध्ये द्वावपनयेत् । शिष्टा विवक्षितजातिपर्यन्तानां समवृत्तसङ्ख्या । यथा चतुरक्षरे षोडश समवृत्तानि तेषां द्वैगुण्ये द्वात्रिंशत् । द्वयोरपनये तदन्तानां सङ्ख्या ३० । एवमुत्कृतेर्भेदाः षट्कोट्य एकसप्ततिर्लक्षाणि श्रष्टौ सहस्राणि अष्टौ शतानि चतुःषष्टिश्चेति । श्रङ्कतोऽ पि ६७१०८८६४ । एतद्द्वैगुण्ये एतस्य द्वयोर्हाने च त्रयोदशकोट्यो द्वाचत्वारिंशल्लक्षाः सप्तदशसहस्राणि सप्तशतानि षड्विंशत्यधिकानि । श्र तोऽपि १३४२१७७२६ । एतावन्ति सर्वाणि समवृत्तानि । तदुक्तम्विवक्षितान्तजातेस्तु भेदा द्विगुणितास्ततः । , द्विहीनाः सर्वसङ्ख्यायां ते स्युरुक्तादिजा इति ॥ ८ ॥ इति सङ्ख्यानम् ॥ Page #200 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः। अथाऽध्वयोगः। अथाऽध्वयोगमाहसङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ।। वृत्तस्याङ्गुलिकी व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥ ९॥ या समादिवृत्तानां तत्तजातिषु सङ्ख्या पूर्वमुक्ता सा द्विगुणा एको नेति सद्भिः प्रस्तारादिशेरध्वा वृत्तप्रस्तारख्याप्यः प्रदेशस्तत्तजातिषूक्तः स्वस्वग्रन्थेषु । व्यक्षरे यथा सङ्ख्याऽष्टरूपा द्विगुणा षोडश एकोना पश्च दश भवन्ति सोऽयं तस्य अध्वा पञ्चदशाङ्गुलायां भुवि तद्वृत्तं प्रस्तार्यते इति भावः । चतुरक्षरेऽपि तथाकरणे एकत्रिंशत् स तस्य । एवमर्धसमविषमयोः । उक्तेऽर्थे उपपत्तिमाह-वृत्तस्येति । वृत्तस्य-वृत्तप्रस्तारस्य ध्यासतो व्याप्तिरङ्गुलिमिता । वृत्ताधश्चाङ्गुलिं कुर्यात् । त्यक्तामिति शेषः । अङ्गुलायामा गुरुलघवः कार्याः, प्रस्तारान्तरालं चाङ्गुलिमितमेव कार्यमित्यर्थः । अत्र चोद्दिष्टाङ्कलेखनाय मध्येऽङ्गुलावस्थापनम् , अङ्गुलन्यूनाधिकपरिमाणानां गुरुलघूनामुद्दिष्टाङ्कानां च लेखनं सम्भवेऽप्यननुगतस्याशास्त्रार्थत्वादगुणमिति सिद्ध्यर्थमङ्गुलिनियमनं कृतं न तु व्यसनिमात्रतया। न च प्रथमप्रस्तारोऽप्युद्दिष्टकरणायोपर्यङ्गुलमितभूमिग्रहे पूर्णैव द्विगुणा सङ्ख्याऽध्वा स्यात् न त्वेकोनेति वाच्यम् । प्रथमस्य सर्वत्र सर्वगुरुत्वेनैव नियमादुद्दिष्टकरणानपेक्षणात् । न चैवमन्तिमस्यापि सर्वलघुत्वेन शातत्वाद् धना द्विगुणा सङ्ख्याऽध्वा स्यादिति वाच्यम् । कोट्यवधिकप्रस्तारेषु सर्वलघोः सामान्यत अन्त्यत्वज्ञानेऽपि कतिथोऽयमिति विशेषाशाने गणनाव्यतिरेकेणापि तावत्सङ्ख्याक इति ज्ञानार्थमुद्दिष्टकरणापेक्षणात् । एतेनैतदपास्तं यत्केचिदाहुः-“षष्ठः प्रत्ययोऽध्वयोगपरिच्छित्तिः इत्येके सोऽल्पफलत्वात्पुरुषेच्छानुविधायित्वेनानियतत्वाचनोक्तः” इति ॥६॥ सङ्ख्याध्वनोः सङ्ग्रहपद्यम्सैकोद्दिष्टाङ्ककूटोल्लगकरणगताकैर्विमित्रैः परेषां पूर्णद्वैगुण्यतो वा भवति गणनया प्रस्तृतीनां च सङ्ख्या ॥ वृत्ते वृत्तान्तरे चाङ्गुलिपरिमितता स्यात्तदैकेन हीना सङ्ख्यैव द्विःकृताध्वा विधिरयमुदितो भट्टनारायणेन ॥ इत्यध्वयोगः। इदानीं नियूंढप्रतिज्ञाभारो ग्रन्थकारः स्वग्रन्थे श्रोतृभिः प्रवृत्तिविशेषः कार्य इति सूचनाथं स्वयंशपित्रादिगुणप्रतिपादनपूर्वकं ग्रन्थकृतिमुपसंहरतिवंशेऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वार्थबोधे ॥ Page #201 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहितवृत्तरत्नाकरकेदारस्तस्य मृनुः शिवचरणयुगाराधनैकाग्रचित्त श्छन्दस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्यम् ॥ १० ॥ कश्यपस्य महर्षवंशे गोत्रे प्रकटः प्रसिद्धो गुणसमुदायो यस्य स ता. दृशः पव्येकाख्यो विप्रो ब्राह्मणोऽभूत् । कीद्वक । शिवो देवता येषां ते शिवपूजकाः शैवास्तत्सिद्धान्तस्य वेत्ता ज्ञाता । शैवागमवेत्तेत्यर्थः । तथा वेदानां तत्त्वार्थस्याऽबोधितस्यार्थस्य बोधे ज्ञाने निर्मलतरबुद्धिस्तस्य पव्येकस्य पुत्रः केदारनामा। कीद्वक् । शिवचरणयुगलसेवामात्रैकाग्रचेतास्तेन केदारेणाभिरामं मनोशं सङ्केपेणैव लक्ष्यलक्षणयोरमिधानात् , ग्रन्थान्तरेभ्योऽतिशयवत् । वृत्तरत्नाकरनामकं छन्दः लक्षणया छन्दःशास्त्रप्रकरणं प्रविरचितं कृतम् । यद्यपि "कर्तरि च" ( पा०स०२-२-१६ ) इति कर्बर्थतजन्तस्य षष्टया सह समासो निषिद्धस्तथापि “जनिकर्तुः प्रकृतिः" (पा०स० १-४-३०) इति ज्ञापकेन निषेधस्याऽनित्यताशापनात् शैवसिद्धान्तवेत्तेतिषष्ठी समासः । केचित्तु तन्नन्तेन समासः इति तन्न तृनो योगे "न लोकाव्ययनिष्ठाखलर्थतनाम" (पा०सू ० २-३-६६) इति षष्ठीनिषेधात् । इति सर्व मनोहरम् ॥ १० ॥ भट्टश्रीनागनाथात्समजनि विवुधश्चाङ्गदेवाख्यभट्टः प्रासोष्टासौ तनूजं रघुपतिनिरतं भट्टगोविन्दसंज्ञम् ॥ विश्वामित्राऽन्ववायाम्बुधिविधुरधिकं वर्धते तत्तनूजो विद्याब्धौ लब्धपारः प्रथितपृथुयशा भट्टरामेश्वराख्यः ॥ नारायणेन सुधिया काश्यां निवसता सता ॥ वृत्तरत्नाकरे टीका तद्भुवा रचिताऽञ्चिता॥ ग्रन्थेऽस्मिन्गुणगणवत्त्वमुच्यते चे स्वं कार्य गुणगणवन्न मन्यते कः ॥ तत्सन्तः शिरसि कृताञ्जलिस्तु याचे ___ शोध्यं तत्सदसदिहोदितं मया यत् ॥ याति विक्रमशके द्विखषड्भू ( १६०२ ) सम्मिते सितगकार्तिकरुद्रे ।। ग्रन्थपूर्तिसुकृतं किल कुर्मो रामचन्द्रपदपूजनपुष्पम् ॥ इति श्रीविद्वन्मुकुटमाणिक्यश्रीभट्टरामेश्वरमरिमूनुनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां प्रस्ताराध्यायः षष्ठः समाप्तः॥ समाप्तश्चार्य वृत्तरत्नाकरः। Page #202 -------------------------------------------------------------------------- ________________ परिशिष्टम् ।१ वृत्तरत्नाकरकारिकाणामकारादिवर्णानुक्रमसूची। सं० कारिकाः अध्या०.: श्लो مم سم م . س م ه ه ه عم ع १ अङ्घयो यस्य चत्वारः २ अनन्तरोदीरितलक्ष्मभाजी ३ अधिभूतरसादीनां ४ अब्ध्यष्टाभिर्जलधरमाला ५ अभिनवतामरसं नजजाधः ६ अयुग्भवा चारुहासिनी ७ अयुजि ननरला गुरुः समे ८ अयुजि नयुगरेफतो यकारो है असमे सजो सगुरुयुक्तो १० अस्मिन्नेव तृतीयके यदा ११ अष्टावधै गाद्यभ्यस्ता १२ अस्य युग्मरचिताऽपराऽन्तिका आ १३ आख्यानकी तौ जगुरू ग प्रोजे । १४ प्राचं दलं समस्तं १५ आपातलिका कथितेयं १६ प्रारभ्यैकाक्षरात्पादात् १७ आर्याद्वितीयकेऽर्धे १८ आर्यापूर्वाधं यदि १६ आर्याप्रथमदलोक्तं २० आर्याशकलद्वितयं م ه م م م ه م م م م س २१ इत्थमन्यारश्वतुर्थात् २२ इत्थं किलान्यास्वपि मिश्रितासु २३ इत्युक्ताश्छन्दसां संशाः م Page #203 -------------------------------------------------------------------------- ________________ १७० सं० कारिकाः २४ इन्दुवदना भजसनैः सगुरुयुग्मैः २५ इह नवमालिका नजभयैः स्यात् २६ इह तोटकमम्बुधिः प्रथितम् नारायणभट्टीसहितवृत्तरत्नाकरे २७ उक्ताऽत्युक्ता तथा मध्या २८ उक्ता वसन्ततिलका तभजा जगौ गः २६ उदीच्यवृत्तिद्वितीयलः ३० उद्दिष्टं द्विगुणानाद्यात् ३१ उद्धर्षिणीयमुदिता मुनिसैतवेन ३२ उपस्थितमिदं ज्सौ तान्नकारौ ३३ उपस्थितमिदं ज्सौ त्सौ सगुरुकं चेत् ३४ उपास्यतो निवर्तेत ३५ उपेन्द्रवज्रा जतजास्ततो गौ ३६ उभयार्धयोर्जकारौ ३७ ऊने दद्याद् गुरूनेव ३८ श्रोजयोर्जेन वारिधेः ३६ श्रोजे तपरौ जरौ गुरुश्चेत् ४१ गु श्रीः ४२ गौत्री श्रो क ४० क्रौञ्चपदा भ्मौ स्भौ नननागौ ग च ४३ चतुर्ग्रहैरतिरुचिरा जभस्जगाः । ४४ चतुर्जगणं वद मौक्तिकदाम ४५. चन्द्रवर्त्म निगदन्ति रनभलैः ४६ चपलावक्त्रमयुजोर्नकारश्चेत् ४७ चरणत्रयं व्रजति लक्ष्म अध्या० 3 m m m m m ~ I श्लो० ६४ ४८ १६ १६ ८१ ४४ ७३ २९ m २३ १०९ १ W ७१ ५४ ४५ २४ Page #204 -------------------------------------------------------------------------- ________________ परिशिष्टम् । १ सं० कारिकाः ४८ जतौ जगौ गो विषमे समे चेत् ४६ जतौ तु वंशस्थमुदीरितं जरौ ५० जभौ जरौ वदति पञ्चचामरम् ५१ जसौ जसयला वसुप्रहयतिश्व ५२ जोम्लावथाम्बुधेर्विश्लोकः ५.३ ज्ञेया सप्ताश्वषभिर्मरभनययुता ५४ ज्ञेयाः सर्वान्तमध्यादि ५५ तदूर्ध्व चण्डवृष्ट्यादि ५६ तद्युगलाद्वानवालिका स्यात् ५७ तरुणं सर्षपशाकं ५८ तुरगरलयतिन ततौ गः क्षमा ५६ तृतीययुग्दक्षिणान्तिका ६० तेनेदं क्रियते छन्दः ६१ तोऽब्धेस्तत्पूर्वाऽन्या भवेत् ६२ जौ जो गुरुणेयमुपस्थिता ६३ त्यौ त्यो माणमाला छिन्ना गुहवक्त्रैः ६४ त्यौ स्तस्तनुमध्या ६५ त्रिगुणनवलघुरवसितिगुरुरिति ६६ त्रिष्टुप् च जगती चैव ६७ त्रिष्वंशकेषु पादौ ६८ श्री रजौ गलौ भवेत् ६९ त्सौ चेद्वसुमती ७० दिङ्मुनिवंशपत्रपतितं ७१. दोधकवृत्तमिदं ७२ द्विगुणितवसुलघु ७३ द्विगुरुयुतसकल ॐ द्विः सप्तच्छिदलोला ७५ द्विहतहय लघु ७६ द्रुतविलम्बितमाह नभौ भरौ द अध्या० 20 or m mi r man ४ ३ N ३ २ १ AWAW ३ marr ३ T श्लो० ४६ ६७ ६४ ३३ १०२ N १५. ३४. ११ ६९ १५. ३ ३०. २७ ५८ ४२ २० ३ १०३ १० ६५ ३० ३१ 20 m ४६ Page #205 -------------------------------------------------------------------------- ________________ १७२ सं० कारिकाः नारायण भट्टीसहित सरत्नाकरें - ध ७७ धीरैरभाणि ललिता तभौ जरौ ७८ धृतिश्वातिधृतिश्चैव ७६ नजजलगैर्गदिता सुमुखी ८० नजभजरैः सदा भवति वाणिनी =१ ननततगुरुभिवन्द्रिकाश्वर्तुभिः ८२ ननभनलघुगैः प्रहरणकलिता ८३ ननभरसहिता महितोज्ज्वला ८४ ननमयययुतेयं मालिनी भोगिलोकः ८५ ननरलगुरुभिश्व भद्रिका ८६ ननरसलघुगः स्वरैरपराजिता ८७ ननसगगुरुरचितावृन्ता ८८ नयसहितौ न्यौ कुसुमविचित्रा ८ह नयुगं सकारयुगलं च ६० नरजगैर्भवेन्मनोरमा ६१ नवरसरसशरयतियुतमपवाहाख्यम् २ नोम्बुधेश्वेनविपुला ६३ नौ पादेऽथ तृतीयके ६४ नष्टस्य यो भवेदङ्कः पञ्चाश्वकिन्ना वैश्वदेवी ६६ पर्यन्ते यौं तथैव शेष ६७ पादादाविह वर्णस्य ६८ पादे सर्वगुरावाद्यात् && पिङ्गलादिभिराचार्यैः १०० पूर्वेण युतोऽथ १०१ प्रचितकसमभिधो १०२ प्रतिचरणविवृद्धरेफाः १०३ प्रथममधिवसति १०४ प्रथम मित्तरचरणसमुत्थं ४०५ प्रथममुद्दितवृत्ते अध्या० mov ३ ३. श्लो० ५६ २१ ३२ २ ૭૫ ७८ ६१ ८७ ४१ のの ४० ५२ २६ १११ २६ १० ६२ १३ १० :20 १७ ११४ ११३ Page #206 -------------------------------------------------------------------------- ________________ १७३ अध्या० श्लो م س परिशिष्टम् । १ . सं०. कारिकाः १०६ प्रथमाघिसमो यस्य १०७ प्रमाणिका जरौ लगौ १०८ प्रमिताक्षरा सजससैरुदिता १०६ प्रमुदितवदना भवेन्नौ च रौ ११० प्रस्तारो नमुद्दिष्टम् १११ प्राक् प्रतिपादितमधे س س م م س ११२ वाणरसैः स्याद्भतनगगैः श्रीः ११३ बाणाष्टनवसु यदिलश्चित्रा م س س ه س س س ५७ ११४ भवति नजावथ मालती जरौ ११५ भवति नजो भजो रसहितो प्रभद्रकम् ११६ भत्रयमोजगतं गुरुणी चेत् ११७ भुजगशिशुभृता नौ मः। ११८ भुजङ्गप्रयातं भवेद्यैश्चभिः ११९ भुविभवेन्नमजरैः प्रियम्वदा १२० भूतमुनीनैर्यतिरिह भतनाः १२१ भेनाधितो भाद्विपुला १२२ भौगिति चित्रपदा गः १२३ भगौ गिति पङ्क्तिः १२४ भ्मौ सगयुक्तौ रुकमवतीयम् १२५ भ्रत्रिनगैः स्वरात्खमृषभगज १२६ भ्रौ नरना रनावथ गुरुः । س س س س س س س س س . س س १२७ मत्ताक्रीडा मौ लौ नौ न लिगति १२८ मत्ता शेया मभसगयुक्ता १२६ मन्दाक्रान्ता जलधिषडगैम्भौं १३० माणवकं भात्तलगाः १३१ मात्रासमकं नवमोल्गान्तं १३२ मुखपादोऽष्टभिर्वर्णैः १३३ मुनिगुहकार्गवैः कृतयति १३४ मुनिहारविरतिनन्यिो पुटोऽयम् م عر س بسع Page #207 -------------------------------------------------------------------------- ________________ नारायणभट्टीसहित वृत्तरत्नाकरे १७४ सं० कारिकाः १३५ मो नारी १३६ मो मो गो गो विद्युन्माला १३७ मो नाः षट् सगगिति १३८ मौक्तिकमाला यदि भतनानौ १३६ गौ चेत्कन्या १४० म्नौ गौ हंसरुतमेतत् १४१ म्तौ सौ गावग्रहविरतिरसम्बाधा १४२ म्नौ ज्यौ चेति पणवनामकम् १४३ म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम् १४४ म्भौ लौ गः स्याद् भ्रमरविलसितम् १४५ म्यरस्तजभ्नगैर्लान्तैः १४६ म्रभ्नैर्यानां त्रयेण १४७ म्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिः १४८ सौ गः स्यान्मदलेखा १४६ सौ जगौ शुद्धविराडिदं मतम् । १५० म्सौ ज्भौ गो प्रथमाङ्घ्रिरेकतः १५१ यतीतविविधलक्ष्मयुतैः १५२ यदा समावोजयुग्मको १५३ यदिह नजौ भजौ भजभलगाः १५४ यदिह नयुगलं ततः सप्त रेफाः १५५ यस्य पादचतुष्केऽपि १५६ यस्यां लः सप्तमो युग्मे १५७ युक् समं विषमं चायुक १५८ युजोर्जेन सरिद्भर्तुः य १५६ रसयुगयैन्स नौ स्लौ गो १६० रसै रुद्रैश्छिन्ना यमनसमला गः १६१ रसैर्जसजसा जलोद्धतगतिः १६२ रान्नराविह रथोद्धता लगौ १६३ रानसाविह हलमुखी १६४ चतुर्भिर्यता त्रग्विणी सम्मता । श्रध्या० श्लो० ३ m २ m mov १३ १११ ४३ ५ १५. ७६ २२ ७० ३७ : ६ १०४ ६० ११ .२१ င် ३७ १८ १०६ ११२ १६ २५. १३ २२. ६६. ९.३ ५३ ટ १९ ५६. Page #208 -------------------------------------------------------------------------- ________________ अध्या . परिशिष्टम् । १ . सं० कारिकाः १६५ रो मृगी १६६ जौ रगौ मयूरसारिणी स्यात् । १६७ जौ समानिका गलौ च ३ २३ १६८ लक्ष्मैतत्सप्त गणा १६६ लगक्रियाङ्कसन्दोहे २१ ११ , १७० वक्त्रं नाद्यान्नसौ स्याताम् १७१ वदन्त्यपरवक्त्राख्यं १७१ वर्णान्वृत्तभवान्सैकान् १७३ वसुहययतिरिह मणिगुणनिकरः १७४ वस्वीशाश्वच्छेदोपेतं १७५ वातोर्मीयं कथिता म्भौ तगौगः १७६ वितानमाभ्यां यदन्यत् १७७ विद्युल्लेखा मोमः १७८ विनिमयविनिहित १७६ विषमाक्षरपादं वा १८० विषमे यदि सौ सलगा दले १८१ वृत्तस्य ला विना वणः । १८२ वेदार्थशैवशास्रशः १८३ वैदैरन्धैम्तौ यसगा १८४ वंशेऽभूत्कश्यपस्य 10 ur mmmmmr-orm w १८५ शशिवदना न्यौ १८६ शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः १८७ शिखिगुणितवसुलघुरचित १८८ श्येनिका रजौ रलौ गुरुयंदा mmar m १८९ षडध्यायनिबद्धस्य १९० षड्विषमेऽष्टौ समे कलास्ताः १६१ षष्ठे द्वितीयलात्पर or or Page #209 -------------------------------------------------------------------------- ________________ १७६ सं० कारिकाः नारायणभट्टीसहित सरत्नाकरे स १६२ सङ्ख्यैव द्विगुणैकोना १६३ सजना नयौ शरदशयतिरियमेला १६४ सजसा जगौ भवति मञ्जुभाषिणी १९५ सजसादिमे सलघुकौ च १६६ सयुगात्सगुरू विषमे चेत् १९७ सयुगात्सलघू विषमे गुरुः १६८ सर्वगुर्मी मुखान्तलौं १९९ सँल्लङ्घ्य गणत्रयमा २०० सानुस्वारो विसर्गान्तो २०१ सिंहोतेयमुदिता मुनिकाश्यपेन २०२ सुखसन्तानसिद्ध्यर्थं २०३ सर्याश्वर्मस जास्ततः सगुरवः २०४ सतवस्याऽखिलेष्वपि २०५ स्यादयुग्मके रजौ रयौ समे चेत् २०६ स्यादिन्द्रवज्रा यदि तौ जगौ गः २०७ स्यादिन्द्रवंशा ततजै रसंयुतैः २०८ स्याद्भूतर्वंश्वः कुसुमितलतावेल्लिता २०६ स्रगिति भवति रसनवकयतिरियम् २१० स्वरशरविरातर्ननौ रौ प्रभा २११ स्वागतेति रनभाद् गुरुयुग्मम् २१२ हयदशभिर्न जौ भजजला गुरु अध्या० श्लो० ७४ V9 ac Co १०६ २६ १२ २८ ४७ १०० ८५ ६५ ३९ ९८ Page #210 -------------------------------------------------------------------------- ________________ परिशिष्टम् । २ वृत्तरत्नाकरे प्रमाणत्वेनोपन्यस्तानां ग्रन्थानां ग्रन्थकर्तृणां च नामानि । सं० नाम १ पिङ्गल (१-४) पिङ्गलनाग (२-४) नागराज (२-३,५) भुजङ्गेश (२-८) मुनि (२-६,६) : २ सैतव (२-२६॥३-८१) २ काश्यप (३.८०) ४ छन्दोनिचिति (६-३) परिशिष्टम् ।३ वृत्तरत्नाकरटीकायां प्रमाणल्वेनोपन्यस्तानां ग्रन्थानां __ग्रन्थकर्तृणां च नामानि। पृ० पं० १०-७. १२६-२४. १७-२,१८.. ९१-५. सं० नामानि १ अभियुक्त २ कर्पूरमञ्जरी ३ कविकल्पलता ४ काश्यप ५ किरात ६ कुमारसम्भव ७ क्षेत्रराज ८ छन्दश्चूडामणि ६ छन्दोमाणिक्य १० छन्दोविचिति ११ जयदेव १२ नैषधीय १३ न्याय १४ .पाणिन्याचार्य (पाणिनि) ११-६.४८-२१. २-५,१०. १२७-११. २४-२२.२५-१५. ३६-१३.१४३-१०. १८-४.५२-८. .. -१२,१६.१५-६० Page #211 -------------------------------------------------------------------------- ________________ १७८ सं० नामानि १५ प्राकृत पिङ्गल १६ भरतादि १७ भर्तृहरि १८ भामह १६ भारत २० भास्कराचार्य ( लीलावतीकार ) २१ माघ २२ माण्डव्य २३ रात २४ रामकुतूहल २५ रामायण २६ वामन २७ विश्वप्रकाश २८ वृद्ध नारायणभट्टीसहित वृत्तरत्नाकरे २६ शकुन्तला ३० शम्भु ३१ शुक्लाम्बरादि ३२ श्रुति ३३ सरस्वतीकण्ठाभरण ३४ साम्प्रदायिक ( सम्प्रदाय ) ३५ सेतुकाव्य ३६ ३७ हलायुध पृ० पं० १२७-१०. १७-२१.८६-६. १७-२२. ६-१६.७-१.४८-१८. १२३-१७. १५५ - २९.१५६ - १२. ६-९.७-४.११-७.४८-२४ १२५-६,२७.१२६-१. १०५-१२. १०५-१२. ५६-६. ११-१४ १८-४.५२ - ८. २-१०. १३-२०.७१- ९.८६-३. १२६-१६. १२७-११. १७-२१. १-६. ११-११. ४८-२८.४४-४. १२२-१२. ४५-१६.६१-७. ३६-८. ( वृत्तिकार ) पिङ्गलाचार्यस्य बहुभिर्नामभिर्बहुषु च स्थलेषु टीकाकर्त्रोल्लेखनमकारि । तथैव वृत्तिकारस्य तद्वृत्तेश्च परःशतेषु स्थलेषु नामोल्लेखो दृश्यतेऽत्र ग्रन्थे इति न तन्नामान्युपरि लिखितानि । केवलं वृत्तिकारस्य ' हलायुध' इति नाम्नैकवारमेवोल्लेख इति तन्नामोपरि गणितमेव । टीकायाः किलास्याः प्राधान्येनोपजीव्यं पिङ्गलसूत्राणि हलायुधभट्टप्रणीता तद्वृत्तिश्चेति द्वयमिति तन्नामोल्लेखस्तन्मतोल्लेखः पदे पदे भाव्य एव । श्रतो नोपरि तन्नामोल्ल खितम् । अपरं चात्र 'केचित् ' 'कैश्चित्' 'कश्चित्' 'श्रन्ये' इत्यादिपदैरज्ञातग्रन्थानां ग्रन्थकर्तृणामशातनामपण्डितानां वा मतोन्लेखो बहुत्र दृश्यते । तत्राऽपि केन नाम्ना तदुल्लेखः करणीय इति तदपि वर्जितम् । वृत्तरत्नाकरकारकेदारस्याऽपि बहुत्र नामोल्लेखो वर्त्तते तट्टीकैव चेयमतस्तदुल्लेखोऽपि वर्जित इति ज्ञेयम् । Page #212 -------------------------------------------------------------------------- ________________ परिशिष्टम् । ४ वृत्तरत्नाकरटीकायां प्रमाणत्वेन उदाहरणत्वेन प्रत्युदाहरणत्वेन चोपन्यस्तानां पद्यानामकारादिवर्णानुक्रमसूचीपत्रम् | पृ० सं० पद्यानि १ अक्षरे परिशुद्धे तु २ श्रगा मुरारी भवदुःख भारी ३ अत्र मे सखि ! शिखण्डमण्डने ४ अथ प्रजानामधिपः प्रभाते अथ वासवस्य वचनेन अथानाथाः प्रकृतयः ७ अधरकिसलये कान्तदन्तक्षते = श्रध्वन्यानां जनयति मुदमुच्चैः ९ अनुक्तयतिकेऽप्येवं १० अन्तकोष्ठेषु सर्वेषु ११ अन्तिमाङ्कावधिं नैव १२ श्रन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना १३ श्रयि विजहीहि द्वढोपगूहनं १४ अलिवाचालितविकसितचूते १५ अवर्णात्सम्पत्तिः १९ श्राकरो निवोत्पत्ति २० श्रागमविद्यैकनिधिः अ १६ अस्मत्पितृकृते नव्ये १७ अस्या वक्ताब्जमवजितपूर्णेन्दुशोभं विभाति १= अहि ललइ महि चलइ गिरि खसइ हर खला आ २१ श्रादावन्ते लिखेदेकं २२ श्रादावेकं न्यसेत्कोष्ठं . २३ श्रादावेकं लिखेत्कोष्ठं २४ श्रादौ तावद् गणच्छन्दः २५ आपातलिकादिषु चेदेकः ६ १२६, १३, १२, ७, ४७, १२४, १२४, १, १६२, १५८, १५, १२३, ५३, ६, ५९, १५, १३९, 2, ३६, . १५६, १६२. १५६, ३, ४३, 9.5 १३. २६. ३२. १३. २७. १६. १६. २५. १७. १८. १५. १२. ३२. ६० १७. في १६. १५. २८. १६. २६. ७. Page #213 -------------------------------------------------------------------------- ________________ १८० सं० २६ इति धौतपुरन्ध्रिमत्सरान् २७ इत्थं रथाश्वेभनिषादिनां प्रगे २८ इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे २९ इयं सखे ! चन्द्रमुखी ३० इहिकारौ बिन्दुयुतौ नारायणभट्टी सहितवृत्तरत्नाकरे पद्यानि ३१ उचउत्थाणा बिमलघरा ३२ उत्तिष्ठमानस्तु परः ३३ एकत्र पादे चरणद्वये वा ३४ एकद्वित्र्यादिभेदाः स्युः ३५ एकस्वरोपसर्गेण ३६ एकाद्येकोत्तरा अङ्काः ३७ एकान्तरं च वृद्धाङ्कम् ३८ एकैव भवति पथ्या ३९ एको द्वाविति चत्वारः ४० एकोनसहस्राक्षर ए ४१ एतासां राजति सुमनसां दाम कण्ठावलम्बि ४२ एवमपरार्धसङ्ख्या ४३ एवं तदार्या नृपवीरसिंह ४४ एवं यथायथोद्वेगः पृ० ५१ कान्तावदनसरोजं ५२ कामिनीभिः सह प्रीतिः ५३ कुञ्जरकुम्भपीठपीनोन्नतकुचकलशा ५४ कुन्दकोमलकुड्मलद्युतिदन्तपङक्तिविराजिता ५५ कुड्मलदन्ती विकट नितम्बा १२५, ७३, १५, ४८, १२, १४०, ४७, ७१, १५६, १७, १५६, १६३, ३६, १७८, १०६, १४, २६, ११. १७, क ४५ कराण चलन्ते कुम्म चलइ पुराबि सरणा ४६ कनकप्रभा पृथुनितम्बशालिनी ४७ कन्दर्परूप जबतें तुम लीन्ह कृष्ण ४८ करुणाविषये करुणां ४९ कलिवशविवशः सम्प्रत्ययं जीवलोकः १५, " ५० कस्ते दारिद्र्यदावानल वदतु यशो वावदूकोऽपि दाने १५, ११७, १३१, १२४, १२६, ३०, ४७, १२५, १२५, १२३, पं० ७. ७. २०. १ १६. २०. ४. १५. ३. १३. १. m2 २६. ५. ६७. १९. २४. १३. ३२. ४. ९. २४. १४. २. २२. २९. Page #214 -------------------------------------------------------------------------- ________________ परिशिष्टम् । ४ । सं० पद्यानि ५६ कृतार्थाश्च कृतार्थानां ५७ कः खो गो घश्च लक्ष्मी ५८ क्वचित्तु पदमध्येऽपि ५९ क्वचिदने प्रसरता ६० क्वचिदपि संयुक्तपरः ६१ गणानुद्दिष्टगाथायाः ६२ गीतिचतुष्टयमित्थं ६३ गृहीतप्रत्युद्गमनीयवस्त्रा ६४ गुणिनामपि निजरूप ६५ ग्रन्थेऽस्मिन्गुणगणवत्त्वमुच्यते चेत् १२९, ६६ चन्दा कुन्दा कासा ६७ चन्दो चन्दणहारो ६८ चित्तं मम रमयति sti ६९ छन्दोवर्णमितानुपर्यधरगान् । २६, १३४, १४०, १३२, १४१, ७० जगणविहीना विषमे ७१ जसु कर फणिवइ बलश्र ७२ जसु चन्द सीस ७३ जसु सीसइ गङ्गा गोरि अधङ्गा ७४ जसु हत्थ करबाल ७९ जह रहाउं अोइराणे ७६ जहा सरअससिबिम्ब जहा ७७ जहि श्रासामविदेहाकिल्लउ ७८ जा अद्धङ्गे पब्बई ७९ जात्रा जा अद्धङ्ग सीस गङ्गा लोलन्ती ८. जे गलिगोलाहिबइ राउ ८१ जे बन्दिन सिरगङ्ग हणि अणङ्ग ८२ जं जं प्राणेइ गिरि १३६, ८३ ' ढोला मारिअ ढिलिमह ८४ ततः कुमुदनाथेन Page #215 -------------------------------------------------------------------------- ________________ पृ० १८२ नारायणभट्टीसहितवृत्तरत्नाकरेसं० पद्यानि ८५ तथाऽऽद्रियन्ते न बुधाः सुधामपि ८६ तथाऽपि यन्मय्यपि ते ८७ तनुवाग्विभवोऽपि सन् ८८ तव मन्त्रकृतो दूरात् 8 तव ह्रियाऽपहियो मम हीरभूत् . ९० तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी ११ तस्याः खुरन्यासपवित्रपांसुम् ९२ तुरगशताकुलस्य परितः ६३ तृष्णां त्यज धर्म भज ६४ त्रयश्चतुष्कला प्रादौ १५ त्रिभिस्त्रिभिर्गणैः पादौ १६ त्रिभुवनसुखहेतवे १७ दश धर्म न जानन्ति ९८ दाणबदेव बेबि दुकन्तउ ९६ दानं भोगो नाशः १०० दीर्घाक्षरमपि जिह्वा १०१ दीर्घ संयोगपरं तथा १०२ दुःखं मे प्रक्षिपति हृदये १०३ दुःसोढो दाशरथिमहिमा १०४ दूरारूढप्रमोदं हसितमिव १०५ देवताचकाः शब्दाः १०६ दैत्याऽधिपप्राणमुषां नखानाम् Bidio in १०७ घत्ते शोभा कुवलयदामश्यामे १०८ धनं प्रदानेन श्रुतेन करें १०६ नत्वा गणेशं वाग्देवों ११० नपुंसकमिति ज्ञात्वा १११ नमस्तस्मै महादेवा ११२ नमः शिवाय कृष्णाय ११३ नवसहकारपुष्पमधुनिष्कलकण्ठतया ११४ नष्ठाङ्क प्रथमे भक्त ११५ नष्टे सर्वाः कलाः कार्याः १२५, २८, १४६, Page #216 -------------------------------------------------------------------------- ________________ परिशिष्टम् । ४ पद्यानि सं० ११६ नारायणेन सुधिया ११७ निजगृहे जयिनं सिसृणां पुरां ११८ नित्यं प्राकूपदसम्बद्धा ११९ नोक्ता उक्तादिभेदा ये १२० प अभरदरदरुधरणी १२१ पढमं बारह मत्ता १२२ पदमारभ्यते नित्यं १३२ पद्यं चतुष्पदं तच्च १२४ परिहर माणिखि ! माणं १२५ पर्याप्तं तप्तचामीकर कटकतटे १२६ पादं सर्वगुरुं लिखेन्मुखगुरोः १२७ पिन्धउ दिढसरणाह १२८ पीनोन्नतकुचकलशा १२६ पुनर्भजेत्पुनर्लब्धं १३० पुरुषश्रेष्ठतमः स पूरुषः १३९ पूर्वस्यां प्रथमः समोऽङ्क उपरि १३२ पूर्वान्तवत्स्वरः सन्धौ १३३ पूर्वार्धे षष्ठो जः • १३४ पृथ्वी जलशिखिवाताः १३५ पृष्ठाङ्के विषमे समे गुरुलघु १३६ प्रणमत चरणारविन्दद्वयं १३७ प्रणमत भवबन्धक्लेशनाशाय १३८ प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् १३९ प्रथमकथितदण्डकाण्डवृष्टि १४० प्रथमाद् द्विगुणानङ्कान् १४१ प्रस्मृतः किमथवा पठितो नु १४२ प्राप्य नाभिहदमजनमाशु १४३ प्रोल्लसत्कुण्डलप्रोत १४४ फुलिश्रमहुभमरबहु १४५ बरिसइ कणह बिट्ठी १४६ बरिसजल भमइ घण १८३ पं० १६८, २०. १६, ११. १३, २८. ५६, पृ० १३१, १२८, २५, १८, १२८, १४, १४३, १३३, ३६, २८, ४२, ४५१, १३, २४, ४, १४८, १२४, १४, १७, १०.६, १५, १६, ११, ४७, १३६, १२६, १३६, me ३. १३. २०. २३. २३. २२. १२. २६. २६. १३. १५. २७. २३. २९. ११. ५. २५. ८. २६. १२. १०. ७. ७. १६. 9. -२८. Page #217 -------------------------------------------------------------------------- ________________ १८४ . नारायणभट्टीसहितवृत्तरत्नाकरे सं० पद्यानि १४७ बाले ! भूपतिमौलिलालितपद १४८ बिमुह चलि रण अचलु * * * १४५ भत्रभङ्गिाल बङ्गा भग्गु कलिङ्गा १५० भनि मल चोलबइ णिबलिअ . १५१ भट्टश्रीनागनाथात्समजनि १५२ भमइ महुअर फुल्लअरबिन्द १५२ भवगिरामवसर १५४ भावं शृङ्गारसारस्वतमिह १५५ भुवि सुरगुरुदेशीयाः कियन्तो न सन्ति १५६ भृत्याञ्चेत्स्यादुदासो * * * * * * * १५७ मनौ मित्रे भयौ भृत्यौ १५८ मन्दः कवियशःप्रार्थी १५९ मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः १६० महाकवि कालिदास १६१ मस्त्रिगुरुस्त्रिलघुश्च नकारः १६२ माणिणि ! माणहि काई .१६३ मित्रान्मित्रादयः स्युः १६४ मित्रान्मित्रं विधत्ते १६५ मुञ्चहि सुन्दरि ! पारं १६६ मो भूमिः श्रियमातनोति - य . . १६७ यतिः सर्वत्र पादान्ते १६८ यथा पिनाकपाणि प्र १६९ यदध्यक्षेण जगतां १७० यदा तीव्रप्रयत्नेन १७१ यदि सुखमनुपममपरमभिलषसि १७२ यस्य यस्य भवेल्लोपः १७३ यस्य विलासवतीनां १७४ यस्याः पादे प्रथमे १७५ या कुचगुर्वी मृगशिशुनयना ... १७६ याति विक्रमशके द्विखषड्भू - * * * * * : : : : : : : 6 6 3 ११, १४९, १२४, १६८, २६. Page #218 -------------------------------------------------------------------------- ________________ परिशिष्टम् । ४ सं० पद्यानि १७७ यियक्षमाणेनाहूतः १७८ युक्तपरत्वनिमित्तक १७९ युयुत्सुनेव कवचम् १८० यो लक्ष्मीं रच दाहं १८१ यः पुरतो वक्तयतिमिष्टम् र १८२ रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा १८३ रघुकुलनलिनविकसनशशभृति १८४ रण दक्ख दक्ख हरणु जिणु १८५ राह भग्गन्त दिगन्त लगन्त १८६ राना लुद्ध समाज खल १८७ राक्षसाधिपबलं प्रणाशयां १८८ रामेशं वा प्रतिदिनमुताहो रमेशं भजामः ल १८६ लभेत सिकतासु तैलमपि यत्नतः पीडयन् १६० लोकवत्प्रतिपत्तव्यः १६१ लोके. प्रसिद्धनामा १९२ लोभं लम्भय विलयं व १९३ वन्दे गुरुं रामेश्वरं १६४ वित्त सञ्चवूं युक्तते भोगबूं १६५ विवक्षितान्तजातेस्तु १९६ विषयान्विषधरविषमान् १९७ विषयान्विषमान्विषोपमान् १९८ विष्णं रुद्रं च खलु भजतां श १९६ शत्रोर्मित्रं च शून्यं २०० शब्दतो वाऽर्थतो वाऽपि २०१ शहजे किल जे विणिन्दिए २०२ शिरः स्थितोर्ध्व काम्राङ्क २०३ शैलशिखानिकुञ्जशयितस्य हरेः श्रवणे २०४ श्यामा कामाकुला रामा २०५ श्रिया जुष्टं दिव्यैः २०६ श्रुतिपरिपूर्ण वक्त्रमतिसुन्दरवाग्विभवं २४ पृ० ४७. ११, ४७, ६, ४३, १६, ५८, १२३, १४१, १४०, १६, १५, १७, ४७, २६, ११५, ४७, १२६, १६६, ३६, ४२, १७ ६, १२३, १२६, १६३, १२४, १४, १२५, १२५,१२. १८५ पं० ३३. ३. १७. २५. १९. ११. ཞ་ १५. २३. . ३२. ८. .२८. २९. ३०. २४. १६. ६. २३. २०. ३. १०, ८. २८. Page #219 -------------------------------------------------------------------------- ________________ १८६ नारायणभट्टीसहितवृत्तरत्नाकरे- .. सं० पद्यानि पृ० २०७ श्रीभट्टरामेश्वरसूरिसूनुः २०८ श्रेयांसि बहुविघ्नानि ५० २०६ षड्गुणाः शक्तयस्तिस्त्रः २१० षष्ठे द्वितीयमादाय १२६, ४७, ३१. २४. ४७, १४१, १२९, २११ सअलसिणेहमिङ्को २१२ सकारनानारकास २१३ सखा गरीयान्शत्रुश्च २१४ सप्ताकूपारपारप्रथित २१५ सम्पत्तिः सव रमणी २१६ सा वैदुष्ये प्रौढिर्यदि २१७ सुन्दरगुजरणारि २१८ सुरअरु सुरही परसमणि २१९ सुरासुरशिरोनिघृष्टचरणारविन्दः शिवः २६० सुरासुरशिरोरत्न २२१ सैकोद्दिष्टाङ्ककूटालगकरण २२२ सैतवेन पथार्णवं २२३ सोऊण जस्स हामं २२४ सो माणित्र पुणमन्त २२५ स्खलति सुरवधूकल्पासु रामासु को न २२६ स्थापयेल्लघुमधो गुरोः पुरः २२७ स्यन्दने गरुडकेतुलाञ्छने २२८ स्यादस्थानोपगतयमुनासङ्गमेवाऽभिरामा २२९ स्वादुशिशिरोज्ज्वलजलैः सुपरिपूर्ण २३० स्वादु स्वच्छं च सलिलमिदं २३१ स्वीकुर्वन्ति हि सुधियः प्रकुर्वते च १४, १६७, ११. २५. ४५, १२८, १४०, १४३, १२४, १७, २७, २३२ हणु उज्जरगुज्जरराअदलं २३३ हताद्धार्योंचिता तावत् २३४ हत्त्वा हत्त्वाद्यमन्त्येन २३५ हरनयनसमुत्थज्वालया २३६ हृदयं यस्य विशालं २७, १२७, ६४, . Page #220 -------------------------------------------------------------------------- ________________ परिशिष्टम् । ५ सटीकवृत्तरत्नाकरे समुपात्तानां छन्दसा मकारादिवर्णाऽनुक्रमसूचीपत्रम् । १३६ १०५ सं० नाम सं० नाम २० अर्ण १ अचलधृति २१ अलोला _ (गीत्यार्या) २२ अलिल्लिह (टी०)... २ अजय (टी.) . २३ अवितथ (टी०) १२५ ३ अतिरुचिरा २४ अर्णव (चूलिका) २५ अशोकमारी (टी०) ४ अतिरुचिरा २६ अश्वगात (टा०) ९६ ५ अतिरुचिरा (टो०) २७ अश्वगति (टी०) ९९ (रुचिरा) २८ अश्वललित १०२ ६. अतिशायिनी (टी.) २९ अहिवर (टी.) १३० ७ अनङ्गक्रीडा आ (सौम्या) ३० आख्यानकी ८ अनङ्गशेखर ( टी०) १०७ ३१ श्रापातलिका ९ अनवसिता (टी०) ७७ ३२ पापातलिकोप१० अनुगीति (टी०) ३६ च्छन्दसिक ११ अनुबन्ध (टी०) १३४ ३३ आपीड ११५ १२ अनुष्टुप ४३ ३४ आभीर (टी०) १३ अन्ध (टी०) ३५ श्राराम (टी०) १४ अपरवक्त्र ३६ आर्या १५. अपराजिता ३७ आर्यागीति १६ अपरान्तिका १७. अपवाहक ३८ इन्दु (टो) १८. अभिनवतामरस ३९ इन्दुवदना : (ललितपद) ४० इन्द्र (टी०) १६ अमृतधारा ११६ । ४१ इन्द्रवज्रा | ३९ ४३ १४१ १०४ Page #221 -------------------------------------------------------------------------- ________________ नारायणभट्टोसहितवृत्तरत्नाकर सं० नाम ४२ इन्द्रवंशा पृ० । सं० नाम ७१ ऋषभगजविलसित ५ ११८ ४३ उज्ज्वला ७२ एला ४४ उत्कष्टा (टी.) ४५ उत्तरान्तिका (टी०) ४२ ४६ उत्तेज (टी.) ७३ औपच्छन्दसिक १३४ ४७ उदीच्यवृत्ति ४० ७४ कच्छप ( टी०) १३० ७५ कण्ठ (टी.) ४९ उद्गाथ ( टी०) ७६ कनकप्रभा (टी०) १२४ ५० उद्दीति ७७ कन्या ५१ उद्दाम ७८ कमल (टी.) ५२ उहम्भ (टी०) ७8 कमल (टी.) ५३ उद्धर्षिणी ८० कमलाकर (टी.) ५४ उन्दुर (टी.) ८१ कम्पी (टी०) ५५ उपगीति ८२ करताल (टी०) ५६ उपचित्र ८३ करम्भ ( टी०) ५७ उपचित्रा ८४ कलकल (टी०) ५८ उपचित्रा ( टी०) ८५ कलभी (टी०) १३७ ५६ उपजाति ८६ कलिका ६० उपपातलिका (टी०) ४२ ८७ कान्ता (टी०) ६१ उपमालिनी (टी०) ९५ ८८ कान्ति (टी.) १६८ ६२ उपस्थित ८९ कामक्रीडा (टी.) ६३ उपस्थित ९० काल (टी०) १३१ ६४ उपस्थितप्रचुपित ११ कालरुद्राणी (टी०) १३० ६५ उपस्थिता १२ काली (टी०) १३० ६६ उपेन्द्रवज्रा ९३ कासार (टी.) १०६ ६७ उभयविपुला (टी०) २६ ९४ काहलि (टी.) १४० ६८ उभयापीड ११७ ९५ किंनर (टी.) (प्रत्यापीड) ९६ कीर्ति (टी०) ६९ उल्लाल (टी०) ६७ कुअर (टी०) १३५ .. ऋ ९८ कुटिल (टी.) १२४ ७० ऋद्धि (टी०) १२८ - ९९ कुटिलगति (टी.) १२४. १२८ Page #222 -------------------------------------------------------------------------- ________________ परिशिष्टम् । ५ . . १८४ पृ० १२९ १२८ १२८ सं० नाम पृ० . सं० नाम १०० कुड़मलदन्ती (टी०) १२३ । १२३ गगन (टी०) १०१ कुण्डलिका ( टी०) १३७ १२४ गण्ड (टी०) १३४ १०२ कुन्द (टी०) १३१ १२५ गणेश्वर (टी०) १३१ १०३ कुन्द (टी०) १३५ १२६ गम्भीरा (टी.) १३० १०४ कुन्द (टी०) १३, १२७ गन्धा (टी०) १०५ कुपुरुषजनिता (टी०) ७७ १२८ गरुड (टी०) १३५ १०४ कुमारललिता (टी०) ६२ १२९ गाथा (टी.) १२६ १०७ कुमारी ( टी०) ९२ १३० गाहू (टी०) १२७ १०८ कुररी ( टी०) १२८ १३१ गाहिनी (टी०) १२७ १०६ कुसुमविचित्रा १२ १३२ गाहिनी (टी०) ११० कुसुमस्तबक (टी० ) १०७ । १३३ गीति १११ कुसुमाकर (टी०) १३५ १३४ गोविन्द (टी.) ११२ कुसुमितलतावेल्लिता ९९ १३५ गौरी (टी०) ११३ कूर्म ( टी०) १३६ गौरी (टी०) १२४ ११४ केतुमती १३७ गौरी (टी) ११५ केदार (टी० ) १०६ १३८ ग्रीष्म (टी०) ११६ केशर ( टी.) घ ११७ कोकिल (टी.) १३६ घत्ता (टी०) १३२ १११ कोकिल (टी०) १४० घत्तानन्द (टी०) १३२ ११२ कोकिलक ११३ कोकिलक (टी०) १४१ चश्चरीकावली (टी०) ८९ ११४ कौमुदी (टी०) १४२ चण्डवृष्टिप्रपात १०५ ११५ क्रौञ्चपदा १४३ चतुष्पदा (टी०) १३२ ११६ क्षमा १४४ चन्दन (टी०) १३५ ११७ क्षमा (टी० ) १४५ चन्द्रलेखा (टी.) 8 ११८ क्षीर (टी०) १२६ १४६ चन्द्रलेखा १४७ चन्द्रलेखा (टी०) ११६ खजा १४८ चन्द्रवर्ती १२० खजा (टी०) १४६ चन्द्रिका (टी.) १२१ खर (टी.) १५० चन्द्रिका १५१ चपला १२२ गगम (टी०) .. १३५ । १५२ चल (टी०). ९९ १३१ १३५ ११३ १२८ Page #223 -------------------------------------------------------------------------- ________________ १९० नारायणभट्टी सहितवृत्तरत्नाकरे सं० नाम १८१ तालङ्क ( टी० ) १८२ तालङ्क ( टी० ) १८३ तालङ्किनी ( टी० ) १८४ तालङ्किनी ( टी० ) सं० नाम १५३ चक्री (टी० ) १५४ चामर ( टी० ) १५५ चारण (टी० ) १५६ चारुगीति ( टी० ) १५७ चारुसेनी ( टी० ) १५८ चारुहासिनी १५९ चित्र (टी०) १६० चित्रपदा १६१ चित्रलेखा ( टी० ) १६२ चित्रलेखा ( टी० ) १६३ चित्रा १६४ चूड़ामणि ( टी० ) १६५ चूलिका ( टी० ) छ १६६ छाया (टी० ) १६७ छाया (टी० ) ज १७५ जीमूत १७६ ज्योति ( टी० ) त पृ० १२८ १७७ तनुमध्या १७८ तन्वी १७९ तविपुला १८० ताराङ्क (टी० ) १३१ १२९. ३६. १३७ ४२ ९६ ६२ ९९ ५२ ६२ १४० १६- जघनचपला १३१ १६९ जघनविपुला ( टी० ) २ह १७० जङ्गम ( टी० ) १३५ १७१ जन ( टी० ) १३५ १७२ जलधरमाला ८५ ( कान्तोत्पीडा ) ८६ १७३ जलधरमाला ( टी०) १२४ १७४ जलोद्धतगति ८२ १०५ १०० १२८ -५७ ६०. २०३ મુદ્ १३४ १८५ तुरग (टी० ) १८६ तुरग ( टी० ) १८७ तोटक १८८ त्रिकल ( टी० ) . द ८९ दक्षिणान्तिका ३९. १९० दक्षिणान्तिका ( टी० ) ४२ १९९ दक्षिणान्तिकौ च्छन्द सिक (टी०) १९२ दण्ड (टी०) १९३ दण्डकाहल ( टी० ) १९४ दम्भ ( टी० ) १९५ दर्प ( टी० ) १९६ दर्पित ( टी० ) १९७ दीप ( टी० ) १९८ दीपक ( टी० ). १२९ देही ( टी०) २०० दोधक २०१ दोहा ( टी० ) २०२ द्रुतमध्या २०३ द्रुतविलम्बित २०४ द्विपदी (टी० ) पृ० १२९ १३१ १३० १३७ १३४ १३५ ૮૦ ३० २०७ धृतश्री ( टी० ) २०८ ध्रुव (टी० ) ४३ १३४ १४१ १३४ १३४ १३४ १३५ १४९ १२८ ७४ १२९ १०८ ८१ १३८ १३५ २०५ धवल ( टी० ) २०६ धीरललिता ( टी० ) ९६ १२५ १३५ Page #224 -------------------------------------------------------------------------- ________________ सं० नाम न २०९ नगर ( टी०) २१० नदी २११ नन्द ( टी० ) २१२ नन्द ( टी० ) २१३ नन्दा ( टी० ) २१४ नर ( टी० ) २१५ नर ( टी० ) २१६ नर ( टी० ) २१७ नर्कुटक २२६ पक्ति २२७ पज्झटिका ( टी० ) २२८ पश्चचामर २२९ पञ्चचामर ( टी० ) २३० पञ्चचामर ( टी० ) परिशिष्टम् । ५ २३१ परणव १३२ पथ्या २३३ पथ्यावक्त्र २३४ पदचतुरूर्ध्व २३५ पद्मावती ( टी० ) २३६ पयोधर ( टी० ) २३७ पयोधर ( टी० ) २३८ पादाकुलक पृ० १२९ ९२ १०६ १२९ १३७ २१८ नव (टी० ) २१९ नवपद ( टी० ) २२० नवमालिका ९६ २२१ नविपुला ૪૬ २२२ नाराचिका (टी० ) ६४ २२३ नारी ५९ २२४ नील ( टी० ) २२५ नीहार ( टी० ) प १२९ १३० १३५ ६८ १३५ १३७ १२९ १०६ ६० १३५ ८५. ९६ १०० ६५ २८. ४४ १६४ १३७' १३० १३५ ५२ सं० नाम २३६ पुर २४० पुष्पदाम ( टी० ) २४१ पुष्पिताग्रा २४२ पूर्णा ( टी० ). २४३ पृथ्वी २४४ प्रगीति ( टी० ) २४५ प्रचितक २४६ प्रतिधर्म ( टी० ) २४७ प्रत्यापीड २४८ प्रभद्रक २४६ प्रभा २५० प्रमदा ( टी० ) २५१ प्रमदा २५२ प्रमाणिका २५३ प्रमिताक्षस २५४ प्रमुदितवदना २५५ प्रवृत्तक २५६ प्रहरणकलिता २५७ प्रहर्षिणी २५८ प्राच्यवृत्ति २५ प्रियम्वदा फ २६० फणि ( टी० ) ब २६१ बन्ध ( टी० ) २६२ बलभद्र ( टी० ) २६३ बलिमोह ( टी० ) २६४ बिडाल ( टी० ) २६५ बिम्ब (टी० ) २६६ बुद्धि ( टी० ) २६७ बुद्धि ( टी० ) २६८ बृहन्नल ( टी० ) १६१ पृ० ८१ १०० १११ १२८ ६६ ३६ १०६ १३४ ११७ ६४ ६ ३६ ६२ ६३ ८४ ८१ ४१ ४० ८३ १३४: १३४ १३४ १३४ १३० १०० १०८ १३५ १३५ Page #225 -------------------------------------------------------------------------- ________________ १६२ नारायणभट्टीसहितवृत्तरत्नाकरे १३५ १३५ १२९ १०१ १०९ १३७ सं० नाम | सं० नाम २६९ ब्रह्म (टी.) १२६ ३०० मत्ता २७० ब्रह्म (टी०) ३०१ मत्ताक्रीडा (वाजिवाहन) २७१ भद्र (टी०) ३०२ मत्सर (टी०) २७२ भद्रक ३०३ मत्स्य (टी०) १३० २७३ भद्रविराट ३०४ मत्स्य (टी०) १३५ २७४ भद्रा ( टी०) ३०५ मदकल (टी०) २७५ भद्रिका (टी०) ६५ ३०६ मदन (टी०) २७७ भविपुला ४६ ३०७ मदन (टी०) १३३ २७८ भिन्न (टी.) १३४ ३०८ मदनान्तक (टी.) १३८ २७९ भुजगशिशुभृता ६५ ३०९ मदलेखा २८० भुजङ्गप्रयात ३ ३१० मदिरा (टी० ) १०२ २८१ भुजङ्गविजृम्भित १०४ ३११ मधुभारत (टी०) १४० २८२ भुङ्ग (टी०) १३४ ३१२ मधुमति (टी०) ६२ २८३ भ्रमर (टी०) ३० ११३ मध्यक्षामा २८४ भ्रभर (टी०) १३४ ३१४ मनोरमा २८५ भ्रमर (टी०) १३५ ३१५ मनोहर (टी०) २८६ भ्रमरपदक (टी.) ९९ ३१६ मन्थरा (टी०) २८७ भ्रमरविलसित ७२ २१७ मन्थान (टी.) २८८ भ्रामर (टी०) १३० ३१८ मन्दाक्रान्ता ३१९ मन्दार।(टी०) २८९ मकरन्दिका (टी०) १०० ३२० मयूख ( टी०) २९० मञ्जरी ३२१ मयूर ( टी०) २९१ मञ्जुगीति (टी०) ३६ ३२२ मयूरसारिणी २९२ मजुभाषिणी ८९ ३२३ मराल (टी०) २९३ मज्जुसौरभ (टी०) १३३ ३२४ मराल (टी०) २९४ मण्डूक (टी०) १३० ३२५ मर्कट (टी०) २९५ मणिगुणनिकर ३२६ मर्कट (टी.) २९६ मणिमञ्जरी (टी०) १०० ३२७ मर्कट ( टी०) १३५ २९७ मणिमाला ३२८ मविपुला ४६ २९८ मत्तमयूर ८८ । ३२९ महामाया ( टी.) १२८ २९९ मत्तमातङ्गलीलाकर १०७ ३३० महामालिका ( टो० ) ९९ १३४ Page #226 -------------------------------------------------------------------------- ________________ ८६ १३९ परिशिष्टम् । ५ .. . ..१६३ सं० नाम पृ. । सं० नाम ३३१ महाराष्ट्र (टी०). १३४ | ३६० रात्री (टी.) १२८ ३३२ माकन्द (टी०) १०६ ३६१ रामा ( टी०) . १२६ ३३३ माणवक १६२ रुक्मवती (मारणवकाक्रीडितक) ८३ (चम्पकमाला) ३३४ मात्रासमक ३६३ रुद्र (टी०) ३३५ मानी (टी०) १२८ ३६४ रेखा (टी०) ३३६ मालती ३६५ रोला (टी० ) ३३७ माला (टी०) ३३८ मालिनी ६४. ३६६ लक्ष्मी ३३९ मुखचपला ३६७ लक्ष्मी (टी.) १२८ ३४० मुखविपुला (टी०) ३१ ३६८ लज्जा (टी०) ११८ ३४१ मृग (टी०) १३५ ३६९ ललना (टी०) ३४२ मृगी ३७० ललना (टी०) ३४३ मृगेन्द्र (टी.) ... १३४ ३७१ ललित (टी) ३४४ मृतक (टी०).... १३५ ३७२ ललित ११६ ३४५ मेघ (टी०) ३७३. ललिता (टी०) ३४६ मेघविस्फूर्जिता (टी०) १०० ३७४ ललिता ३४७ मेधाकर ( टी०) १३५ ३७५ ललिता (टी०). ११२ ३४८ मेरु (टी०) १३५ ३७६ लवली . ३४६ मोहिनी (टी०) १३७ ३७७ लीलाकर १०५ ३५० मौक्तिकदाम ३७८ लौहाङ्गिनी (टी०). ३५१ मौक्तिकमाला य ३७६ वरतनु (टी०) ३५२ यवमती ११२ ३८० वरयुवती (टी०) १६५ ३५३ यवानी (टी) ३८१ वरसुन्दरी (टी०) १२४ ३५४ यविपुला ३८२ वरुण (टी०) , १२९, ३५५ युग्मविपुला ३८३ वर्ण (टी०) १३५ ३८४ वर्धमान . . ३५६ रत्न (टी.) १३५ ३८५ वल (टी०) ३५७ रतस् (टी०) १३४ ३८६ वलय (टी०) ३५८ राजत् (टी०) १३४ ३८७ वलि (टी०) : ३५९ राजसेन ( टो०) १३७ । ३८८ वलित (टी०) '.. १३४ ૨૫ १३० १२३ ४५ .१२१ १३५ Page #227 -------------------------------------------------------------------------- ________________ १९४ सं० नाम ३८६ वलिताङ्क (टी०) ३९० वल्लरी (टी०) ३६१ वसन्ततिलका (टी०) नारायणभट्टीसहितवृत्तरत्नाकरे ३९२ वसु ३३६ वसुमती ३९४ वाणिनी ३९५ वातोम ३६६ वानर (टी०) ३६७ वानवासिका (टी०) ३६८ वारण (टी०) ३६९ वाल (टी०) ( टी०) ४०० वासण्ठ ४०१ वासिता (टी०) ४०२ विगाथ (टी०) ४०३ विगीति (टी०) ४०४ विजय (टी०) ४०५ वितान (टी०) पृ० १३४ ३६ ६१ १३५ ६१ ૫૭ ७४ ४१७ विस्तार ( टी० ) ४१८ विस्मिता ( टी० ) ४१० वीर ( टी० ) ४२० वृत्त १३० १५१ १७५ १३४ १३४ १२८ १२७ ३६ १३४ ४०६ विद्या ४०७ विद्युत् (टी०) ४०८ विद्युन्माला ६२ ४०६ विद्युल्लेखा ६१ ४१० विपरीतपथ्यावrत्र ४५ ४११ विपरीताख्यानकी ४१२ विपुला ११० २६ ४१३ विबुधप्रिया (टी०) ४१४ विमति (टी० ) ४१५ विश्लोक ४१६ विश्वा (टी० ) ६४ १२८ ८९ १२५. १२६ ५० १२८ १०६ १२५ १३५ ११० सं० नाम ४२१ वृन्ता ४२२ वेगवती ४२३ वेताल ( टी० ) ४२४ वैकुण्ठ ( टी० ) ४२५ वैतालीय ४२६ वैश्वदेव ४२७ वंशपत्रपतित ४२८ वंशस्थ ४२६ व्याघ्र ( टी० ) ४३० व्याल श ४३१ शक ( टी० ) ४३२ शक्र ( टी० ) ४३३ शङ्ख ४३४ शङ्ख ( टी० ) ४३५ शब्द ( टी० ) ४३६ शम्भु ( टी० ) ४३७ शम्भु ( टी० ) ४३८ शर (टी० ) ४३९, शर ( टी० ) ४४० शरभ ( टी० ) ४४१ शरभ ( टी० ) ४४२ शरभ ( टी० ) ४४३ शल्य ( टी० ) ४४६ शशिवदना ४४७ शार्दूल ( टी० ) ४४८ शार्दूल (टी० ) ४४६ शार्दूलविक्रीडित पृ० ४५० शाल ( टी० ) ४५१ शालिनी ७६ १०८ १३५ १०६ ३७ ८५ ६७ ७० १३० १३५ १३५ ४४४ शशि ( टी० ) १३५ ४४५ शशिकला (चन्द्रावर्ता) १३ ६१ ९९. १३५ င်င် १३५ e १३० १०५ १३५ १३३ १०५ १३५ १३५ १३१ १३ १२६ १३५ १२६ Page #228 -------------------------------------------------------------------------- ________________ परिशिष्टम् । ५ १९५ सं० नाम पृ० । सं० नाम ४५२ शिखरिणी ४८२ समानिका (टी०) ६३ ४५३ शिखा ५५. ४८३ समुद्रतता (टी०) १०० ४५४ शिखा ( टी०) ४८४ सरभ (टी०) १३४ ४५५ शिव (टी०) ४८५ सास (टो०) १३५ ४५६ शीर्ष (टी०). १३४ ४८६ सर्प (टी.) १३० ४५७ शुद्धविराट ४८७ सलिलनिधि (टो०). १०१ ४५८ शुद्धविराट १२२ ___(सिद्धक) (शुद्धविराऋषभ) ४८८ सहस्राक्ष (टी.) १३४ ४५९ शुभङ्कर (टी०) १३५ ४८६ साधार (टी०) १०६ ४६० शर (टी.) १३३ ४६० सानन्द (टो) १०६ ४६१ शेखर (टी०) ४६१ सार (टो०) १०६ ४६२ शेखर ( टी०) १३५ ४६२ सारङ्ग (टी०) १२६ ४६३ शेष (टी०) १२९ ४६३ सारङ्ग (टी०) १३५ ४६४ शेष (टी०) १३५ ४६४ सारस (टी०.). १३५ ४६५ शैलशिखा (टी.) १२४ ४६५ सारसी (टी०) १२८ ४६६ शोभा (टी०) ४९६ सिद्ध (टी०) १३५ ४६७ शोभा (टी०) ४४७ सिद्धा (टी०) १२८ ४६८ श्येन (टी०) १३० |४- सिंह (टी.) १३४ ४६४ श्येनिका ४ सिंह (टी०) १३५ ४७० श्व (टी०) ५०० सिंहविक्रान्त (टो०) १०७ ४७१ श्री ५०१ सिंहावलोक (टी०) १४१ ४७२ श्री ५०२ सिंहिनी (टी०) १२७ ५०३सिंही (टो०) १२८ ४७३ षट्पद ( टी०) १३३ ५०४ सिंहोन्नता (टी०) ६१ ४७४ षट्पदा (टी.) ५०५ सुकेशर (टी०) ९२ ४७५ सकल (टी.) ५०६ सुकेशर (टी०) ९५ ४७६ सङ्कीर्णविपुलावक्त्र ५०७ सुगीति (टी० ) ३६ ४७७ सङ्गीति (टी०) ३६ ५०८ सुधा (टी०) ९९ ४७८ सङाम (टी०) १०६ ५०६ सुपवित्र ४७६ सत्कार (टी०) १०६ ५१० सुमुखी ४८० सन्दोह (टो) ५११ सुराम (टी०) ४८१ समर ( टी०) १३४ । ५१२ सुवदना (टी०) १०० १३० SY ११३ १०६ Page #229 -------------------------------------------------------------------------- ________________ १६६ नारायणभट्टीसहितवृत्तरत्नाकरे सं० नाम ११३ सुशर (टी० ) ११४ सूर्य ( टी०) ११५ सोत्कण्ठ ( टी० ) ५१६ सौरभक ( टी० ) ५१७ सौराष्ट्रा ( टी० ) ५१८ संस्कार ( टी० ) ५१६ संहार ( टी० ) ५२० स्कन्ध ( टी० ) १२१ स्कन्धक ( टी० ) ५२२ स्त्री ५२३ त्रकू ५२४ स्रग्धरा ५२५ त्रग्विणी ५२६ स्वागता ह ५२७ हर ( टी० ) पृ० १३५ १३५ १०६ ११६ १४ १०६ १०६ १३४ १२७ ५९ ९३ १०१ ૨ ७५ १५३ सं० नाम ५२८ हरि ( टी० ) ५२९ हरि ( टी० ) ५३० हरिण (टी० ) ५३१ हरिप्लुत ( टी० ) ५३२ हरिणप्लुता ५३३ हरिणी ५३४ हरिणी (टी० ) ५३५ हलमुखी ५३६ हार ( टी० ) ५३७ हीर ( टी० ) ५३८ हंसमाला ( टी० ) ५३९ हंसरुत ९४० हंसी ( टी० ) ५४१ हंसी (टी) पृ० ९८ १३५ १३० ९९ १११ ९७ १२८ ६४ १३४ १३५ ६२ ६३ १२८ १३० Page #230 -------------------------------------------------------------------------- ________________ परिशिष्टम् । ६ वृत्तरत्नाकर टिप्पणे समुपात्तानां ग्रन्थानां ग्रन्थकर्तॄणां च नामानि । सं० नामानि पृ० पं० १ अभिनवगुप्तपादाचार्य ६१-१८. २ अमृतवर्धन ३ अष्टाङ्गहृदय ४ उत्पलराज ५ कुमारसम्भव ६ छन्दोमञ्जरी ७ छन्दोवृत्ति = जयदेव ९ जयवर्धन १० जल्हण ११ ध्वन्यालोक ७०-३०. १११-२६. ६९-१५. ६६-१०.७० - १०.७९-१४. ८०-१३. २४-२५. ३४-१५. ५९-२३, २८.६०-११, १५, २०. ६१-१३, १९,३१.६३-२१. ६६-२३, २९. ६७-१५. ७३ - २५. ७५-१२.७६-७ ८१-१२. ८२.१८. ८३-७, १५. ८४-७. ८५-१६, २४. ८६-२२. ८६-१४. ९२-२३.९३-१२. ९५-२३, ३१.९८-२६. १०० - २१, २२. १०३-२०१०७-२६. १०८-२७. १११-११, २०. २६-२४.३१-२४. ३३-१९.३७-२२.३८ २५.३९-१६. ४० - १३, २०.४१-१८, २५.४३ - २४. ४४-२०. ४६-१३, २६.५१-१६. ५२-२३. ५६ -३०. ५७-२४. ६२-१७. ६३-१५. ६४-२७.६५- १४, २०. ६६-१२. ६७-२१.७४ - १०, २६.७६-१२,२७.८०-२८.८१-२०. ८२-१०.८४-२३. ८६-९.८७-३३.८८- २१.६०-८,१६ २४. ६४-६. ६७--१२.१०१-३३.१०२-१६ १०३-२८. १०८ - १८.१०९ - १३, २२.११०-१२.११५-१३.११८१७, ११६- १३, २७. १२०-१८. ९६-१८, २६. ७०-२५. ७०-२०. ६६-२०. Page #231 -------------------------------------------------------------------------- ________________ १६८ नारायणभट्टोसहितवृत्तरत्नाकरेसं० नामानि पृ० पं० १२ ध्वन्यालोकलोचन १-१८. १३ नाट्यशास्त्र ७५-२०. १४ नारायणशास्त्रीखिस्ते ७-१५.६१-३३.९४-१५, ३१. १५ न्यायवाचस्पतिरुद्रकवि ९१-२५. १६ पश्चिका २-३२. ६४-२३. १७ पञ्चिकाकार १-२४. १८ पारिजातहरणचम्पू ७२-२०. १९ प्रक्रियाप्रकाश ७२-१६. २० भट्टीकाव्य ८८-१३. २१ भद्देन्दुराज ६१-१९. २२ भट्टोजीदीक्षित ७२-१८. २३ भारवि ४८-३०. १२१-१८. १२२-१६. २४ महक २५ मल्लिनाथ २६ महाकविक्षेमेन्द्र ९३-३०. २७ माघ ७२-१०.८०-३.८१-८. २८ रघुवंश ६८-२६. ६९-२५. २९ वरकलवैद्यनाथ २३-१८. ३० वाणीभूषण ९-२९. ५८-३०. ८२-२६. ३१ शेषकृष्णपण्डित ७२-२०. ३२ सामुद्रिकतिलक २८-३२. ३३ सिद्धान्तशिरोमणि ९९-२९. ३४ सुभाषितवाली ६८-३१. ६६-३०. ७०-५. ३५ सुवृत्ततिलक ६०-२७.६२-२४.६३-२७. ६६-१७. ३६ सौन्दरानन्द ८०-८. Page #232 -------------------------------------------------------------------------- ________________ परिशिष्टम् । ७ वृत्तरत्नाकरटिप्पणे समुपात्तानां पद्यानाम करादिवर्णानुक्रमसूची। सं० पद्यानि ram * अजमजरममरमेक अतिसुरभिरभाजि पुष्पटियां अथ प्रजानामधिपः प्रभाते ४ अथ वासवस्य वचनेन ५ अद्य कुरुष्व कर्म सुकृतं अधिहृदयमनाहतसारसे अनिशमधिमनश्चित्कलाचिन्तने ८ अभिनवतामरसं कमलायाः है अभन्नृपो विबुधसखः परन्तपः १० अभ्यागामिशशिलक्ष्मी ११ अमृतोमिशीतलकरण लालयन् १२ अयि सहचरि रुचिरतरगुणमयी १३ अरुणाऽरुणकिरणाली १४ अर्चामन्येषां त्वं विहायामराणां १५ अलं तवालीकवचोभिरेभिः १६ अवाचकमेनूजिताक्षरं १७ अश्मश्रुमुखो विरलैर्दन्तैः १८ अस्त्युत्तरस्यां दिशि देवतात्मा १९ इदं भरतवंशभूभृतां २० इन्दीवरद्युति यदा बिभृयां न लक्ष्म २१ इन्दुवदना कमलकोमलशरीरा २२ इन्द्रनीलोपलेनेव या निर्मिता २३ इयमधिकतरं रम्या २४ इह कलयाऽच्युत ! केलिकानने Page #233 -------------------------------------------------------------------------- ________________ २०० सं० पद्यानि नारायणभट्टीसहित वृत्तरत्नाकरे २५ उत्तुङ्गस्तनकलशद्वयोन्नताङ्गी २६ उत्साहसम्पन्नमदीर्घसूत्रं २७ उद्धर्षिणी जनदृशां स्तनभारगुर्वी ए एषा जगदेकमनोहरा क २९ कन्येयं कनकोज्ज्वला मनोहरदीप्तिः ३० करमूले यवमाला ३१ कस्तूरिकाहरिण ! मुञ्च वनोपकण्ठं ३२ कामकोटिपीठवासिनी मदीये ३३ किं त्वया सुभट ! दूरवर्जितं ३४ किं भीमाद् गुरुदक्षिणां ३५ कुन्दरदना कुटिलकुन्तलकलापा ३६ कुर्वीत यो देवगुरुद्विजन्मनाम् ३७ कुलेन कान्त्या वयसा नवेन ३८ कुसुमित सहकारे ३९ कृष्णसनाथा तर्णक पक्तिः ४० क्रूरदृष्टिरायताप्रनासिका ४१ क्षीयमाणाग्रदशन ४२ क्षुत्क्षीणशरीरसञ्चया ४३ गण्डयोरतिशयकृशं ४४ गान्धर्व मकरध्वज ४५ गुणा गुणज्ञेषु गुणीभवन्ति ४६ गुरुस्तु द्विकलो ज्ञेयः ४७ गोपस्त्रीणां मुख्या ४८ गोपस्त्रीभिः ४६. गोपानां नारीभिः ५० चन्द्रवर्त्म पिहितं घनतिमिरैः ५१ चमूप्रभुं मन्मथमर्दनात्मजं पृ० ८८, ६६, £2, ६७, १२२, २९, ६१. ११२, ७५, १५, ९२, 96, ६६, ११५, ६०, ७६, ४५, ३७, ६४, ३३, ७०, 、 ६१. ५६, ५६ ७८, S पं० ७. १. ११. १७. १८. १६. २६. २४. २२. २७. १६. २५. २६. १४. २३. ३०. २६. २४. २९. २१. ६. ३०. २१. २५. ३०. j १५, Page #234 -------------------------------------------------------------------------- ________________ परिशिष्टम् । ७ सं० पद्यानि ... १००, ५२ जगजननि ! विद्वञ्चित्तसंस्थे! . ५३ जनस्य तीव्रातपजातिवारणा ५४ जन्तुमात्रदुःखकारि कर्म ५५ जाह्नव्योष्णीषशोमा स्वाभाति ५६ जितो जगत्येष भवभ्रमस्तैः ५७ तराणजातटे विहारिणी ५% तरणिजापुलिने नवबल्लवी ५९ तरणिसुतातटकुञ्जगृहे ६० तस्याः खुरन्यासपवित्रपांसुम् ६१ तस्याः पातुं सुरगज इव व्योम्नि ६२ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः ६३ ततः क्रुधा विस्फुरिताऽधराऽधरः ६४ । ततः सुनन्दावचनाऽवसाने ६५ तां कम्यां चिद्भवनवल भौ ६६ तीरे राजति नदीनां ६७ तेन प्रविभक्ता ६८ त्यज तोटकमर्थनियोगकर ६६ दासीकृताऽशेषजगत्त्रयं न मां ७. दीपाः स्थितं वस्तु विभावयन्ति ७१ दुरालोकस्तोकस्तबकनवकाऽशोक ७२ दशौ तव मदालसे वदनमिन्दुमत्यास्पदं ७३ दोधकमर्थविरोधकमुग्रं ७४ द्विजगुरुपरिभवकारी यो ७५ धन्यानामेताः कुसुमितलता। ७६ धवलयशोंशुकेन परिवीता ७७ धूमज्योतिःसलिलमरुताम् । ७८ ननननमयवाणी मेखलाकृष्टिकाले ७९ नरकरिपुरवतु निखिलसुरगतिः २६ Page #235 -------------------------------------------------------------------------- ________________ पृ० ... पं०. २०२. नारायणभट्टीसहितवृत्तरत्नाकरेसं० पद्यानि ८० नवधाराम्बुसंसिक्तं ८१. न विचलति कथंचिन्यायमार्गात् ८२ न समरसनाः काले ८३ नाक्षराणि पठता किमपाठि ८४ नानाऽऽश्लेषप्रकरणचणा ८५. नारायणस्य सन्तत ८६ निजभुजजैविशाल ८७ नित्यं नीतिनिषराणस्य ८८ निपीय यस्य क्षितिरक्षिणः कथाः ८९ परिशुद्धवाक्यरचनातिशयं ९० पवनविधूतवीचिचपलं ९१ पिङ्गलकेशी कपिलाक्षी ९२ पीत्वा मत्ता मधु मधुपाली ९३ पुष्पं प्रवालोपहितं यदि स्यात् ६४ प्रतीयमानं पुनरन्यदेव ९५ प्रत्याहृत्येन्द्रियाणि ६६ प्रयान्ति मन्त्रैः प्रशमं भुजङ्गमा ९७ प्रह्लामरमौलौ रत्नोपलक्लप्ते ९८ प्राप्य नाभिहदमजनमाशु ९९ फणिपतिवलयं जटामुकुटोज्ज्वलं २०० बली बलारातिबलाऽतिशातनं १०१ बालार्ककोटिवणं १०२ बिम्बोष्ठी कठिनोन्नतस्तनाऽवनताङ्गी , १०३ ब्रह्मनिष्ठमकनिष्ठचेष्टितं १०४ भक्ता ये शरणमुपागताः १०५ भतथा दुर्गाणि द्रुमवनमखिलं १०६ भगवति ! पुरमथनमहिषि !.... १०७ भग्नमसत्यैः कायसहस्रैः । Page #236 -------------------------------------------------------------------------- ________________ परिशिष्टम् । सं० पद्यानि १०८ भज भज शङ्करं गिरिजया समन्वितं १०६ भद्रकगीतिभिः सकृदपि ११० भर्तुराशानुवतिनी १११ भास्वत्कन्या ११२ भृङ्गावलीमङ्गलगीतनादः ८२, ९३, ११३ मत्ता गोष्ठीगर्भमूढप्रलापा ११४ मदकलखगकुलकलरवमुखरिणि । ११५ मनाक्प्रसृतदन्तदीधितिः ११६ मन्दः कवियशःप्रार्थी ११७ मधुमुखमिव सोत्पलं प्रियायाः ११८ मया तव किंचिदकारि कदापि ११६ मलयजतिलकसमुदितशशिकला १२० माणवकाक्रीडितकं १२१ माधव ! मुग्धर्मधुकरविरुतैः १२२ मुग्धे ! मानं परिहर न चिरात् १२३ मुग्धे ! यौवनलक्ष्मीविद्युद्विभ्रमलोला १२४ मुरवैरिवपुस्तनुतां मुदं १२५ मृगलोचना शशिमुखी च १२६ मौनं ध्यानं भूमौ शय्या ६३, १०३, ७५, ९२, १०७, ११८ १०९, ९४, १२७ यश्चित्तं गुरुसक्तमुदारं १२८ यत्पादतले चकास्ति चक्र १२९ यत्पादस्य कनिष्ठा १३० यदि कोपिनी प्रभवसि मदुपरि कान्त ! १३१ यदि वाञ्छसि परपदमारोढुं '१३२ यदीयपादाञ्जचिन्तया १३३ यदीयहलतो विलोक्य विपदं १३४ यद्यपि शीघ्रगतिम॒दुगामी १३५ यस्य कृष्णपादपद्म १३६ यस्य मुखे प्रियवाणी १३७ यस्याः पादे प्रथमे २ . ०८, ६२, १०, Page #237 -------------------------------------------------------------------------- ________________ १०३, २०४ नारायणभट्टीसहितवृत्तरत्नाकरेसं० पद्यानि १३८ या कपिलाक्षी पिङ्गलकेशी १३९ याचे वाचे! तुभ्यं १४० यात्युत्सेकं सपदि प्राप्य किंचित् १४१ या निजभ हिताय नित्यं १४२ या भक्तानां कलिदुरितोत्तप्तानां १४३ या जनान्तराण्युपति रन्तं १४४ या स्त्री कुचकलशनितम्ब १४५ ये दुष्टलोका इह भूमिलोके १४६ ये याताऽधिकमासहीनदिवसा १४७ यो न ददाति न भुङ्क्ते १४८ यो नैव चिन्तयेत्ते पादौ १४६ यो हरिरुश्चखान खरतरनखशिखरैः १५० रघूणामन्वयं वक्ष्ये १५१ रङ्गे बाहुविरुग्णात् १५२ रतिकरमलयमरुति १५३ रत्नभङ्गविमलैर्गुणतुङ्गैः १५४ राजीवनयना १५५ रामा कामकरेणुका मृगायतनेत्रा १५६ रुद्धापाङ्गप्रसरमलकैरजनस्नेहशूयं १५७ लघु श्रुतं मदोद्धतं १५८ लसदरुणेक्षणं १४९ वन्द्यः स पुंसां त्रिदशामिनन्धः १६० वाक्यैर्मधुरैः प्रतार्य पूर्व १६१ विगलितहारा सुकुसुममाला १६२ वितीर्ण शिक्षा इव हृत्पदस्थ १६३ विना न साहित्यविदाऽपरत्र १६४ विनिवारितोऽपि नयनेन १६. विपुलार्थसुवाचकाक्षराः १६६ विश्वप्रकाशहेतुः Page #238 -------------------------------------------------------------------------- ________________ - परिशिष्टम् । ७. ::: सं० पद्यानि १६७ विश्वं तिष्ठति कुक्षिकोटरे. १६८ विष्णुं वन्दे १६९ वृन्दावने सलीलं १७० व्यालाश्च राहुश्च सुधाप्रसादात् ०१७१ व्यूढोरस्कः सिंहसमानानतमध्यः... ५९, २४, १७२ शरदमृतरुचश्चन्द्रिकाक्षालिते १७३ शशधरमुखि ! मुखमपन्य १७४ शशिवदनानां १७५ शोभनवर्णा सुविशदजातिः १७६ श्रीकण्ठं त्रिपुरदहन १७७ श्रुत्वेतिवाचं वियतो गरीयसी स १७८ सकलदुरितनाशकारिणी .............. १७९ सङ्गेन वो गर्भतपस्विनः शिशुः १८० स जामदग्न्यः क्षयकालरात्रिकृत् १८१ सततं प्रियम्वदमनून १८२ सदारात्मजज्ञातिभृत्यो विहाय १८३ साध्वी माध्वीक! चिन्ता , १८४ सा मङ्गलस्नानविशुद्धगात्री १८५ सा मृगीलोचना १८६ सारारम्भानुभावप्रियपरिचयया १८७ साऽवज्ञमुन्मील्य विलोचने सकृत् १८८ सास्ते पुरत्रयमतीत्य सुन्दरी १८९ सुरमुनिमनुजैरुपचितचरणां. १९० सौम्यां दृष्टिं देहि स्नेहात् १९१ स्फुटफेनचया हरिणप्लुता १९२ स्फुटसुमधुरवेणुगीतिभिः १६३ स्फुरतु ममाननेऽद्य ननु वाणि! १९४ स्मरवेगवती ब्रजरामा १९५, स्थिरविलासनतमौक्तिकावलो www ५७ १११, ०८, Page #239 -------------------------------------------------------------------------- ________________ २०६ सं० नारायणभट्टीसहितवृत्तरत्नाकरे पद्यानि -१६६ हतभूरिभूमिपतिचिह्नां - १९७ हसिततामरसनेत्र सारसा १९८ हृताञ्जनश्यामरुचस्तवैते १९६ हृतोऽङ्गरागस्तिलकं विसृष्ट २०० हृद्यं मद्यं पीत्वा नारी स्खलित २०१ हेलोदञ्चयञ्चत्पद पृ० 9 १०९, २४ ८३, २५. ६९, १६. २६. २९. १७. ७, १०२. १०१, Page #240 -------------------------------------------------------------------------- ________________ ॥ श्रीः॥ - महाकविकालिदासप्रणीतः । श्रुतबोधः। छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते ॥ तमहं सम्प्रवक्ष्यामि श्रुतबोधमविस्तरम् ॥१॥ संयुक्ताचं दीर्घ सानुस्वारं विसर्गसम्मिश्रम् ॥ विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥ २ ॥ एकमात्रो भवेद् हस्वो द्विमात्रो दीर्घ उच्यते ॥ त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ॥ · यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि ॥ अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ॥ ४ ॥ आर्यापूर्वार्धसमं द्वितीयमपि भवति यत्र हंसगते ! ॥ . छन्दोविदस्तदानी गीति ताममृतवाणि ! भाषन्ते ॥ ५ ॥ आर्योत्तरार्धतुल्यं प्रथमाधमपि प्रयुक्तं चेत् ॥ .. कामिनि ! तामुपगीतिं प्रकाशयन्ते महाकवयः ॥ ६ ॥ आधचतुर्थं पञ्चमकं चेत् ॥ . ... यत्र गुरु स्यात्साक्षरपतिः ॥ ७॥ . अगुरुचतुष्कं भवति गुरू द्वौ ॥. .... घनकुचयुग्मे ! शशिवदनासौ ॥ ८ ॥ तुर्य पञ्चमकं चेद्यत्र स्यालघु बाले !॥ ... विद्वद्भिर्पगनेत्रे ! प्रोक्ता सा मदलेखा ॥९॥ श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पश्चमम् ॥. 'द्विचतुष्पादयोहस्वं सप्तमं दीर्घमन्ययोः ॥१०॥ Page #241 -------------------------------------------------------------------------- ________________ २०७ श्रुतबोधः। पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ॥ षष्ठं गुरु विजानीयादेतत्पद्यस्य लक्षणम् ॥ ११ ॥ आदिगतं तुर्यगतं पञ्चमकं चान्त्यगतम् ॥ स्याद् गुरु चेत्तत्कथितं माणवकाक्रीडमिदम् ॥ १२ ।। द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा ॥ तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम् ॥ १३ ॥ सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैर्वेदैः ।। विद्वद्वन्दैवीणावाणि ! व्याख्याता सा विद्युन्माला ॥ १४ ॥ तन्वि ! गुरु स्यादाय चतुर्थं पञ्चमषष्ठं चान्त्यमुपान्त्यम् ।। इन्द्रियबाणैर्यत्र विरामः सा कथनीया चम्पकमाला ॥ १५ ॥ चम्पकमाला यत्र भवेदन्त्यविहीना प्रेमनिधे ! ॥ छन्दसि दक्षा ये कवयस्तन्मणिबन्धं ते ब्रुवते ॥ १३ ॥ मन्दाक्रान्ताऽन्त्ययतिरहिता सालङ्कारे ! यदि भवति सा ॥ तद्विद्वद्भिध्रुवमभिहिता ज्ञेया हंसी कमलवदने ! ॥ १७ ॥ हस्त्रो वर्णो जायते यत्र षष्ठः . कम्बुग्रीवे ! तद्वदेवाष्टमान्त्यः ॥ . विश्रामः स्यातन्वि ! वेदैस्तुरङ्गै. . . __स्ता भाषन्ते शालिनी छान्दसीयाः ॥ १८ ॥ आद्यचतुर्थमहीननितम्बे ! सप्तमकं दशमं च तथान्त्यम् ॥ यत्र गुरु प्रकटस्मरसारे ! तस्माथितं. ननु दोधकवृत्तम् ॥ १९ ॥ यस्यास्त्रिषट्सप्तममक्षरं स्याद् . हस्वं सुजङ्घ ! नक्मं च तद्वत् ॥ गत्या विलज्जीकृतहंसकान्ते ! . . ..तामिन्द्रक्वां ब्रुवते कवीन्द्राः ॥ २० ॥ Page #242 -------------------------------------------------------------------------- ________________ २०६ श्रुतबोधः। यदीन्द्रवज्राचरणेषु पूर्वे .भवन्ति वर्णा लघवः सुवर्णे ! ॥ अमन्दमाद्यन्मदने ! तदानी मुपेन्द्रवज्रा कथिता कवीन्द्रैः ॥ २१ ॥ यत्र द्वयोरप्यनयोस्तु पादा ... भवन्ति सीमन्तिनि ! चन्द्रकान्ते !॥ विद्वद्भिराद्यैः परिकीर्तिता सा... प्रयुज्यतामित्युपजातिरेषा ॥ २२ ॥ आख्यानकी सा प्रकट कृतार्थे ! . यदीन्द्रवज्राचरणः पुरस्तात ।। उपेन्द्रवज्राचरणास्त्रयोऽन्ये मनीषिणोक्ता विपरीतपूर्वा ॥ २३ ॥ आद्यमक्षरमतस्तृतीयकं सप्तमं च नवमं तथान्तिमम् ।। दीर्घमिन्दुमुखि ! यत्र जायते तां वदन्ति कवयो रथोद्धताम् ॥ २४ ॥ अक्षरं च नवमं दशमं चेत् . व्यत्ययाद्भवति यत्र विनीते ! ॥ प्रोक्तमेणनयने ! यदि सैव .. स्वागतेति कविभिः कथिताऽसौ ॥ २० ॥ हस्वो वर्णः स्यात्सप्तमो यत्र बाले ! . तद्वद्विम्बोष्ठि ! न्यस्त एकादशायः ॥ बाणैर्विश्रामस्तत्र चेद्वा तुरङ्ग-.. __नाम्ना निर्दिष्टा सुश्रु ! सा वैश्वदेवी ॥ २६॥ संतृतीयकषष्ठमनङ्गरते ! नवमं विरतिप्रभवं गुरु चेत् ।। Page #243 -------------------------------------------------------------------------- ________________ २१० श्रुतबोधः। धनपीनपयोधरभारनते ! ! ननु तोटकवृत्तमिदं कथितम् ॥ २७ ॥ यदाद्यं चतुर्थं तथा सप्तमं स्या तथैवाक्षरं हस्वमेकादशाद्यम् ॥ शरच्चन्द्रविद्वेषिवक्त्रारविन्दे.! - तदुक्तं कवीन्द्रैर्भुजङ्गप्रयातम् ॥ २८॥ अयि ! कृशोदरि ! यत्र चतुर्थकं गुरु च सप्तमकं दशमं तथा ॥ विरतिगं च तथैव विचक्षणै द्रुतविलम्बितमित्युपदिश्यते ॥ २९॥ यदि तोटकस्य गुरु पञ्चमकं विहितं विलासिनि ! तदक्षरकम् ॥ रससङ्ख्यकं गुरु न चेदबले ! प्रमिताक्षरेति कविभिः कथिता ॥३०॥ प्रथमाक्षरमाद्यतृतीययो द्रुतविलम्बितकस्य हि पादयोः ॥ यदि नास्ति तदा कमलेक्षण ! __ भवति सुन्दरि ! सा हरिणीप्लुता ॥ ३१ ॥ उपेन्द्रवज्राचरणेषु सन्ति चे. दुपान्त्यवर्णा लघवः परे कृताः ॥ मदोल्लसद्भूजितकामकार्मुके! : वदन्ति वंशस्थविलं बुधास्तदा ॥ ३२ ॥ यस्यामशोकाङ्करपाणिपल्लवे ! वंशस्थपादा गुरुपूर्ववर्णकाः ।। तारुण्यहेलारतिरङ्गलालसे ! तामिन्द्रवंशां कवयः प्रचक्षते ॥ ३३ ॥ Page #244 -------------------------------------------------------------------------- ________________ . श्रुतबोधः। यस्यां प्रिये ! प्रथमकमक्षरद्वयं .. .. तुर्य तथा गुरु नवमं दशान्तिमम् ॥ सान्त्यं भवेद्यतिरपि चेयुगग्रहैः .... ... सालक्ष्यताममृतलते ! प्रभावती ॥ ३४ ॥ आद्यं चेत्रितयमथाष्टमं नवान्त्यं - द्वावन्त्यौ गुरुविरता सुभाषिते ! स्यात् ।। विश्रामो भवति महेशनेत्रदिग्भि विज्ञेया ननु सुदति ! प्रहर्षिणी सा ॥ ३५ ॥ आद्यं द्वितीयमपि चेद् गुरु तच्चतुर्थ यत्राष्टमं च दशमान्त्यमुपान्त्यमन्त्यम् ॥ अष्टाभिरिन्दुवदने ! विरतिश्च षभिः . .. कान्ते ! वसन्ततिलकां किल तां वदन्ति ॥ ३६ ॥ प्रथममगुरुषट्कं विद्यते यत्र कान्ते ! तदनु च दशमं चेदक्षरं द्वादशान्त्यम् ॥ करिभिरथ तुरङ्गैर्यत्र कान्ते ! विरामः - सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा ॥ ३७ ॥ सुमुखि ! लघवः पञ्च प्राच्यास्ततो दशमान्तिकं तदनु ललितालापे ! वर्णौ तृतीयचतुर्थको । प्रभवति पुनर्योपान्त्यः स्फुरत्कनकप्रभे ! ___ यतिरपि रसैर्वेदैरश्वैः स्मृता हरिणीति सा ॥३८॥ यदि प्राच्यो हस्वः कमलनयने ! पञ्च गुरव स्ततो वर्णाः पञ्च प्रकृतिसुकुमाराङ्गि ! लघवः ॥ . त्रयोऽन्ये चोपान्त्याः सुतनु ! जघनाभोगसुभगे ! सरु यस्यां भवति विरतिः सा शिखरिणी ॥३९॥ द्वितीयमलिकुन्तले ! गुरु षडष्टमद्वादशं चतुर्दशमथ प्रिये ! गुरु गभीरनाभिहदे !॥ Page #245 -------------------------------------------------------------------------- ________________ श्रुतबोधः। सपञ्चदशमान्तिमं तदनु यत्र कान्ते ! यति ___गिरीन्द्रफणिभृत्कुलैर्भवति सुभ्र ! पृथ्वी हि सा ॥४०॥ चत्वारः प्राक्सुतनु ! गुरवो द्वादशैकादशौ चे न्मुग्धे ! वर्णौ तदनु कुमुदामोदिनि ! द्वादशान्त्यौ । तद्वच्चान्त्यो युगरसहयैर्यत्र कान्ते ! विरामो ___ मन्दाक्रान्तां प्रवरकवयस्तन्वि ! तां सङ्गिरन्ते ॥४१॥ आद्यं यत्र गुरु त्रयं प्रियतमे ! षष्ठं ततश्चाष्टमं सन्त्येकादशतस्त्रयस्तदनु चेदष्टादशाद्यान्तिमाः ॥ मार्तण्डैर्मुनिभिश्च यत्र विरतिः पूर्णेन्दुबिम्बानने ! तद्वृत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितम् ॥४२॥ चत्वारो यत्र वर्णाः प्रथममलघवः षष्ठकः सप्तमोऽपि द्वौ तद्वत्षोडशाद्यौ मृगमदतिलके ! षोडशान्त्यौ तथान्त्यौ। रम्भास्तम्भोरुकान्ते ! मुनिमुनिमुनिभिदृश्यते चेद्विरामो बाले! वन्द्यैः कवीन्द्रैः सुतनु ! निगदिता स्रग्धरा सा प्रसिद्धा ॥४३॥ इति श्रीकालिदासविरचितः श्रुतबोधः सम्पूर्णः । Page #246 -------------------------------------------------------------------------- ________________ 11 77: 11 गङ्गादासप्रणीता | छन्दोमञ्जरी । प्रथमः स्तबकः । देवं प्रणम्य गोपालं वैद्यगोपालदासजः। सन्तोषातनयश्छन्दो गङ्गादासस्तनोत्यदः ॥ १ ॥ सन्ति यद्यपि भूयांसश्छन्दोग्रन्था मनीषिणाम् || तथापि सारमाकृष्य नवकार्थो ममोद्यमः ॥ २ ॥ इयमच्युतलीलाढ्या सद्वृत्ता जातिशालिनी ॥ छन्दसां मञ्जरी कान्ता सभ्यकण्ठे लगिष्यति ॥ ३ ॥ पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ॥ वृत्तमक्षरसङ्ख्यातं जातिर्मात्राकृता भवेत् ॥ ४ ॥ सममर्धसमं वृत्तं विषमं चेति तत्रिधा ॥ समं समचतुष्पादं भवत्यर्धसमं पुनः ॥ ५ ॥ आदिस्तृतीयवद्यस्य पादस्तुर्यो द्वितीयवत् ॥ भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम् ॥ ६ ॥ म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः ॥ समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमित्र विष्णुना ॥ ७ ॥ मस्त्रिगुरुखिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः ॥ जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥८॥ गुरुरेको गकारस्तु लकारो लघुरेककः ॥ क्रमेण चैषां रेखाभिः संस्थानं दर्श्यते यथा ॥ ६॥ Page #247 -------------------------------------------------------------------------- ________________ ल. ।, २१४ छन्दोमार्याम्म. न. भ. य. ज. र. स. त. ग. sss, I, II, Iss, is, sis, s, ss, s, ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः॥ गणाश्चतुर्लघूपेताः पश्चार्यादिषु संस्थिताः ॥ १० ॥ यथा 5s, ।। । ।, S।। ।।।।." सानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत् ॥ अत्र पादान्तगो लघुर्गुरुभवेद्वा । यथा तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि ॥ अल्पव्ययेन सुन्दरि! ग्राम्यजनो मिष्टमश्नाति ॥ सुन्दरीति ग्राम्यशब्दे परे विकल्पेन लघुत्वम् । तथा भट्टिः अथ लुलितपतन्त्रिमालं रुग्णाशनवाणकेसरतमालम् ॥ स वनं विविक्तमालं सीतां द्रष्टुं जगामालम् (भ०१०-१४) ॥ अत्र प्रथमपादान्तगुरोर्लघुत्वम् ।। तथा मत्पितुः पारिजातहरणनाटकेसिन्दूरपूरकृतगैरिकरागशोभे शश्वन्मदस्रवणनिर्भरवारिपूरे ॥ सङ्ग्रामभूमिगतमत्तसुरेभकुम्भ कूटे मदीयनखराशनयो विशन्तु ॥ अत्र तृतीयचतुर्थपादान्तलध्वोर्गुरुत्वम् । तथा ममाऽच्युतचरितेऽपिरक्तेन केशिदशनक्षतसम्भवेन रेजे स मण्डिततरो हरिबाहुदण्डः ॥ तद्दन्तसन्दलितभीमभुजप्रताप वह्नरिव स्फुटकणप्रकरण कीर्णः॥ अत्र प्रथमतृतीयपादान्तस्यापि लघोर्गुरुत्वम् । ... 'प्रहेवा' इति पुनः पिङ्गलमुनेर्विकल्पविधायकं सूत्रम् । ततश्च कुमारे सा मङ्गलस्नानविशुद्धगात्री गृहीतप्रत्युद्गमनीयवस्त्रा ॥ निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे (कु०७-१२) । Page #248 -------------------------------------------------------------------------- ________________ प्रथमः स्तबकः । ११५ अत्र प्रशब्दे परे गुरोर्लघुत्वम् । प्राप्य नाभिह्रदमजनमाशु प्रस्थितं निवसनग्रहणाय॥ औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ॥ (शि०१०-६०) इति माघे। अत्र हशब्दे परे गुरोर्लघुत्वम्। तीव्रप्रयत्नोचारणेनात्र लघुत्वमिति कण्ठाभरणः तदुक्तम् यदा तीवप्रयत्नेन संयोगादेरौरवम् ॥ न च्छन्दोभङ्ग इत्याहुस्तदा दोषाय सूरयः॥ (सर०१-१२३) . यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते ॥ सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया ।। क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्वकृतिभिः पदान्ते सा शोभा व्रजति पदमध्ये त्यजति च ॥ पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति तां यथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया । अयं च श्लोकश्छन्दोगोविन्दे मम गुरोः श्वेतमाण्डव्यमुख्यास्तु नेच्छन्ति मुनयो यतिम् ॥ इत्याह भट्टः स्वग्रन्थे गुरुमें पुरुषोत्तमः॥ अत एव मुरारिःसन्तुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डली लीलालूनपुनर्विरूढशिरसो वीरस्य लिप्सोर्वरम् । यादन्यपराश्चि यस्य कलहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं कथ्यताम् ॥ इति । जयदेवोऽपिसाध्वी माध्वीक! चिन्ता न भवति भवतः शर्करे! कर्कराऽसि द्राक्षे ! द्रक्ष्यन्ति के त्वाममृत! मृतमसि क्षोर ! नीरं रसस्ते ।। माकन्द ! क्रन्द कान्ताधर ! धर न तुलां गच्छ यच्छन्ति यावद्भावं शृङ्गारसारस्वतमिव जयदेवस्य विष्वग्वचांसि ॥ (गी०१२-१२) एवमन्येऽपिकत्यद्रिप्रतिरोधिताः कति नदीपाथोनिधिप्लाविताः कत्येवाटवितां गताः कति न वा भूदेवदेवैर्वृताः॥ भूम्यो भूमिपतीन्द्र ! तावकयशःप्रस्तावनामण्डली कोष्ठीकृत्य जगद्धनं कति वराटीभिर्मुदं यास्यति ॥ इति । Page #249 -------------------------------------------------------------------------- ________________ ११६ छन्दोमार्याम्आरभ्यकाक्षरात्पादोदैककाक्षरवर्धितः । पादैरुक्था दिसंज्ञं स्याच्छन्दः षड्विंशतिं गतम् ॥ १२ ॥ उक्थाऽत्युक्था तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका ॥ गायत्र्युष्णिगनुष्टुप्च बृहति पतिरेव च ॥ १३ ॥ त्रिष्टुप्च जगति चैव तथाऽतिजमती मता ॥ . शर्करी सातिपूर्वा स्यादष्टयत्यष्टी तथा स्मृते ॥ १४ ॥ धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥ विकृतिः संस्कृतिश्चैव तथाऽतिकृतिरुत्कृतिः॥ १५॥ इत्युक्ताश्छन्दसां संज्ञाः क्रमशो वच्मि साम्पतम् । लक्षणं सवेत्तानां मात्रावृत्तानुपूर्वकम् ॥ १६ ॥ इति छन्दोमञ्जर्या मुखबन्धाख्यः प्रथमः स्तबकः । द्वितीयः स्तबकः। (१) उक्था । (एकाक्षरा वृत्तिः।) गः श्रीः॥१॥ श्रीस्ते । सास्ताम्॥ (१) अत्युक्था । (द्यक्षरा वृत्तिः ।) गौ स्त्री ॥१॥ गोपस्त्रीभिः । कृष्णो रेमे ।। (३) मध्या । (त्र्यक्षरा वृत्तिः ।) मो नारी ॥१॥ गोपानां नारीभिः । श्लिष्टोऽव्यात्कृष्णो वः ॥ रो मृगी ॥२॥ सा मृगीलोचना । राधिका श्रीपतेः ।। (४) प्रतिष्ठा । (चतुरक्षरा वृत्तिः।) ग्मौ चेत्कन्या ॥१॥ भास्वत्कन्या सैका धन्या । यस्याः कूले कृष्णोऽखेलत् ॥ Page #250 -------------------------------------------------------------------------- ________________ नागे सती ॥ २ ॥ मुररिपो ! तव पदम् । नमति सा ननु सती ॥ (५) सुप्रतिष्ठा । ( पञ्चाक्षरा वृत्तिः । ) गौ गिति पाईः ॥ १ ॥ कृष्णसनाथा तर्णकपक्तिः । यामुनकच्छे चारु चचार ॥ सलगैः प्रिया ॥ २ ॥ वसुभ्रुवो विलसत्कलाः । श्रभवन्प्रिया मुरवैरिणः ।। (६) गायत्री | ( षडक्षरा वृत्तिः । ) त्यौ चेत्तनुमध्या ॥ १ ॥ मूर्तिर्मुरशत्रोरत्यद्भुतरूपा । आस्तां मम चित्ते नित्यं तनुमध्या ॥ नश्यन्ति ददर्श वृन्दानि कपीन्द्रः । हारीण्यबलानां हारीण्यबलानाम् ॥ इति भट्टौ ॥ द्वितीयः स्तबकः । पादान्तत्वेन 'ददर्श' इत्यत्र गुरुत्वम् ॥ शशिवदना न्यौ ॥ २ ॥ शशिवदनानां व्रजतरुणीनाम् । श्रधरसुधोमिं मधुरिपुरच्छत् ॥ द्विया सोमराजी ॥ ३ ॥ हरे ! सोमराजीसमा ते यशः श्रीः । जगन्मण्डलस्य च्छिनत्त्यन्धकारम् ॥ (७) उष्णिक् । ( सप्ताक्षरा वृत्तिः । ) ननगि मधुमती ॥ १ ॥ रविदुहितृत वनकुसुमततिः । व्यधित मधुमती मधुमथनमुदम् ॥ कुमारललिता ज्स्गाः ॥ २ ॥ मुरारित नुवल्ली कुमारललिता सा । व्रजैणनयनानां ततान मुदमुच्चैः ॥ मगौ स्यान्मदलेखा ॥ ३ ॥ र बाहुविरुग्णादन्तीन्द्रान्मदलेखा । लग्नाभून्मुरशत्रौ कस्तूरीरसचर्चा ॥ २८ २१७ Page #251 -------------------------------------------------------------------------- ________________ २१८ छन्दोमार्याम् (८) अनुष्टुप् । (अष्टाक्षरा वृत्तिः ।) चित्रपदा यदि भौ गौ॥१॥ यामुनसैकतदेशे गोपवधूजलकेलौ । कंसरिपोर्गतिलीला चित्रपदा जगदव्यात् ॥ भात्तलगा माणवकम् ॥ २॥ - 'चञ्चलचूडं चपलैत्सकुलैः केलिपरम् । ध्याय सखे ! स्मेरमुखं नन्दसुतं माणवकम् ॥ मो मो गो गो विद्युन्माला ॥३॥ वासोवल्ली विद्यन्माला बहश्रेणी शाक्रश्चापः। यस्मिन्नास्तां तापोच्छित्यै गोमध्यस्थः कृष्णाम्भोदः ॥ ग्लो रजौ समानिका तु॥४॥ यस्य कृष्णपादपद्ममस्ति हृत्तडागसद्म। धीः समानिका परेण नोचिताऽत्र मत्सरेण ॥ प्रमाणिका जरा लगौ ॥ ५ ॥ पुनातु भक्तिरच्युता सदाच्युताघ्रिपद्मयोः । श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका ॥ 'मतल्लिका मचर्चिका' इत्यमरकोषः । नभलगा गजगतिः ॥६॥ रविसुतापरिसरे विहरतो दुशि हरेः । व्रजवधूगजगतिर्मुदमलं व्यतनुत ॥ अवतु वो गिरिसुता शशिभृतः प्रियतमा। वसतु मे हृदि सदा भगवतः पदयुगम् ॥ इति कस्यापि । (९)बृहती । (नवाक्षरा वृत्तिः ।) भुजगशिभृता नौ मः ॥१॥ ह्रदतटनिकटक्षोणी भुजगशिशुभृता यासीत् । मुररिपुदलिते नागे व्रजजनसुखदा साभूत् ॥ 'सृता' इत्येवं शम्भुप्रभृतिषु पाठः । 'वृता' इत्येवमाधुनिकाः पठन्ति । स्यान्मणिमध्यं चेद्भमसाः ॥२॥ कालियमोगाभोगगतस्तन्मणिमध्यस्फीतरुचा। चित्रपदाभो नन्दसुतश्चारु ननर्त स्मेरमुखः ॥ सनरैर्भुजङ्गसङ्गता ॥ ३॥ Page #252 -------------------------------------------------------------------------- ________________ द्वितीयः स्तबकः । तरला तरङ्गरिङ्गितैर्यमुना भुजङ्गसङ्गता । ... कथमेति वत्सचारकश्चपलः सदैव तां हरिः ॥ (१०) पातः । (दशाक्षरा वृत्तिः ।) रुक्मवती सा यत्र भमस्गाः ॥१॥ कायमनोवाक्यैः परिशुद्धैर्यस्य सदा कंसद्विषि भक्तिः । राज्यपदे हालिरुदारा रुक्मवती विघ्नः खलु तस्य ॥ रूपवतीयं क्वचित् । क्वचिच्चम्पकमाला च । ज्ञेया मत्ता मभसगसृष्टा ॥२॥ पीत्वा मत्ता मधु मधुपाली कालिन्दीये तटवनकुञ्ज । उद्दीव्यन्तीव्रजजनरामाः कामासक्ता मधुजिति चक्रे ॥ त्वरितगतिश्च नजनगैः॥३॥ त्वरितगतिवंजयुवतिस्तरणिसुता विपिनगता । मुररिपुणा रतिगुरुणा परिरमिता प्रमदमिता ॥ क्षितिविजितिस्थितिविहितव्रतरतयः परगतयः । उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः स्वमरिकुलम् ॥ इति दण्डिनि । नरजगैर्भवन्मनोरमा ॥४॥ तरणिजातटे विहारिणी व्रजविलासिनीविलासतः । मुररिपोस्तनुः पुनातु वः सुकृतशालिनां मनोरमा ॥ (११) त्रिष्टुप् । ( एकदशाक्षरा वृत्तिः । ) स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ १॥ गोष्ठे गिरि सव्यकरण धृत्वा रुष्टेन्द्रवज्राहतिमुक्तवृष्टौ ॥ यो गोकुलं गोपकुलं च सुस्थं चक्रे स नो रक्षतु चक्रपाणिः ॥ उपेन्द्रवज्रा प्रथमे लघौ सा ॥२॥ उपेन्द्र ! वज्रादिमणिच्छटाभि विभूषणानां छुरितं वपुस्ते ॥ स्मरामि गोपीभिरुपास्यमानं ... सुरदुमूले मणिमण्डपस्थम् ॥ अनन्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः॥ Page #253 -------------------------------------------------------------------------- ________________ २२० छन्दोम अर्याम् इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम ॥ ३ ॥ ममैवाऽच्युतचरिते यथाकाचिन्मुरारेर्वदनारविन्दं सङ्क्रान्तमालोक्य जले नवोढा ॥ व्यक्तं सलजा परिचुम्बितं ततदर्थमेवाम्भसि निर्ममज्ञ ॥ मुखारविन्द जसुन्दरीणा मामोदमत्युत्कटमुनिरभिः ॥ श्रहारि चित्तेन समं मुरारे माजेभ्योऽपि मधुव्रतौघः ॥ तोयेषु तस्याः प्रतिबिम्बितासु वजाङ्गनानां नयनावलीषु ॥ स्वबन्धुपङ्किभ्रमतोऽतिमुग्धा गोष्ठी शफर्यो रचयाम्बभूवुः ॥ तथा ममैव गोपालशतकेवनेषु कृत्वा सुरभिप्रचारं प्रकाममुग्धो मधुवासरेषु ॥ गायन्कलं क्रीडति पद्मिनीषु मधूनि पीत्वा मधुसूदनोऽसौ ॥ एवमनयोर्नानाविधा श्रप्युपजातयो बोद्धव्याः । तथा वंशस्थ विलेन्द्रवंशयोरित्यमुदाहार्यम्इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्वहिः ॥ प्रस्थान कालक्षमवेशकल्पना कृतक्षणक्षेपमुदक्षताच्युतम् ॥ (१२- १) इति माघे | जलगैर्गदिता सुमुखी ॥ ४ ॥ तरणिसुतातटकुञ्जगृहे वदनविधुस्मितदीधितिभिः || तिमिरमुदस्य मुखं सुमुखी हरिमवलोक्य चुचुम्ब चिरम् ॥ मात्तौ गौ चेच्छालिनी वेदलोकैः ॥ ५ ॥ Page #254 -------------------------------------------------------------------------- ________________ द्वितीयः स्तबकः। अंहो हन्ति ज्ञानवृद्धि विधत्ते धर्म दत्ते काममर्थं च सूते ॥ मुक्तिं दत्ते सर्वदोपास्यमाना पुंसां श्रद्धाशालिनी विष्णुभक्तिः ॥ वातोर्मीयं गदिता म्भौ तगौ गः॥६॥ ध्याता मूर्तिः क्षणमप्यच्युतस्य श्रेणी नाम्नां गदिता हेलयापि ॥ संसारेऽस्मिन्दुरितं हन्ति पुसां ___ वातोर्मी पोतमिवाम्भोधिमध्ये ॥ मो गो नौ गो भ्रमरविलसिता ॥७॥ भ्रमरविलसितं क्वापि । मुग्धे ! मानं परिहर न चिरा त्तारुण्यं ते सफलयतु हरिः॥ फुल्ला वल्ली भ्रमरविलसिता भावे शोभां कलयति किमु ताम् ॥ स्यादनुकूला भतनगगाश्चेत् ॥८॥ बल्लववेशा मुररिपुमूर्ति \पमृगाक्षीकृतरतिपूर्तिः ॥ वाञ्छितसिद्ध्यै प्रणतिपरस्य स्यादनुकूला जगति न कस्य ॥ रात्परैर्नरलगै रथोद्धता ॥९॥ राधिका दधिविलोड़नास्थता ___ कृष्णवेणुनिनदैरथोद्धता ॥ यामुनं तटनिकुञ्जमअसा सा जगाम सलिलाहृतिच्छलात् ॥ स्वागता रनभगैर्गुरुणा च ॥ १०॥ यस्य चेतसि सदा मुरवैरी बल्लवीजनविलासविलोलः॥ . तस्य नूनममरालयभाजः स्वागतादरकरः सुरराजः ॥ दोधकमिच्छति भत्रितयागौ ॥ ११ ॥ Page #255 -------------------------------------------------------------------------- ________________ २२२ छन्दोम अर्याम् देव ! सदोध ! कदम्बतलस्थ ! श्रीधर ! तावकवामपदं मे ॥ कण्ठतले सुविनिर्गमकाले स्वल्पमपि क्षणमेष्यति योगम् ॥ स्यान्मोटनकं तजजाश्च लगौ ॥ १२ ॥ रङ्गे खलु मल्लकलाकुशलचाणूरमहाभट मोटनकम् ॥ यः केलिलवेन चकार स मे संसाररिपुं परिमोटयतु श्येन्युदीरिता रजौ रौ गुरुः ॥ १३ ॥ यस्य कीर्तिरिन्दुकुन्दचन्दनश्येन्यशेषलोकपावनी सदा ॥ जाह्नवीव विश्ववन्द्यविभ्रमा तं भजाभि भावगम्यमच्युतम् ॥ (१२) जगती । ( द्वादशाक्षरा वृत्तिः । ) चन्द्रव निगदन्ति रनभसैः ॥ १ ॥ चन्द्रव पिहितं घनतिमिरै जव रहितं जनगमनैः ॥ इष्टवर्त्म तदलङ्कह सरसे ! कुञ्जवर्त्मनि हरिस्तव कुतुकी ॥ वदन्ति वंशस्थविलं जतौ जरौ ॥ २ ॥ विलासवंशस्थविलं मुखानिलैः प्रपूर्य यः पञ्चमरागमुद्गिरन् ॥ बजाङ्गनानामपि गानशालिनां जहार मानं स हरिः पुनातु नः ॥ वंशस्तनितमिति कापि । तच्चन्द्रवंशा प्रथमाक्षरे गुरौ ॥ ३ ॥ दैत्येन्द्रवंशाग्निरुदीर्णदीधितिः पीताम्बरोऽसौ जगतां तमोपहः ॥ यस्मिन्ममज्जुः शलभा इव स्वयं ते कंसचारमुखा मखद्विषः || जसौ जसयुतौ जलोद्धतगतिः ॥ ४ ॥ Page #256 -------------------------------------------------------------------------- ________________ द्वितीयः ः स्तबकः । यदी हलतो विलोक्य विपदं कलिन्दतनया जलोद्धतगतिः ॥ विलासविपिनं विवेश सहसा करोतु कुशलं हली स जगताम् ॥ सनाकवनितं नितंम्बरुचिरं चिरं सुनिनदैन्देर्वृतममुम् । मता फणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥ इति भारवौ । भुजङ्गप्रयातं चतुर्भिर्यकारैः ॥ ५ ॥ सदांरात्मजज्ञातिभृत्यो विहाय स्वमेतं हृदं जीवनं लिप्समानः ॥ मया क्लेशितः कालियेत्थं कुरु त्वं भुजङ्ग ! प्रयातं द्रुतं सागराय ॥ वद तोटकमब्धिसकारयुतम् ॥ ६ ॥ यमुनातटमच्युतकेलिकलालसदङ्घ्रिसरोरुहसङ्गरुचिम् ॥ मुदितोऽट कलेर पनेतुमघं यदि चेच्छसि जन्म निजं सफलम् ॥ कीर्तितेषा चतूरेफिका स्रग्विणी ॥ ७ ॥ इन्द्रनीलोपलेनेव या निर्मिता शातकुम्भद्रवालङ्कृता शोभते ॥ नव्यमेघच्छविः पीतवासा हरे मूर्तिरास्तां जयायोरसि स्रग्विणी ।। बागाश्वैशिना वैश्वदेवी ममौ यौ ॥ ८ ॥ श्रर्चामन्येषां त्वं विहायामराणा मद्वैतेनैकं विष्णुमभ्यर्च्य भक्त्या ॥ . तत्राशेषात्मन्यर्चिते भाविनी ते भ्रातः सम्पन्नाराधना वैश्वदेवी ॥ प्रमिताक्षरा सजससैः कथिता ॥ ६ ॥ श्रमृतस्य शीकरमिवोद्विरती दमौक्तिकांशुलहरीच्छुरिता ॥ २२३ Page #257 -------------------------------------------------------------------------- ________________ छन्दोमञ्जर्याम् प्रमिताक्षरा मुररिपोर्भणितिव्रजसुभ्रवामधिजहार मनः ॥ प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ॥ श्रवलम्बनाय दिनभर्तुरभू द्रुतविलम्बितमाह नभौ भरौ ॥ १० ॥ २२४ न्न पतिष्यतः कर सहस्रमपि ॥ इति माघे । • तरणिजापुलिने नवबल्लवीपरिषदा सह केलिकुतूहलात् ॥ द्रुतविलम्बितचारुविहारिणं हरिमहं हृदयेन सदा वहे || ननररघटिता तु मन्दाकिनी ॥ ११ ॥ बलिदमनविधौ बभौ सङ्गता पदजलरुहि यस्य मन्दाकिनी ॥ सुरनिहितसिताम्बुजरूङनिभा हरतु जगदद्यं स पीताम्बरम् ॥ सहशरधि निजं तथा कार्मुक वरतनु तथैव संवर्मितम् ॥ निहितमपि तथैव पश्यन्नसिं वृषभगतिरुपाययौ सविस्मयम् ॥ इति भारवौ । श्रतिसुरभिरभाजि पुष्प श्रिया मतनुतरतयेव सन्तानकः || तरुण परभृतः स्वनं रागिणा मतनुत रतये वसन्तानकः । इति माघे । 1 नयसहितौ न्यौ कुसुमविचित्रा ॥ १२ ॥ विपिन विहारे कुसुमविचित्रा कुतुकितगोपी महितचरित्रा ॥ मुररिपुमूर्तिर्मुखरितवेशा चिरमवताद्वस्तरलवतंसा || इह वद तामरसं नजजा यः ॥ १३ ॥ स्फुटसुपमामकरन्दमनोशं व्रजललनांनयनालिनिपीतम् || Page #258 -------------------------------------------------------------------------- ________________ द्वितीयः स्तबकः। २२५ तव मुखतामरसं मुरशत्रो! हृदयतडागधिकाशि ममास्तु ॥ .. भवति नजावथ मालती जरौ ॥१४॥ इह कलयाच्युत ! केलिकानने मधुरससौरभसारलोलुपः॥ कुसुमकृतस्मितचारुविभ्रमा- . मलिरपि चुम्बति मालती मुहुः॥ यमुना क्वापि । अयि ! विजहीहि दृढोपगृहनं त्यज नवसङ्गमभीरु ! वल्लभम् ।। अरुणकरोद्गम एष वर्तते वरतनु ! सम्प्रवदन्ति कुक्कुटाः ।। इति भारवौ । त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः ॥१५॥ प्रह्वामरमौलौ रत्नोपलक्लुप्ते । जातप्रतिबिम्बा शोणा मणिमाला ॥ गोविन्दपदाब्जे राजी नखराणा ___मास्तां मम चित्ते ध्वान्तं शमयन्ती ॥ मो भः स्मौ चेज्जलधरमालाब्ध्यन्त्यैः ॥ १६॥ या भक्तानां कलिदुरितोत्तप्तानां तापच्छेदे जलधरमाला नव्या ॥ भव्याकारा दिनकरपुत्रीकूले केलीलोला हरितनुरव्यात्सा वः॥ (१३) अतिजगती । (त्रयोदशाक्षरा वृत्तिः ।) त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम् ॥१। गोपीनामधरसुधारसस्य पान रुत्तुङ्गस्तनकलशोंपगृहनैश्च ॥ आश्चर्यैरपि रतिविभ्रमैर्मुरारः । संसारे मतिरभवत्प्रहर्षिणीह ॥ जभी सभौ गिति रुचिरा चतुर्ग्रहैः॥२॥ पुनातु वो हरिरतिरासविभ्रमी परिभ्रमन्ब्रजरुचिराङ्गनान्तरे ॥ Page #259 -------------------------------------------------------------------------- ________________ २२६ छन्दोमअर्याम्समीरणोल्लसितलतान्तरालगो यथा मरुत्तरलतमालभूरुहः ॥ अभून्नपो विबुधसखः परन्तपः श्रुतान्वयो दशरथ इत्युदाहृतः ॥ गुणैर्वरं भुवनहितच्छलेन यं _सनातनः पितरमुपागमत्स्वयम् ॥ इति भट्टौ । वैदै रन्धैम्तौ यसगा मत्तमयूरम् ॥ ३ ॥ लीलानुत्यन्मत्तमयूरध्वनिकान्तं नृत्यन्नीपामोदिपयोदानिलरम्यम् ॥ रासक्रीडाकृष्टमना गोपवधूभिः कंसध्वंसी निर्जनवृन्दावनमाप ॥ हा तातेति क्रन्दितमाकर्ण्य विषण्ण स्तस्यान्विष्यन्वेतसगूढ प्रभवं सः॥ शल्यशोतं वीक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीक्षितिपोऽपि ॥ इति रघौ । नयुगलसयुगलगैरिति चण्डी ॥४॥ जयति दितिजरिपुताण्डवलीला कुपितकवलकरकालियमौलौ ॥ चरणकमलयुगचापलचण्डी पदनखरुचिजितभोगमणिश्रीः ॥ सजसौ जगौ च यदि मञ्जुभाषिणी ॥५॥ अमृतोमिशीतलकरण लालयं स्तनुकान्तिरोचितविलोचनो हरे॥ नियतं कलानिधिरसीति बल्लवी - मुदमच्युते व्यधित मजुभाषिणी ॥ सुनन्दिनीति शम्भौ ॥ ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥६॥ शरदमृतरुवश्चन्द्रिकाक्षालिते दिनकरतनयातीरदेशे हरिः॥ विहरति रभसादल्लवीभिः समं त्रिदिवयुपतिभिः कोऽपि देवो यथा ॥ Page #260 -------------------------------------------------------------------------- ________________ द्वितीयः स्तबकः । इह दुरधिगमैः किञ्चिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम ॥ अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥ इति भारवो । उत्पलिनीति केचित् । सजसा सगौ च कथितः कलहंसः ॥७॥ यमुनाविहारकुतुके कलहंसो - व्रजकामिनीकमलिनीकृतकेलिः॥ जनचित्तहारिकलकण्ठनिनादः प्रमदं तनोतु तव नन्दतनूजः ॥ सिंहनादः क्वापि । सजसौ जगौ च भवति प्रबोधिता ॥ ८॥ शयिता मृषा चटुलमाननिद्रया रतिकेलिकुअनिलये विलासिनी ॥ मुरवैरिणा वदनचुम्बनादिना स्मितमातततान सपदि प्रबोधिता ॥ भवति मृगेन्द्रमुखं नजौ जरौ गः ॥९॥ गुरुभुजवीर्यभरं हरिं मदान्धा युधि समुपेत्य न दानवा जिजीवुः ॥ क्षुधितमृगेन्द्रमुखं मृगा उपेत्य क्व नु खलु बिभ्रति जीवनस्य योगम् ॥ - (१४) शर्करी । (चतुर्दशाक्षरा वृत्तिः ।) मो गौ नौ मश्वेच्छरनवभिरसम्बाधा ॥ १ ॥ वीर्याग्नौ येन ज्वलति रणवशाक्षिप्ते दैत्येन्द्र जाता धरणिरियमसम्बाधा ॥ धर्मस्थित्यर्थं प्रकटिततनुसम्बन्धः साधूनां बाधां प्रशमयतु स कंसारिः॥ ज्ञेयं वसन्ततिलकं तभजा जगौ गः ॥२॥ फुल्लं वसन्ततिलकं तिलकं वनाल्या लीलापरं पिककुलं कलमत्र रौति ॥ वात्येष पुष्पसुरभिर्मलयाद्रिवातो यातो हरिः स मधुरां विधिना हताः स्मः॥ Page #261 -------------------------------------------------------------------------- ________________ २२ छन्दीमञ्जर्याम् सिंहोद्धता क्वापि । ननरसलघुगैः स्वरैपराजिता ॥ ३ ॥ यदनवधिभुजप्रताप कृतास्पदा यदु निचयचमूः पररपराजिता ॥ व्यजयत समरे समस्त रिपुव्रजं जयति जगतां गतिर्गरुडध्वजः ॥ ननभनलगिति प्रहरणकलिका ॥ ४ ॥ व्यथयति कुसुमप्रहरणकलिका प्रमदवनभवा तव धनुषि तता ॥ विरहविपदि मे शरणमिह ततो मधुमथनगुणस्मरणमविरतम् ॥ मात्तो नो मो गौ यदि गदिता वासन्तीयम् ॥ ५ ॥ भ्राम्यद्भृङ्गी निर्भरमधुराला पोद्गीतैः श्रीखण्डारभुत पवनैर्मन्दान्दोला || लीलालोला पल्लवविलसद्धस्तोल्लासैः कंसारातौ नृत्यति सदृशी वासन्तीयम् ॥ द्विःसप्तच्चिदि लोला सौम्भौ गौ चरणे चेत् ॥ ६ ॥ मुग्धे ! यौवनलक्ष्मीर्विद्युद्विभ्रमलोला त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः ॥ तद्वृन्दावनकुज्जे गुञ्जद्भृङ्गसनाथे श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् स्वरभिदि यदि नौ तौ च नान्दीमुखी गौ ॥ ७ ॥ सरसखगकुलालापनान्दीमुखीयं लहरिभुजलया चारुफेन स्मितश्रीः ॥ मुरहर ! कलयासत्तिमासाद्य किं ते प्रमुदितहृदया भानुजा नृत्यतीह ॥ (१५) अतिशर्करी । (पञ्चदशाक्षरा वृत्तिः ) गुरुनिधनमनुलघुरिह शशिकला ॥ १ ॥ मलयज तिलकसमुदितशशिकला व्रजयुवतिलसद लिकगगनगता ॥ सरसिजनयनहृदयसलिलनिधिं व्यतनुत विततरभस परितरलम् ॥ P Page #262 -------------------------------------------------------------------------- ________________ द्वितीयः स्तबकः। २२६ स्रगियमपि च रसनवरचितयतिः ॥२॥ अयि ! सहचरि! रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला ॥ स्रगिव निवस विलसदनुपमरसा सुमुखि ! मुदितदनुजदलनहृदये ॥ वसुमुनियतिरिति मणिगुणनिकरः ॥३॥ नरकरिपुरवतु निखिलसुरगति _रमितमहिमभरसहजनिवसतिः॥ अनवधिमणिगुणनिकरपरिचितः सरिदधिपतिरिव धृततनुविभवः ॥ ननमयययुतेयं मालिनी भोगिलोकैः ॥ ४॥ मृगमदकृतचर्चा पीतकौशेयवासा रुचिरशिखिशिखण्डाबद्धधम्मिल्लपाशा । अनृजु निहितमंसे वंशमुत्वाणयन्ती धृतमधुरिपुलीला मालिनी पातु राधा ॥ एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः ॥ ५ ॥ पायाद्वो गोविन्दः कालिन्दीकूलक्षोणीचके रासोल्लासक्रीडद्गोपीभिः साध लीलाखेलः ॥ मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलो ___ यद्वदेवानामीशः स्ववैश्यामिः खेलन्तीभिः॥ मा कान्ते ! पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः कान्तं वक्त्रं वृत्तं पूर्ण चन्द्रं मत्वा रात्रौ चेत् ॥ क्षुत्क्षामः प्राटश्चेतश्चेतो राहुः करः प्राद्या त्तस्माद्ध्वान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या ॥ इति कण्ठाभरणः । विपिनतिलकं नसनरेफयुग्मैर्भवेत् ॥ ६॥ विपिनतिलकं विकसितं वसन्तागमे . . मधुकृतमदैमधुकरैः क्वणद्भिर्वृतम् ॥ मलयमरुता रचितलास्यमालोकय वजयुवतिभिविहरति स्म मुग्धो हरिः ॥ तूणकं समानिकापदद्वयं विनान्तिमम् ।। ७॥ .. Page #263 -------------------------------------------------------------------------- ________________ छन्दोमअर्याम्सा सुवर्णकेतकं विकाशि भृङ्गपूरितं पञ्चबाणबाणजालपूर्ण हेमतूणकम् ॥ राधिका वितळ माधवाद्य मासि माधवे ___ मोहमेति निर्भरं त्वया विना कलानिधे ! ॥ म्रौ मो यो चेद्भवेतां सप्ताष्टकैश्चन्द्रलेखा ॥८॥ विच्छेदे ते मुरारे ! पाण्डुप्रकाशा कृशाङ्गी म्लानच्छायं दुकूलं न भ्राजते बिभ्रती सा॥ राधाम्भोदस्य गर्भे लीना यथा चन्द्रलेखा किंचार्ता त्वां स्मरन्ती धत्ते ध्रुवं जीवयोगम् ॥ चित्रा नाम च्छन्दश्चित्रं चेत्रयो मा यकारौ ॥ ६॥ गोपालीलीलालोला यद्वत्कलिन्दात्मजान्ते खेलन्मुक्ताहारारण्यस्रग्लसन्मूर्धचित्रा ॥ कंसारातेमूर्तिस्तद्वन्मे हृदि क्रीडतीयं कोऽन्यः स्वर्गो मोक्षो वास्माद्विद्यते तन्न जाने ॥ (१६) अष्टिः । (षोडशाक्षरा वृत्तिः।) चित्रसंज्ञमीरितं समानिकापदद्वयं तु ॥१॥ विद्रुमारुणाधरौष्ठशोभि वेणुवाद्यहृष्ट बल्लवीजनाङ्गसङ्गजातमुग्धकरटकाङ्ग! ॥ त्वां सदैव वासुदेव ! पुण्यलभ्यपाद ! देव ! वन्यपुष्पचित्रकेश ! संस्मरामि गोपवेश! ॥ . भ्रत्रिनगैः स्वराङ्कमृषभगजविलसितम् ॥ २ ॥ यो हरिरुच्चखान खरतरनखशिखरै दुर्जयदैत्यसिंहसुविकटहृदयतटम् ॥ -- किं न्विह चित्रमेतदखिलमपहृतवतः कंसनिदेशप्यदृषभगजविलसितम् ॥ गजतुरगविलसितमिति शम्भौ । भात्समतनगैरष्टच्छेदे स्यादिह चकिता ॥३॥ दुर्जयदनुजश्रेणी दुश्चेष्टाशतचकिता यद्भुजपरिघत्राता याता साध्वसविगमम् ॥ दीव्यति दिविषन्माला शश्वनन्दनविपिने गच्छत शरणं कृष्णं तं भीता! भवरिपुतः ॥ Page #264 -------------------------------------------------------------------------- ________________ द्वितीयः स्तबकः । प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम् ॥ ४ ॥ सुरमूलमण्डपे विचित्ररत्ननिर्मिते लसद्वितानभूषिते सलीलविभ्रमालसम् ॥ सुराङ्गनाभवल्लवीकरप्रपञ्चचामर स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥ भौ नो नौ गो मदनललिता वेदैः षडृतुभिः ॥ ५ ॥ विभ्रष्टस्त्रग्गलितचिकुरा धौताधरपुटा ग्ला यत्पत्रावलिकुचतटोच्छ्वासोर्मितरला ॥ राधाऽत्यर्थं मदनल लितान्दोलालसवपुः कंसाराते रतिरसमहो चक्रेऽतिचटुलम् ॥ नजभजरैर्यदा भवति वाणिनी गयुक्तैः ॥ ६ ॥ स्फुरतु ममाननेऽद्य ननु वाणि ! नीतिरम्यं तव चरणप्रसादपरिपाकतः कवित्वम् ॥ भवजलराशिपारकरणक्षमं मुकुन्दं सततमहं स्तवैः स्वरचितः स्तवानि नित्यम् ॥ यमौ न स्रौ गश्च प्रवरललितं नाम वृत्तम् ॥ ७ ॥ भुजोत्क्षेपः शून्ये चलवलयभङ्कारयुक्तो मुधा पादन्यासः प्रकटिततुलाकोटिनादः ॥ स्मितं वक्त्रेऽकस्माद् दृशि पटुकटाक्षोर्मिलीला हरौ जीयादीद्वक्प्रवरललितं बल्लवीनाम् ॥ द्विगुणितवसुलघुभिरचलधृतिरिह ॥ ८ ॥ तरणिदुहितृतरुचिरतरवसति रमरमुनिमुखजन विहितनुतिरिह || मुररिपुरभिनवजलधररुचितनु रचलधृतिरुदयति सुकृतिहृदि खलु ॥ गरुडरुतं नजौ भजतगा यदा स्युस्तदा ॥ ६ ॥ श्रमरमयूर मानसमुदे पयोदध्वनि fosed मुरारिभुजगेन्द्रसन्त्रासने ॥ धरणिभरावतारविधि डिण्डिमाडम्बरः स जयति कंसरङ्गभुवि सिंहनादो हरेः ॥ २३१ Page #265 -------------------------------------------------------------------------- ________________ छन्दोमार्याम् (१५) अत्यष्टिः । (सप्तदशाक्षरा वृत्तिः ।) रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी ॥३॥ करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः ॥ इति त्रस्यद्गोपानुचितनिभृतालापजनितं स्मितं विभ्रद्देवो जगदवतु गोवर्धनधरः ॥ जसौ जसयला वसुग्रहयातिश्च पृथ्वी गुरुः ॥२॥ दुरन्तदनुजेश्वरप्रकरदुस्थपृथ्वीभरं जहार निजलीलया यदुकुलेऽवतीर्याशु यः ॥ स एष जगतां गतिर्दुरितभारमस्मादृशा __ हरिष्यति हरिः स्तुतिस्मरणचाटुभिस्तोषितः ॥ दिङ्मुनि वंशपत्रपतितं भरनभनलगैः॥२॥ नूतनवंशपत्रपतितं रजनिजललवं पश्य मुकुन्द ! मौक्तिकमिवोत्तममरकतगम् ॥ एष चतं चकोरनिकरः प्रपिबति मुदितो ___वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥ सम्प्रति लब्धजन्म शनकैः कथमपि लघनि क्षीणपयस्युपेयुषि भिदां जलधरपटले ॥ खण्डितविग्रहं बलभिदो धनुरिह विविधाः ___पूरयितुं भवन्ति विभवः शिखरमणिरुचः॥ इति भारवौ । वंशपत्रपतितेति केचित् ।। मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ तौ गयुग्मम् ॥ ४ ॥ प्रेमालापैः प्रियवितरणैः प्रीणितालिङ्गनायै मन्दाक्रान्ता तदनु नियतं वश्यतामेति बाला ॥ एवं शिक्षावचनसुधया राधिकायाः सखीनां । प्रीतः पायात्स्मितसुवदनो देवकीनन्दनो नः ॥ नसमरसला गः षड्वेदैहयैर्हरिणी मता ॥ ५ ॥ व्यधित स विधिर्नेत्रं नीत्वा ध्रुवं हरिणीगणा द्वजमृगदृशां सन्दोहस्योल्लसन्नयनश्रियम् ॥ यदयमनिशं दूर्वाश्याम मुरारिकलेवरे व्यकिरदद्धिकं बद्धाकाङ्क्ष विलोलविलोचनम् ॥ यदि भवतो नजौ भजजला गुरु नर्दटकम् ।। ६ ॥ Page #266 -------------------------------------------------------------------------- ________________ द्वितीयः स्तबकः। २३३ व्रजवनितावसन्तलतिकाविलसन्मधुपं मधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् ॥ विभुमभिनौति कोपि सुकृती मुदितेन हृदा . रुचिरपदावलीघटितनर्दटकेन कविः ॥ हयऋतुसागरैर्यतियुतं यदि कोकिलकम् ॥ ७ ॥ लसदरुणेक्षणं मधुरभाषणमोदकर मधुसमयागमे सरसकेलिभिरुल्लसितम् ॥ अलिललितद्युतिं रविसुतावनकोकिलकं ननु कलयामि तं सखि ! सदा हृदि नन्दसुतम् ॥ वेदवश्वैर्मभनमयला गश्चेत्तदा हारिणी ॥ ८ ॥ यस्या नित्यं श्रुतिकुवलये श्रीशालिनी लोचने रागः स्वीयोऽधरकिसलये लाक्षारसारखनम् ॥ गौरी कान्तिः प्रकटरुचिरा रम्याङ्गरागच्छटा सा कंसारेरजनि न कथं राधा मनोहारिणी ॥ भाराकान्ता मभनरसला गुरुः श्रुतिषड्हयैः ।। ६ ॥ भाराकान्ता मम तनुरियं गिरीन्द्रविधारणा कम्पं धत्ते श्रमजलकणं तथा परिमुञ्चति ॥ इत्यावृण्वजयति जलदस्वनाकुलबल्लवी संश्लेषोत्थं स्मरविलसितं विलोक्य गुरुं हरिः॥ (१८) धृतिः । ( अष्टादशाक्षरा वृत्तिः । ) स्याद् भूतवश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ॥१॥ क्रीडत्कालिन्दिीललितलहरीवारिभिर्दाक्षिणात्यै तिः खेलद्भिः कुसुमितलता वेल्लिता मन्दमन्दम् ॥ भृङ्गालीगीतैः किसलयकरोल्लासितैलास्यलक्ष्मी तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार ॥ ग्राम्याब्जानूपं पिशितलवणं शुष्कशाकं नवान्नं गौडं पिष्टान्नं दधि सशरं निर्जलं मद्यमम्लम् ॥ धाना वल्लूरं समसनमथो गुर्वसात्म्यं विदाहि __ स्वप्नं चारात्रौ श्वयथुगवान्वर्जयेदङ्गनां च ॥ इतिवैद्यके । नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम् ॥ २॥ तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं मधुरिपुपादपङ्कजरजःसुपूतपृथ्वीतलम् ॥ Page #267 -------------------------------------------------------------------------- ________________ २३४ छन्दोमअर्याम्मुरहरचित्रचेष्टितकलाकलापसंस्मारक क्षितितलनन्दनं व्रज सखे ! सुखाय वृन्दावनम् ॥ अहत धनेश्वरस्य युधि यः समेतमायोधनं तमहमितो विलोक्य विबुधैः कृतोत्तमायोधनम् ॥ विभवमदेन निहतहियातिमात्रसम्पन्नकं व्यथयति सत्पथादधिगताथवेह सम्पन्न कम् ॥ इतिभट्टी। इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ॥३॥ दिनकरतनयातटीकानने चारुसञ्चारिणी श्रवणनिकटकृष्टमेणेक्षणा कृष्ण ! राधा त्वयि ॥ ननु विकिरति नेत्रनाराचमेषातिहृच्छेदनं तदिह मदनविभ्रमोद्भान्तचित्तां विधत्स्व द्रुतम् ॥ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि बिभीषणे सङ्क्रमय्य श्रियं वैरिणः ॥ रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्॥इति रघौ। मन्दाक्रान्ता नपरलघुयुता कीर्तिता चित्रलेखा ॥४॥ शङ्केऽमुष्मिागति मृगदृशां साररूपं यदासी दाकृष्येदं व्रजयुवतिसभा वेधसा सा व्यधायि ॥ नैताद्वक्चेत्कथमुदधिसुतामन्तरेणाच्युतस्य प्रीतं तस्यां नयनयुगमभूच्चित्रलेखाद्भुतायाम् ॥ मः सोजः सतसा दिनेशऋतुभिः शार्दूलललितम् ॥ ५॥ कृत्वा कंसमृगे पराक्रमविधिं शार्दूलललितं यश्चक्रे क्षितिभारकारिषु दरं चैद्यप्रभृतिषु ॥ सन्तोषं परमं तु देवनिवहे त्रैलोक्यशरणं श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥ ( १९) अतिधृतिः । ( ऊनविंशत्यक्षरा वृत्तिः।) रसवश्वैयौं न्सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात् ॥१॥ कदम्बामोदाढ्या विपिनपवनाः केकिनः कान्तकेका विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः ॥ निशा नृत्यद्विद्युद्विलसितलसन्मेघविस्फूर्जिता चे त्प्रिया स्वाधीनोऽसौ दनुजदलनो राज्यमस्मात्किमन्यत्॥ Page #268 -------------------------------------------------------------------------- ________________ द्वितीयः स्तबकः । उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः कुहूकराठी कण्ठीरवरवलवत्रासितप्रोषितेभाः ॥ श्रमी चैत्र मैत्रावरुणितरुणीकेलिकङके लिमल्लीचलल्ली हल्ली सकसुरभयश्चण्डि चञ्चन्ति वाताः ॥ इति कस्यचित् । भवेत्सैव च्छाया तयुगगयुता स्याद्वादशान्ते यदा ॥ २ ॥ श्रभीष्टं जुष्टो यो वितरति लसद्दोश्चारुशाखोज्ज्वलः स्फुरन्नानारत्नस्तव किततनुश्चित्रांशुकालम्बितः ॥ न यस्याश्छायामुपगतवतां संसारती व्रातप स्तनोति प्रोत्तापं जयति जगतां कंसारिकल्पद्रुमः ॥ सूर्याश्वैर्याद मः सजौ सतनगाः शार्दूलविक्रीडितम् ॥ ३ ॥ गोविन्दं प्रणमोत्तमाङ्ग ! रसने ! तं घोषयाहर्निशं २३५ पाणी ! पूजयतं मनः ! स्मर पदे ! तस्यालयं गच्छतम् ॥ एवं चेत्कुरुताखिलं मम हितं शीर्षादयस्तद् ध्रुवं न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ॥ नौ यो नो गुरुत्स्वरमुनिकरणैराहं सुरसाम् ॥ ४ ॥ कामक्रीडासतृष्णो मधुसमयसमारम्भरभसा कालिन्दीकूलकु विहरणकुतुकाकृष्टहृदयः ॥ गोविन्दो बल्लवीनामधररससुधां प्राप्य सुरसां शङ्के पीयूषपानः प्रचयकृतसुखं व्यस्मरदसौ । मो गौ नौ तौ गौ स्वरहयतुरगैः फुल्लदाम प्रसिद्धम् ॥ ५ ॥ शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं हृप्यश्चेतोभिस्त्रिदिववसतिभिर्व्योमसंस्थैर्विमुक्तम् ॥ मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं मौलौ दैत्यार्न्यपतदनुपमं स्वस्तरोः फुल्लदाम ॥ (२०) कृतिः । (विंशत्यक्षरा वृत्तिः । ) ज्ञेया सप्ताश्वषाभिर्मरभनययुता भ्लौ गः सुवदना ॥ १ ॥ प्रत्याहृत्येन्द्रियाणि त्वदितरविषयान्नासाग्रनयना त्वां ध्यायन्ती निकुञ्जे परतरपुरुषं हर्षोत्थपुलका ॥ श्रानन्दाश्रुलताक्षी वसति सुवदना योगेकर सिका कामार्तिं त्यक्तुकामा ननु नरकरिपो ! राधा मम सखी ॥ सजजा भरौ सलगा यदा कथिता तदा खलु गीतिका ॥ २ ॥ Page #269 -------------------------------------------------------------------------- ________________ २३६ छन्दोमञ्जर्याम् करतालचञ्चलकङ्कणस्वन मिश्रणेन मनोरमा रमणीय वेणु निनादरङ्गिमसङ्गमेन सुखावहा ॥ बहुलानुरागनिवासरास समुद्भवा तव रागिणं विदधौ हरिं खलु वल्लवीजनचारुचामरगीतिका ॥ इति महाकाव्ये । वृत्तमीदृशं तु नामतो रजौ रजौ रजौ गुरुर्लघु || ३ || चित्रवृत्ति लीलया निसर्गरम्यदेहरूपविभ्रमेण राजमान सद्वयोर्विलाससम्पदा कलाकुतूहलेन ॥ यः समं व्रजाङ्गनाजनैः सुराङ्गनानिभैः सुखं समेत्य विष्णुरुललास चित्तपद्म कोषषट्पदः स मे सदास्तु ॥ रसाश्वाश्वैः शोभा नयुगग जठरा मेघविस्फूर्जिता चेत् ॥ ४ ॥ सदा पूषन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां तयोरूर्ध्वं राजत्तरलकिसलयाश्लिष्टसु स्निग्धशाखा || लसन्मुक्तारक्तोत्पलकुवलयवच्चन्द्रविम्बाञ्चिताया मह शोभा मौलौ मिलदलिपटलैः कृष्ण ! सा कापि वल्ली ॥ (२१) प्रकृतिः । ( एकविंशत्यक्षरा वृत्तिः । ) नैनां त्रयेण त्रिमुनियतियुता सूग्धरा कीर्तितेयम् ॥ १ ॥ व्याकोषेन्दीवराभा कनककषलसत्पीतवासाः सुहासा चन्द्रकान्तैर्वलयितचिकुरा चारुकर्णावतंसा ॥ श्रंसव्यासक्तवंशीध्वनिसु खितजगद्बल्लवोभिर्लसन्ती मूर्तिर्गोपस्य विष्णोरवतु जगति नः स्रग्धरा हारिहारा ॥ नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः || २ || चिकुरकलापशैवलकृतप्रमदासु लसद्रसोर्मिषु स्फुटवदनाम्बुजासु विलस भुजबाल मृणालवल्लिषु ॥ कुचयुगचक्रवाक मिथुनानुगतासु- कलाकुतूहली व्यरचयदच्युतो व्रजमृगीनयनासरसीषु विभ्रमम् ॥ तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ॥ परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय चिरगलितश्रियो जलनिधेश्च तदाऽभवदन्तरं महत् ॥ इति माघे । Page #270 -------------------------------------------------------------------------- ________________ द्वितीयः स्तबकः। (२२) आकृतिः । (द्वाविंशत्यक्षरा वृत्तिः ।) मौ गौ नाश्चत्वारो गो गो वसुभुवनयतिरिति भवति हंसी ॥१॥ साधं,कान्तेनैकान्तेऽसौ विकचकमलमधुसुरभि पिबन्ती ___ कामक्रीडाकूतस्फीतप्रमदसरसतरमलघु रसन्ती ॥ कालिन्दीये पद्मारण्ये पवनपतनपरितरलपरागे ___कंसराते ! पश्य स्वच्छ सरभसगतिरिह विलसति हंसी॥ सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा ॥२॥ माधवमासि विकस्वरकेसरपुष्पलसन्मदिरामुदितै भृङ्गकुलैरुपगीतवने वनमालिनमालि ! कलानिलयम् ॥ कुञ्जगृहोदरपल्लवकल्पिततल्पमनल्पमनोजरसं तं भज माधविकामृदुनर्तनयामुनवातकृतोपगमा ॥ (२३) विकृतिः । (त्रयोविंशत्यक्षरा वृत्तिः ।) नजभजभा जभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया ॥१॥ खरतरशौर्यपावकशिखापतङ्गनिभभग्नदृप्तदनुजो जलधिसुताविलासवसतिः सतां गतिरशेषमान्यमहिमा ॥ भुवनहितावतारचतुरश्चराचरधरोऽवतीर्ण इह हि - क्षितिवलयेऽस्ति कंस!शमनस्तवेति तमवोचदद्रितनया॥ विलुलितपुष्परेणुकपिशं प्रशान्तकलिकापलाशकुसुम कुसुमनिपातचित्रवसुधं सशब्दनिपतगमोत्कशकुनम् ॥ शकुननिनादनादितककुब्बिलोलविपलायमानहरिणं . हरिणविलोचनाधिवसतिं बभञ्ज पवनात्मजो रिपुवनम् ॥ इति भट्टौ । अश्वललितमिदमन्यत्र । मत्ताक्रीडं वस्विष्वाशायति मयुगगयुगमनुलघुगुरुभिः ॥२॥ मुग्धोन्मीलन्मत्ताक्रीडं मधुसमयसुलभमधुरमधुरसा दाने याने किंचित्स्पन्दत्पदमरुणनयनयुगलसरसिजम् ॥ रासोल्लासक्रीडत्कनवजयुवतिवलयविहितभुजरसं . . सान्द्रानन्दं वृन्दारण्ये स्मरत हरिमनघचरणपरिचयम्॥ ( २४ ) संकृतिः । ( चतुविंशत्यक्षरा वृत्तिः । ) भूतमुनीनैर्यतिरिह भतनाः __ स्मौ भनयाश्च यदि भवति तन्वी ॥ १ ॥ माधव ! मुग्धैर्मधुकरविरुतैः कोकिलकूजितमलयसमीरैः कम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यविगततनुदाहा। Page #271 -------------------------------------------------------------------------- ________________ २३८ छन्दोमञ्जर्याम् पद्मपलाशैर्विरचितशयना देहज सज्वरभर परिदुनैनिश्वसती सामुहरतिपरुषं ध्यानलये तव निवसति तन्वी ॥ ( २५ ) अतिकृतिः । ( पञ्चविंशत्यक्षरा वृत्तिः । ) क्रौञ्चपदा स्याद्भो मसगावेदिषुशरवसुमुनियतिमनुलघुगैः ॥ १ ॥ क्रौञ्चपदालीचित्रिततीरा मदकलखगकुलकलरुचिरा फुल्लसरोजश्रेणिविलासा मधुमुदितमधुपरभसकरी ॥ फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुः पश्य हरेऽसौ कस्य न चेतो हरति तरलगतिरहिम किरणजा ॥ ( २६ ) उत्कृतिः । ( षडूविंशत्यक्षरा वृत्तिः । ) वस्वीशाश्वैश्वेदोपेतं ममतनयुगलसजजगैर्भुजङ्गविजृम्भितम् ॥ १ ॥ हेलोदञ्चन्यञ्चत्पादप्रकट विकटनटनभरो रणत्करतालकवारुप्रेच्चूडावः श्रुतितरलनव किसलयस्तरङ्गित हारधृक् ॥ त्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः पायान्नश्छिन्दन् कालिन्दीहद कृतनिजवस तिबृहद् भुजङ्गविजृम्भितम् ॥ दण्डकः । यदिह नयुगलं ततः सप्तर फास्तदा चण्डवृष्टिपातो भवेद्दण्डकः ।। १ ।। प्रलयघनघटा महारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलं सपदि समवलोक्य सव्येन हस्तेन गोवर्धनं नाम शैलं दधल्लीलया ॥ कमलनयन ! रक्ष रक्षेति गर्जन्त्र सन्मुग्धगोपाङ्गगानन्दितो गलदभिनवधातुधाराविचित्राङ्गरागो मुरारातिरस्तु प्रमोदाय नः ॥ प्रतिचरणाविवृद्धरेफाः स्युरर्णोऽर्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥ २ ॥ जयजयजगदीशविष्णोहरेरामदामोदरश्रीनिवासाच्युतानन्तनारायण त्रिदशगणगुरो मुरारे मुकुन्दासुरारे हृषीकेश पीताम्बर श्रीपते माधव ॥ गरुडगमन कृष्ण वैकुण्ठ गोविन्द विश्वम्भरोपेन्द्र चक्रायुधाधोक्षज श्रीनिधे बलिदमननृसिंहशौरेभवाम्भोधिघोरार्ण सित्वं निमज्जन्तमभ्युद्धरोपेत्यमाम् ॥ एवमर्णवादीनामप्युदाहरणानि बोध्यानि । 1 Page #272 -------------------------------------------------------------------------- ________________ द्वितीयः स्तबकः । प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ ३ ॥ मुरहर यदुकुलाम्भोधिचन्द्र प्रभो देवकीगर्भरत त्रिलोकैकनाथ प्रचितकपटसुरारिव्रजोद्दामदन्तावलस्तोमविद्रावणे केसरीन्द्र ॥ सुधांशुच्छ्टोन्मेषनिःशेषितध्यायिचेतोनिविष्टान्धकार २३९ चरणनखर प्रणतजन परितापोप्रदावानलोच्छेदमेघ प्रसीद प्रसीद ॥ यत्र दृश्यते गुरोः परो लघुः क्रमात्स उच्यते बुधैरशोक पुष्पमञ्जरीति ॥ ४ ॥ मूर्ध्नि चारुचम्पकस्रजा सलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिका कचेषु कर्णयोर शोकपुष्पमञ्जरीवतंसको गलेच कान्तकेसरोपक्लप्तदाम ॥ फुल्लनागकेसरादिपुष्परेणुरूषणं तनौ विचित्रमित्युपात्तवेश एष केशवः पुनातु नः सुपुष्पभूषितः सुमूर्तिमानिवागतो मधुर्विहर्तुमत्र || सगणः सकलः खलु यत्र भवे तमिह प्रवदन्ति बुधाः कुसुमस्तबकम् || ५ || विरराज यदीयकरः कनकद्युतिबन्धुरवामदृशः कुचकुड्मलगो भ्रमरप्रकरेण यथावृतमूर्तिरशोक लता विलसत्कुसुम स्तवकः ॥ स नवीनतमालदलप्रतिमच्छवि बिभ्रदतीव विलोचनहारि वपुचपलारुचिरांशुकवल्लिधरो. हरिरस्तु मदीयहृदम्बुजमध्यगतः ॥ यत्र रेफः परं स्वेच्छया : गुम्भितः स स्मृतो दण्डको मत्तमातङ्गलीलाकरः || ६ || हेमगौरे बसानोंऽशुके शक्रनीलासिते वर्ष्मणि स्पष्टदिव्यानुलेपाङ्किता तारहारांशुवक्षोनभश्चित्रमालाञ्चितो भव्यभूषोज्ज्वलाङ्गः समं सीरिणा ॥ श्रञ्जनाभाम्बरेणेन्दुकुन्दाभदेहेन लीलापरीहासहासोर्मिकौतूहलैः कंसरङ्गाद्विगः पातु नश्चक्रपाणिर्गतिक्रीडया. मत्तमातङ्गलीलाकरः ॥ लघुर्गुरुर्निजेच्छया यदा निवेश्यते तदैष दण्डको भवत्यनङ्गशेखरः ॥ ७ ॥ उदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके विजृम्भमाणगौरदीधिती रतिस्वहस्तनिर्मितः कलाकुतूहलेन चारुचम्पकैरनङ्गशेखरः किमु ॥ इतिप्रमोदकारिणीं प्रियाप्रसादलक्षणां गिरं, समुद्गिरन्मुरारिरद्भुतां प्रदोषकालसमोल्लसन्मना मनोज्ञ केलिकौतुकी करोतु नः कृतार्थताम् ॥ इति छन्दोमञ्जर्यं समवृत्ताख्यो द्वितीयः स्तबकः । Page #273 -------------------------------------------------------------------------- ________________ छन्दोमअर्याम् तृतीयः स्तबकः । विषमे यदि सौ सलगा दले भौयुजि भारूकावुपचित्रम् ॥ १ ॥ द्विरावृत्त्या श्लोकः पूरयितव्यः ॥ मुरवैरिवपुस्तनुतां मुदं हेमनिभांशुक चन्दनलिप्तम् ॥ गगनं चपलामिलितं यथा शारदनीरधरैरुपचित्रम् २४० विषमे प्रथमाक्षरहीनं दोधकमेव हि वेगवती स्यात् ॥ २ ॥ स्मरवेगवती व्रजरामा केशववंशरवैरतिमुग्धा ॥ रभसान्न गुरुन्गणयन्ती केलिनिकुञ्जगृहाय जगाम ॥ अयुजि प्रथमेन विवर्जिता द्रुतविलम्बितता हरिणप्लुता ॥ ३ ॥ स्फुटफेनचया हरिणप्लुता बलिमनोज्ञतटा तरणेः सुता ॥ कलहंसकुलारवशालिनी विहरतो हरति स्म हरेर्मनः ॥ अयुजि ननरला गुरुः समे तदपरवत्त्रमिदं नजौ जरौ ॥ ४ ॥ स्फुटसुमधुर वेणुगीतिभिस्तम परवक्तमवेत्य माधवम् ॥ मृगयुवतिगणैः समं स्थिता व्रजवनिता धृतचित्तविभ्रमा ॥ अयुजि नयुग रेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा ॥ ५ ॥ वैतालीयं पुष्पिताग्रां चेच्छन्त्यपरवत्तत्रकम् । कर किसलयशोभया विभान्ती कुचफलभारविनम्र देहयष्टिः || स्मितरुचिरविलासपुष्पिताग्रा वजयुवतिव्रततिहरेर्मुदेऽभूत् ॥ अयुजोर्यदि सौ जगौ युजोः समरागौ यदि सुन्दरी तथा ॥ ६ ॥ यदवोचदुदीक्ष्य सुन्दरी परितः स्नेहमयेन चक्षुषा ॥ अपि सहरस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ॥ श्रपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ इति भारal | इति छन्दोमञ्जर्यमर्धसमाख्यस्तृतीयः स्तबकः । Page #274 -------------------------------------------------------------------------- ________________ चतुर्थः स्तबकः । चतुर्थः स्तबकः । प्रथमे सौ यदि सौ च नसजगुरु काण्यनन्तरम् ॥ यद्यथ भनभगाः स्युरथो सजसा जगौ च भवतीयमुद्गता ॥ १ ॥ विललास गोपरमणीषु तरणितनया प्रभोद्गता ॥ कृष्णनयनच कोरयुगे दधती सुधांशुकिरणोर्मिविभ्रमम् ॥ प्रथमे सजौ यदि सलौ च नसजगुरु काण्यनन्तरम् ॥ यद्यथ भनजलगाः स्युरथो सजसा जगौ च भवतीयमुद्गत। ॥ २ ॥ अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ॥ क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ॥ इति भारवाबुद्वताभेदः ॥ त्रयमुद्गतासदृशमेव पदमिह तृतीयमन्यथा ॥ जायते रनभगैर्ग्रथितं कथयन्ति सौरभमिदं तदीदृशम् || ३ || परिभूतफुल्लशतपत्र वनविसृतगन्धविभ्रमा । कस्य हृन्न हरतीह हरे ! मुखपद्मसौरभकला तवाद्भुता ॥ नयुगं सकारयुगलं च भवति यदि चेत्तृतीयके ॥ तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य सकलं यथोद्गता ॥ ४ ॥ व्रजसुन्दरीसमुदयेन मुदितमनसा स्म पीयते । हिमकरगलितमिवामृतकं ललितं मुरारिमुखचन्द्र विद्रुतम् ॥ भवत्यर्धसमं वक्तं विषमं च कदाचन ॥ तयोर्द्वयोरुपान्तेऽत्र छन्दस्तदधुनोच्यते ॥ ३१ २४१ Page #275 -------------------------------------------------------------------------- ________________ छन्दोमञ्जर्याम् वक्रं युग्भ्यां मगौ स्यातामन्धेर्योऽनुष्टुभि ख्यातम् ॥ ५ ॥ अत्रापि द्विरावृत्त्या श्लोकः पूरयितव्यः । - २४२ वक्ताम्भोजं सदा स्मे ं चक्षुर्नीलोत्पलं फुल्लम् । बल्लवीनां मुरारातेश्चेतोभृङ्गं जहारोच्चैः ॥ युजोश्चतुर्थतो जेन पथ्यावक्त्रं प्रकीर्तितम् ॥ ६ ॥ रासकेलिसतृष्णस्य कृष्णस्य मधुवासरे । श्रासीद्रोपमृगाक्षीणां पथ्या वक्तमधुस्रुतिः ॥ पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ॥ गुरु षष्ठं च पादानां शेषेष्वनियमो मतः ॥ ७ ॥ प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वक्तू लक्षणम् ॥ लोकेऽनुष्टु बिति ख्यातं तस्याष्टाक्षरता कृता ॥ ८ ॥ इति छन्दोमञ्जर्यं विषमवृत्ताख्यश्चतुर्थः स्तबकः । पञ्चमः स्तबकः । अथार्या । लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ॥ षष्ठो जश्च नलघु वा प्रथमार्धे नियतमार्यायाः ॥ १ ॥ षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ॥ चरमे पञ्चमके तस्मादिह भवति षष्ठो लः ॥ २ ॥ कृष्णः शिशुः सुतो मे बल्लवकुलटाभिराहृतो न गृहे । क्षणमपि वसत्य साविति जगाद गोष्ट्यां यशोदार्या ॥ वृन्दावने सलीलं वल्गुदुमकाण्डनिहिततनुयष्टिः । स्मेरमुखार्पितवेणुः कृष्णो यदि मनसि कः स्वर्गः ॥ पथ्या विपुला चपला मुखचपला जघनचपला च ॥ गीत्युपगीत्युद्गीतय आर्यागीतिश्च नवधाऽऽर्या ॥ ३ ॥ प्रथमगणत्रयविरतिर्दलयोरुभयोः प्रकीर्तिता पथ्या । जय जय जगदीश ! विभा ! केशव ! कंसान्त ! माधवानन्त ! | कुरु करुणामिति भणितिः पथ्या भवरोगदुःस्थानाम् ॥ संलङ्घय गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः ||४|| Page #276 -------------------------------------------------------------------------- ________________ पञ्चमः स्तबकः। - २४३ यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ . पुंसां कलिकालव्यालहतानां नास्त्युपहतिरल्पापि । वीर्यविपुला मुखे चेत्स्यागोविन्दाख्यमन्त्रोक्तिः ॥ दलयोर्द्वितीयतुयौँ गणौ जकारौ तु यत्र चपला सा ॥ ५ ॥ द्विरावृत्त्या श्लोकः पूरयितव्यः । चपला न चेत्कदाचिन्नृणां भवेद्भक्तिभावना कृष्णे। धर्मार्थकाममोक्षास्तदा करस्था न सन्देहः ॥ आय दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः ।। शेषः पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ ६ ॥ नन्दसुत ! वञ्चकस्त्वं दृढं न ते प्रेम गच्छ तत्रैव । यत्र भवति ते रागः कापि जगादेति मुखचपला ॥ प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ॥ लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७ ॥ कृष्णः शृङ्गारपटुयौवनमदरागचपलललिताङ्गः। आसीद् व्रजाङ्गनानां मनोहरो जघनचपलानाम् ॥ . आयाप्रथमाधसमं यस्था अपराधमीरिता गीतिः ॥ केशववंशजगीतिर्लोकमनोहरिणहारिणी जयति । गोपीमानग्रन्थेविमोचनी दिव्यगायनाश्चर्या ॥ आर्यापराधतुल्ये दलद्वये प्राहुरुपगीतिम् ॥ ८ ॥ नवगोपसुन्दरीणां रासोल्लासे मुरारातिम् । अस्मारयदुपगीतिः स्वर्गकुरङ्गोदशां गीतेः ॥ आर्याशकलद्वितये विपरीते पुनरिहोद्गीतिः ॥ नारायणस्य सन्ततमुद्गीतिः संस्मृतिर्मत्या। अर्चायामासक्तिर्दुस्तरसंसारसागरे तरणिः ॥ आर्यापाग्दलमन्तेऽधिकगुरु तादृक्परार्धमार्यागीतिः ॥९॥ द्विरावृत्त्या श्लोकः पूरणीयः। हर्षाश्रुस्तिमितद्शः प्रमोदरोमाञ्चकञ्चुकाञ्चितदेहाः । आर्यागीति भक्ता गायन्ति श्रीपतेश्वरितसम्बद्धाम् ॥ चारुसमीरणविपिने हरिणकलङ्ककिरणावली सविलासा। - प्राबद्धराममोहा वेलासूले विभावरी परिहीना ॥ इति भट्टौ । Page #277 -------------------------------------------------------------------------- ________________ २४४ छन्दोमार्याम् अथ वैतालीयम् । षड् विषमेऽष्टौ समे कलास्ताश्च समे स्युनों निरन्तराः ॥ न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥१॥ घुसणेन मदेन चर्चितं तव यन्निन्दति राधिके कुचम् । मुदमातनुतेऽत्र पाकिमं तद्वैतालीयं फलं हरेः॥ तत्रैवान्तेऽधिके गुरौ स्यादौपच्छन्दसिकं कवीन्द्रहृद्यम् ॥२॥ द्विरावृत्त्या श्लोकः पूरयितव्यः । आतन्वानं सुरारिकान्तास्वौपच्छन्दसिकं हृदो विनोदम् । कंसं यो निर्जघान देवो वन्दे तं जगतां स्थितिं दधानम् ॥ अथ पज्झटिका। पतिपदयमकितषोडशमात्रानवमगुरुत्व विभूषितगात्रा ॥ पज्झटिकाया एष विवेकः कापि न मध्यगुरुर्गण एकः ॥१॥ तरलवतंसाश्लिष्टस्कन्धश्चलतरपज्झटिकाकटिबन्धः । मौलिचपलशिखिचन्द्रकवृन्दः कालियशिरसि ननर्त मुकुन्दः ॥ नवमगुरुत्वं व्यभिचरति च रणधरणीजितरजनिविहारीति ॥ मात्रात्रयोदशकं यदि पूर्व लघुकविरामि ।। पठ पुनरेकादशं दोहडिका द्विगुणेन ॥ ३॥ . प्राकृतभाषायां प्रचारः। राई दोहडि पठण सुणि हासिलो करणगोपाल । बिन्दावणघणकुञ्जघरचलिश्रो कमण रसाल ।। इति छन्दोमञ्जयों मात्रावृत्ताख्यः पञ्चमः स्तबकः । -~~-~- Pre m ----- षष्ठः स्तबकः । गद्यं पद्यमिति प्राहुर्वाङ्मयं द्विविधं बुधाः ॥ प्रागुक्तलक्षणं पद्यं गद्य सम्प्रति गद्यते ॥ १ ॥ अपादं पदसन्तानं गद्यं तत्तु त्रिधा मतम् ।। वृत्तकोत्कलिकाप्रायवृत्तगन्धिप्रभेदतः ॥ २ ॥ अकठोराक्षरं स्वल्पसमासं वृत्तकं मतम् ।। तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥ ३ ॥ Page #278 -------------------------------------------------------------------------- ________________ षष्ठः स्तबकः । २५ भवेदुत्कलिकापायं समासाढ्यं दृढाक्षरम् ॥ . वृत्तैकदेशसम्बन्धाद्वृत्तगन्धि पुनः स्मृतम् ॥ ४ ॥ वृत्तकं यथा स हि त्राणामेव जगतां गतिः परमपुरुषः पुरुषोत्तमो दृप्तदानवभरेण भङ्गराङ्गीमवनिमवलोक्य करुणाहृदयस्तस्या भारमवतारयितुं रा. मकृष्णस्वरूपेणांशतो यदुवंशेऽवततार । यस्तु प्रसङ्गेनापि स्मृतोऽभ्यचितो वा गृहोतनामा पुंसां संसारसागरपारमवलोकयति । उत्कलिकाप्रायं यथा प्रणिपातप्रवणसप्रधानाशेषसुरासुरादिवृन्दसौन्दर्यप्रकटकिरोटकोटिनिविष्टस्पष्टमणिमयूखच्छटाच्छुरितचरणनखचक्रविक्रमोद्दामवामपादाङ्गटनखशिखरखण्डितब्रह्माण्डविवरनिःसरच्छरदमृतकरप्रकरभासुरसुरवाहिनीप्रवाहपवित्रीकृतविष्टपत्रितय ! कैटभारे ! क्रूरतरसंसारसागरनानाप्रकारावर्तविवर्तमानविग्रहं मामनुगृहाण । वृत्तगन्धि यथा जय जय जय जनार्दन सुकृतिमनस्तडागविकस्वरचरणपद्म पद्मपात्र. नयन ! पद्मापभिनीविनोदराजहंस! भास्वरयशःपटलपरिपूरितभुवनकुहर ! हरकमलासनादिवृन्दारकवृन्दवन्दनीयपदारविन्दद्वन्द्व । द्वन्द्वनिमुक्त! योगीन्द्रहृदयमन्दिाविष्कृतनिरञ्जनज्योतिःस्वरूप! नीरदरूप !विश्वरूप! अनाथनाथ! जगन्नाथ! मामनवधिभवदुःखव्याकुलं रक्ष रक्ष रक्ष । व्यवहारोचितं प्रायो मया च्छन्दोऽत्र कीर्तितम् ।। प्रस्तारादि पुनर्नोक्तं केवलं कौतुकं हि तत् ॥ ५ ॥ सगैः षोडशभिः समुज्ज्वलपदैनव्यार्थभव्याशयैः __ येनाकारि तदच्युतस्य चरितं काव्यं कविप्रीतिदम् ।। कंसारेः शतकं दिनेशशतकद्वन्द्वं च तस्यास्त्वसौ . गङ्गादासकवेः श्रुतौ कुतुकिनां सच्छन्दसां मञ्जरी ॥ ६ ॥ इति छन्दोमञ्जर्या गद्यप्रदो नाम षष्ठः स्तबकः । समाप्तोऽयं ग्रन्थः । oooo Page #279 -------------------------------------------------------------------------- ________________ महाकविश्रीक्षेमेन्द्रकृतं सवृत्ततिलकम् । प्रथमो विन्यासः । भणपतिगुरोर्वक्रश्चूडाशशाङ्ककलाङ्करः स्फुटफणिफणारत्नच्छायाछटाछुरणारुणः ॥ गिरिपतिसुतासंसक्ताविलासकचग्रह च्युतनखशिखालेखाकान्तस्तनोतु सुखानि वः॥१॥ स्वच्छन्दलघुरूपाय त्रिजगद्गुरवे नमः ॥ स्पष्टवामनवृत्ताय मायावक्राय चक्रिणे ॥२॥ नमश्छन्दोनिधानाय सुवृत्ताचारवेधसे ॥ तपःसत्यनिवासाय व्यासायामिततेजसे ॥ ३ ॥ क्षेमेन्द्रेण सुशिष्याणां सरस्वत्याः प्रसाधनम् ॥ सुवृत्ततिलकं वर्णरुचिरं क्रियते मुखे ॥ ४॥ दृष्ट्वा छन्दांसि सौन्दर्य विचार्यायप्रियः कृतः ॥ प्रसिद्धकान्यकर्मण्यवृत्तानामेष सङ्गहः ॥५॥ दोघे संयोगपूर्व च गुरुसंज्ञा प्रकीर्तिता ॥ असंयोगग्रहं ह्रस्वं लघुसंशं प्रकीर्तितम् ॥ ६॥ त्रिगुरुः प्राग्गुरुर्मध्यगुरुरन्तगुरुस्तथा ॥ त्रिलघुः प्राग्लधुर्मध्यलघुरन्तलघुस्तथा ॥ ७ ॥ मभजाः सनया रेफतकारौ चेति संशिताः ॥ शेयो लघुर्लकारोऽत्र गकारश्च गुरुर्मतः ॥ ८॥ (युग्मम् ) क्वचिद्विक्षिप्तसंस्थानः क्वचिदेकपदस्थितैः ॥ संयोगस्थैः क्वचिहत्तमुदाहरणमक्षरैः ॥ ६ ॥ पूर्वाक्षरद्वयासक्तविरामेण षडक्षरा ॥ तकारेण यकारेण तनुमभ्याऽभिधीयते ॥१०॥ यथा मम-- तेन प्रविभक्ता कामं वयसा सा ॥ येन प्रविलासं धत्ते तनुमध्या ॥ Page #280 -------------------------------------------------------------------------- ________________ प्रथमो विन्यासः। २४७ यथा मम--- सप्ताक्षरसमायुक्तं जसाभ्यां गुरुणा तथा ॥ अविरामं विदुर्वृत्तं कुमारललिताभिधम् ॥ ११॥ यथा मम जनं स्मृतिदशाप्तं गतानुगतिकः किम् ॥ न शोचति जनोऽयं कुमारललितं तत् ॥ मकारयुगपर्यन्ते यत्संयुक्तगुरुद्वयम् ॥ विद्युन्मालाभिधं तद्धि वृत्तमष्टाक्षरं विदुः ॥ १२ ॥ यथा मम--- ___ मौनं ध्यानं भूमौ शय्या गुर्वी तस्याः कामावस्था ॥ . मेघोत्सङ्गे नृत्तासक्ता यस्मिन्काले विद्युन्माला ॥ लघोर्गुरोश्च विच्छित्त्या यत्रानन्तर्यसङ्गतिः॥ वृत्तप्रमाणनिपुणैः सा प्रमाणीति कीर्तिता ॥ १३ ॥ लघु श्रुतं मदोद्धतं गुरुश्रमाय केवलम् ॥ न यत्परोपकारकृतथैव तत्प्रमाण्यपि ॥ पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः ॥ गुरु षष्ठं च सर्वेषामेतच्छलोकस्य लक्षणम् ॥ १४ ॥ असङ्ख्यो भेदसंसर्गादनुष्टुप्छन्दसा गणः ॥ तत्र लक्ष्यानुसारेण श्रव्यतायाःप्रधानता ॥ १५ ॥ यथा भगवतो व्यासस्य-- ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ॥ नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥ नवाक्षराऽपि ननभैरक्षरैरुपलक्षिता ॥ भुजगाग्रा शिशुसृता कथिता वृत्तकोविदः ॥ १६ ॥ यथा मम-- न नमति चरणौ भक्त्या किमिति जडमतिर्लोकः ॥ भवभयशमनौ शम्भोर्भुजगशिशुसृतावप्रे॥ संयुक्तं भमसैरन्ते गुरुणा च दशाक्षरम् ।। वृत्तं रुक्मवती नाम कथितं वृत्तशालिभिः ॥ १७ ॥ यथा मम-- भनमसत्यैः कायसहर्मोहमयी गुर्वी भवमाया ॥ स्वप्नविलासा योगवियोगा रुक्मवती हा कस्य कृते श्रीः ॥ तकाराभ्यां जकारेण युक्तं गुरुयुगेन च ॥ इन्द्रवज्राभिधं प्रादुर्वृत्तमेकादशाक्षरम् ॥१८॥ Page #281 -------------------------------------------------------------------------- ________________ २४ सुवृत्ततिलकम् । यथा मम-- तौ जन्मगूढौ चरणेन यस्य कष्टौ निविष्टौ हृदि कामकोपौ ॥ तं दुःसहास्ता ज्वलदिन्द्रवज्रपातोपमाः क्लेशदशा विशन्ति ॥ जतजैर्गुरुयुग्मेन संसक्तैरुपलक्षितम् ॥ वदन्त्युपेन्द्रवज्राख्यं वृत्तमेकादशाक्षरम् ॥ १६ ॥ यथा मम-- जितो जगत्येष भवभ्रमस्तैर्गुरूदितं ये गिरिशं स्मरन्ति ॥ उपास्यमानं कमलासनाद्यैरुपेन्द्रवज्रायुधवारिनाथैः ॥ पदानन्तरविन्यासयोगैर्बहुभिरेतयोः।। वैचित्र्यजातिरुचिरा भवन्त्येवोपजातयः ॥ २० ॥ भकारत्रयसंयुक्तमन्ते गुरुयुगान्वितम् ।। कथितं दोधकं नाम वृत्तमेकादशाक्षरम् ।। २१ ॥ यथा मम-- भो भवविभ्रमभङ्गुरभोगा गच्छत नास्त्यधुना मम मोहः ॥ तिष्ठति चेतसि चन्द्रकलाभृद्भक्तजनाभयदोऽथ कपाली ॥ पूर्वाक्षरचतुष्कान्तविरतिर्मततान्विता ।। गुरुद्वितययुक्ता च शालिन्येकादशाक्षरा ॥ २२ ॥ यथा मम-- मत्ता गोष्ठीगर्भमूढप्रलापा प्रौढा गाढालिङ्गिता यौवनेन ॥ मध्वाताम्रस्वेदमीलत्कपोला लोला लीलाशालिनी कस्य नेष्टा ॥ रनरैरन्वितं युक्तं लघुना गुरुणा तथा ॥ ख्यातं रथ द्धतानाम वृत्तमेकादशाक्षरम् ॥ २३ ॥ यथा मम रम्यनर्मकलभोगतर्जनी भूलतेव तरलारियोषिताम् ॥ वैजयन्त्यभिमुखी रणे रणे भाति ते नरपते रथोद्धता ॥ गुरुद्वययुतैरन्तेरनभैरुपलक्षिता ॥ गदिता स्वागतानाम वृत्तमेकादशाक्षरम् ॥ २४ ॥ यथा मम-- रत्नभङ्गविमलैर्गुणतुङ्गैरर्थिनामभिमतार्पणसक्तैः ॥ . स्वागताभिमुखनम्रशिरस्कैर्जीव्यते जगति साधुभिरेव ॥ सकारैरन्वितं वृत्तं चतुर्भिर्युगपत्स्थितैः ।। उदितं तोटकं नाम वृत्तहादशाक्षरम् ।। २५ ।। Page #282 -------------------------------------------------------------------------- ________________ यथा मम- सरसः स्मरसारतरो वयसः समयः स्मृतिशेषदशापतितः ॥ गलिताखिलरा गरुचिर्विजने परितेाऽट कपालकरः सुमेत ! ॥ संल्लक्षितं जतजरैर्द्वादशाक्षरमक्षरैः ॥ छन्दोविचक्षणा वृत्तं वंशस्थाख्यं प्रचक्षते ॥ २६ ॥ यथा मम- यथा मम- जनस्य तीव्रातपजार्तिवारणा जयन्ति सन्तः सततं समुन्नताः ॥ सितातपत्रप्रतिमा विभान्ति ये विशालवंशस्थतया गुणोचिताः ॥ अभिव्यक्तं नभभरैरक्षरैर्द्वादशाक्षरम् || वदन्ति वृत्तजातिशा वृत्तं द्रुतविलम्बितम् ।। २७ ।। प्रथमो विन्यासः । यथा मम नभसि भर्गगलच्छविभिर्घनै द्रुतविलम्बितगैः परिवारितः ॥ सितकरः कलहंस इवाभितस्तरति संवलितो यमुनोर्मिभिः ॥ समन्वितं मनजरैश्छिन्नं पूर्वाक्षरैस्त्रिभिः ।। त्रयोदशाक्षरं नाम्ना कीर्तयन्ति प्रहर्षिणीम् ।। २८ ।। · यथा मम - मानौजः सुरभिगुणैर्यशः सितानां निर्व्याजा निजभुजविक्रमक्रमाप्ता ॥ सर्वाशाप्रणयिजनोपजीव्यमाना भव्यानां भवति परप्रहर्षिणी श्रीः || अभिज्ञातं तभजजैरन्तासक्त गुरुद्वयम् ॥ चतुर्दशाक्षरं वृत्तं वसन्ततिलकं विदुः ।। २६ ।। यथा मम तद्भाजि जन्मसचिवे भगवत्यनङ्गे प्राप्ते लसत्कुसुममण्डलपाण्डुरेण ॥ भृङ्गावली कुटिलकुन्तलसन्निवेशा कान्ता वसन्ततिलकेन विभूषिता भूः ॥ अष्टाक्षरविरामेण युक्ता ननमयैः सयः ॥ वदन्ति मालिनीनाम वृत्तं पञ्चदशाक्षरम् ।। ३० ।। ननननमयवाणी मेखलाकृष्टिकाले प्रविचलदिव शीलं नोत्सृजन्ती दुकूलम् ॥ तृणलवचनेऽपि स्वैरिणी शङ्कमाना दिशि दिशि कृतदृष्टिर्मालिनी कस्य नेष्टा ॥ नजभैर्जजलैरन्तगुरुभिर्न कुटाभिधम् ॥ वृत्तं चानष्टविच्छेदं विदुः सप्तदशाक्षरम् ।। ३१ ।। ३२ २४६ Page #283 -------------------------------------------------------------------------- ________________ २५० सुवृत्ततिलकम् । यथा मम निजभुजजैविशालगुणविक्रमकीर्तिभरैः प्रविदधता सुधांशुधवलं भवता भुवनम् ॥ कथय कथं कृतेयमतिरागवती जनता चरितमपूर्वमेव तव कस्य न नर्कुटकृत् ॥ जसजैः सयलैर्गेन युताष्टनवसंहतिः ।। दशसप्ताक्षरा पृथ्वी कथिता वृत्तवेदिभिः ।। ३२ ।। यथा ममजवात्स रजसा युतः श्रमविसंस्थुलाङ्गः पथा व्रजन्सततसेवकः पिशुनधाम वेश्म प्रभोः ॥ कदाचिदवलोकनैः फलविवर्जितैर्मन्यते ___ जडः करसमर्पितामिव मदेन पृथ्वीमिमाम् ॥ नसमै रसलैर्गेन युक्ता सप्तदशाक्षरा॥ विच्छिन्ना हरिणी षड्भिश्चतुर्भिः सप्तभिस्तथा ।। ३३ ।। यथा मम'न समरसनाः काले भोगाश्चलं धनयौवनं कुरुत सुकृतं यावन्नेयं तनुः प्रविशीयते ॥ किमपि कलना कालस्येयं प्रधावति सत्वरा ___ तरुणहरिणी सन्त्रस्तेव प्लवप्रविसारिणी ॥ यमनैः समलैर्गेन युक्ता सप्तदशाक्षरा॥ षडेकादशविच्छेदवती शिखरिणी मता ॥ ३४ ॥ यथा मम यथा मन्युर्लीनः स च विभवमग्नः स्मरमद स्तथा जाने जाता शमसमयरम्या परिणतिः ॥ इदानीं संसारव्यतिकरहरा तीव्रतपसे विविक्ता युक्ता मे गिरिवरमही सा शिखरिणी ॥ चतुःषट्सप्तविरतिर्वृत्तं सप्तदशाक्षरम् ॥ मन्दाक्रान्ता मभनतेस्तगगैश्चाभिधीयते ॥ ३५ ॥ यथा मममध्येभङ्गीवलनविततापाङ्गसंसङ्गभाजः स्मर्यन्ते ते यदि धृतिमुषः पक्ष्मलाक्षीकटाक्षाः ॥ तत्किं मिथ्या नियमनिभृतैः कानने धीयते धी मन्दाक्रान्ता दशति निशिता पन्नगी पाणिसक्ता ॥ Page #284 -------------------------------------------------------------------------- ________________ यथा मम द्वितीयो विन्यासः। २५१ मसजैः सततैर्गेन युक्तमेकोनविंशवत् ॥ . शार्दूलक्रीडितं प्राहुश्छिन्नं द्वादशसप्तभिः ॥ ३६॥ माद्यत्सज्जसमाततोप्रसुभटोद्भिन्नेभकुम्भस्थल _श्लिष्यन्मौक्तिकदन्तुरः सरभसोद्वेल्लद्यशःकेसरः ॥ जृम्भारम्भभयङ्करव्यतिकरत्रस्तैः समुद्वीक्षितः शत्रूणां त्वदसिः करोति समरे शार्दूलविक्रीडितम् ॥ युक्तं मरभनैर्यैश्च त्रिभिः सप्ताक्षरैत्रिभिः॥ छेदैश्च स्रग्धरावृत्तमेकविंशाक्षरं विदुः ॥ ३७ ॥ सारारम्भानुभावप्रियपरिचयया स्वर्गरङ्गाङ्गनानां लीलाकर्णावतंसश्रियमतनुगुणश्लेषया संश्रयन्त्या ॥ आभाति व्यक्तमुक्ताविचकिललवलीवृन्दकुन्देन्दुकान्त्या स्वत्कीर्त्या भूषितेयं भुवनपरिवृढ ! स्रग्धरेव त्रिलोकी ॥ . इति सरलतरत्वात्सर्वकाव्योचितत्वा . त्सुकविपरिचितत्वात्कीर्णकर्णामृतत्वात् ॥ परुषविषममात्रादुविरामोज्झितेयं प्रचुररुचिरवृत्तव्यक्तिरुक्ता हिताय ॥ ३८ ॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके वृत्तावचयो नाम प्रथमो विन्यासः । द्वितीयो विन्यासः। कृते प्रसिद्धवृत्तानां लक्ष्यलक्षणसङ्कहे ॥ अधुना क्रियते तेषां गुणदोषप्रदर्शनम् ॥१॥ न षट्सप्ताक्षरे वृत्ते विश्राम्यति सरस्वती॥ भृङ्गीव मल्लिकाबालकलिकाकोटिसङ्कटे ॥२॥ समासैलघुवृत्तानामसमासैमहीयसाम् ॥ शोभा भवति भव्यानामुपयोगवशेन वा ॥३॥ अनुष्टुप्छन्दसां भेदे कैश्चित्सामान्यलक्षणम् ॥ यदुक्तं पश्चम कुर्यालघु षष्ठं तथा गुरु ॥४॥ तत्राप्यनियमो दृष्टः प्रबन्धे महतामपि । तस्मादव्यभिचारेण श्रव्यतैव गरीयसी ॥५॥ . Page #285 -------------------------------------------------------------------------- ________________ २५२ सुवृत्ततिलकम् । यथा कालिदासस्य तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः॥ दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ उपजातिविकल्पानां सिद्धो यद्यपि सङ्करः ॥ तथापि प्रथमं कुर्यात्पूर्वपादाक्षरं लघु ॥ ६॥ यथा श्रीमदुत्पलराजस्य हृताञ्जनश्यामरुचस्तवैते ___ स्थूलाः किमित्यश्रुकणाः पतन्ति ॥ भृङ्गा इव व्यायतपतयो ये तनीयसी रोमलतां श्रयन्ति ॥ सूत्रस्येवात्र तीक्ष्णाग्रं श्लोकस्य लघुना मुखम् ॥ कर्ण विशति निर्विघ्नं सरलत्वं च नोज्झति ॥ ८॥ गुर्वक्षरेण संरुद्धं ग्रन्थियुक्तमिवाऽग्रतः॥ करोति प्रथम स्थूलं किंचित्कर्णकदर्थनाम् ॥ ८॥ यथा कालिदासस्य-- अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ॥ पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ ध्यक्षरैयक्षररेव च्छेदैराभाति दोधकम् ॥ . अतोऽल्पैरधिकैर्वापि यति तालमिवोज्झति ॥ ६ ॥ यथा मम--- सज्जनपूजनशीलनशोभा मर्जय वर्जय दुर्जनसङ्गम् ॥ दुस्तरसंसृतिसागरवेगे मज्जनकारणवारणमेतत् ॥ अतोऽल्पाधिकैर्यथा तुजीरस्य-- त्वन्मुखचन्द्रनिरीक्षणवा __ यः सुतरामिह निर्मलनेत्रः ॥ सर्वजनस्य पुरः स्थितमेत त्सोऽन्तकवर्त्म न पश्यति चित्रम् ॥ शालिनी श्लथबन्धैव स्वभावेन विभाव्यते ॥ उत्तेजयेत्तां यत्नेन मन्ददीपशिखामिव ॥ १० ॥ Page #286 -------------------------------------------------------------------------- ________________ श्लथा यथा मम- लोषक्लेशं प्रोषितानां दिशन्ती मानम्लानिं मानिनीनां दधाना ॥ गाढं सक्ता सद्गुणग्लानिदाने चन्द्रस्य श्रीर्दुर्जनस्येव जाता ॥ शत्रन्ताक्षरसंयोगः किञ्चित्कार्कश्यकारिभिः ॥ श्रन्ते विसर्जनीयैश्च शालिनी याति दीप्तताम् ॥ ११ ॥ यथा मम- द्वितीयो विन्यासः । लज्जामज्जल्लोलतारान्तकान्ता स्तिर्यनिर्यत् केतकी पत्र तीक्ष्णाः ॥ मनाश्चित् कस्य निर्यान्ति भूयः यथा मम- प्रेमोन्मीलत्पक्ष्मलाक्षीकटाक्षाः ॥ श्लथस्वभावान्माधुर्यं शालिन्याः परिवर्ज्यते ॥ रुचिः प्रयाति मन्दाग्नेः क्षीरेणात्यन्तमन्दताम् ॥ १२ ॥ विसर्गयुक्तैः पादान्तैर्विराजति रथोद्धता ॥ कलापरिचयैर्याता लटभेव प्रगल्भताम् ॥ १३ ॥ अत्र चैत्रसमये निरन्तराः प्रोषिताहृदय कीर्णपावकाः ॥ वान्ति कामुकमनोविमोहना यथा कलशकस्य -- व्याललोल मलयाचलानिलाः ॥ विसगैस्तु पादान्तैर्निष्प्रभैव रथोद्धता ॥ प्रार्थनाप्रणयिनी म्लानमानेव मानिनी ॥ १४ ॥ अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरशारितम् । आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ॥ साकाराद्यैर्विसर्गान्तैः सर्वपादैः सविभ्रमा || स्वागता स्वागता भाति कविकर्मविलासिनी ॥ १५ ॥ व्यावलन्ति तरला जलधाराः पान्थसङ्गमधृतेः परिहारा: ॥ प्रान्तरत्नंनिभविद्युदुदाराः प्रावृषः पृथुपयोधरहाराः સૂર Page #287 -------------------------------------------------------------------------- ________________ ૨૫૪ न तु यथा ममैव- अम्बरेऽम्बुभरलम्बिपयो दे मत्तबर्हिरुचिरेऽद्विनितम्बे ॥ पुष्पधामनि कदम्बकदम्बे का गतिः पथिक कालविलम्बे ॥ द्रुतताललयैरेव व्यक्तं रूक्षाक्षरैः पदैः ॥ प्रनर्तयति यच्चितं तत्तोटकमभीप्सितम् ॥ १६ ॥ मदघूर्णितलोचनषट्चरणं यथा मम- सुवृत्ततिलकम् । घनरागमनङ्गकराभरणम् ॥ कमलद्युति मुग्धवधूवदनं सुकृती पिबतीह सुधासदनम् ॥ समस्तपदैः पादसन्धिविच्छेदसुन्दरम् ॥ सर्वपादैर्विसर्गान्तैवंशस्थं यात्यनघताम् ॥ १७ ॥ यथा भट्ठबाणस्य -- जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः ॥ सुरासुराधीशशिखान्तशायिनस्तमश्छिदस्त्र्यम्बकपादपांसवः ॥ विपरीतं यथास्यैव- नमामि भर्वोश्चरणाम्बुजद्वयं यथा मम- सशेखरैमैौखरिभिः कृतार्चनम् ॥ समस्तसामन्तकिरीटवेदिका विटङ्क पीठोल्लुठितारुणाङ्गुलि ॥ प्रारम्भे दूतविन्यासं पर्यन्तेषु विलम्बितम् ॥ विच्छित्त्या सर्वपादानां भाति द्रुतविलम्बितम् ॥ १८ ॥ कमलपल्लववारीकणोपमं किमिव पासि सदा निधनं धनम् ॥ कलभकर्णचलाञ्चलचञ्चलं स्थितराणि यशांसि न जीवितम् ॥ द्रुतहीनं विलम्बितं यथा मम- निपततां भ्रमतां विनिमज्जतां प्रविशतां परिवारशतैरधः ॥ Page #288 -------------------------------------------------------------------------- ________________ द्वितीयो विन्यासः। २५५ तनुभृता भव एव भवार्णवे भयमये भगवानवलम्बनम् ॥ आकारमन्थरैः प्रायः पादे पादेऽक्षरैत्रिभिः॥ शेषाक्षरैर्दुततरैः प्रहर्षाय प्रहर्षिणी ॥ १६ ॥ यथा श्रीहर्षदेवस्य-- दुर्वारां कुसुमशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम् ॥ तद् भूयः शिशुशुकसारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥ विपरीतं यथा मम सङ्कोचव्यतिकरबद्धभीतिलोलै. निर्यद्भिर्धमरभरैः सरोरुहेभ्यः ॥ आरब्धः क्षणमिव सन्ध्यया जगत्या मुत्पत्त्यै घनतिमिरस्य बीजवापः ॥ . वसन्ततिलकस्याग्रे साकारे प्रथमाक्षरे॥ प्रोजसा जायते कान्तिः सविकासविलासिनी ॥ २० ॥ यथा विद्याधिपत्यपरनाम्नो रत्नाकरस्यकण्ठश्रियं कुवलयस्तबकाभिराम दामानुकारिविकटच्छविकालकूटाम् ॥ बिभ्रत्सुखानि दिशतादुपहारपीत- . धूपोत्थघूममलिनामिव धूर्जटिवः ॥ प्राकारेऽपि कृते पूर्व बन्धेऽल्पपदपेशले ॥ वसन्ततिलकं धत्ते निर्ग्रन्थि रमणीयताम् ॥ २१ ॥ यथा परिमलस्य अच्छासु हंस इव बालमृणालिकासु ____ भृङ्गो नवास्विव मधुद्रुमम्बरीषु ॥ कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः ॥ विसर्गहीनपर्यन्ता मालिनी न विराजते ॥ .. चमरी छिन्नपुच्छेव वल्लीवालूनपल्लवा ॥ २२ ॥ यथा भट्टवल्लटस्य वरमिह रवितापैः किं न शीर्णासि गुल्मे ... किमु दवदहनैर्वा सर्वदाहं न दग्धा ॥ Page #289 -------------------------------------------------------------------------- ________________ २५६ 遊 सुवृत्ततिलकम् । यदहृदयजनौधैर्वृन्तपर्णानभिज्ञे रितर कुसुममध्ये मालति ! प्रोम्भितासि ॥ सम्पूर्णा सा यथा कालिदासस्य — अथ स ललितयोषिद्भ्रूलताचारुश्टङ्ग रतिवलयपदाङ्के चापमासज्य कण्ठे ॥ सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पकेतुः ॥ द्वितीयार्धं समस्ताभ्यां पादाभ्यां मालिनी वरा ॥ प्रथमार्धे समस्ताभ्यां पादाभ्यामवरा मता ॥ २३ ॥ द्वितीया समस्तपादा यथा गन्दिनकस्यकरतरलितबन्धं कञ्चुकं कुर्वतीनां प्रतिफलितमिदानीं दैपमाताम्रर्चिः ॥ स्तनतट परिणाहे भामिनीनां भविष्यन्नखपदलिपिलीलासूत्रपातं करोति ॥ प्रथमा समस्तपादा यथा राजशेखरस्यइह हि नववसन्ते मञ्जरीपुञ्जरेणु यथा भट्टेन्दुराजस्य + च्छुरणधवलदेहा बद्धहेलं सरन्ति ॥ तरलमलिसमूहा हारिहुङ्कारकण्ठा बहुलपरिमलाली सुन्दरं सिन्दुवारम् ॥ शोऽप्यलक्ष्यं मालिन्यां वीणायामिव विस्वरम् ॥ श्रुत्वैवोद्वेगमायाति वाचा वक्तं न वेत्ति तम् ॥ २४ ॥ रहसि हृतदुकूला शीलिता तैलदीपे त्वदुपगतसमृद्धेः प्रेयसी श्रोत्रियस्य ॥ विकिरति पटवासैर्हन्ति कर्णावतंसैः शमयति मणिदीपं पाणिफूत्कानिलेन ॥ गुरुलघ्वादिनियमाद विभ्रष्टेऽपि लक्षणात् ॥ दोषस्त्वदुपगेत्यत्र श्रोत्रग्राह्योऽस्ति विस्वरः ॥ २५ ॥ प्रथमं यक्ष रैश्छेदैस्ततस्त्रिचतुरक्षरैः ॥ पञ्चाक्षरैश्च पर्यन्ते नर्कुटं याति चारुताम् ॥ २६ ॥ यथा वीरदेवस्य- तव शतपत्रपत्रमृदुताम्रतलश्चरण श्चलकलहंसनूपुररवध्वनिना मुखरः ॥ Page #290 -------------------------------------------------------------------------- ________________ द्वितीयो विन्यासः । महिषमहासुरस्य शिरसि प्रसभं निहितः सकलमहीधरेन्द्रगुरुतां कथमम्ब ! गतः ॥ विपरीतं यथास्यैव— सशिखिशिखेव धूमनिचिताञ्जनशैलगुहा सकपिशपन्नगेव यमुनोन्नतनीलशिला ॥ महिषमहासुरोपहितभासुरशूलकरा बहुलनिशेव भासि सतडिद्गुणमेघयुता ॥ श्रसमासः पदर्भाति पृथ्वी पृथ्वी पृथक्स्थितैः ॥ समासग्रन्थिभिः सैव याति सङ्कोचखर्वताम् ॥ २७ ॥ पृथक्पदा यथा साहिलस्य- कचग्रहमनुग्रहं दशनखण्डनं मण्डनं दृगश्ञ्चनमवञ्चनं मुखरसार्पणं तर्पणम् ॥ नखार्दनमर्दनं दृढमपीडनं पीडनं. " करोति रतिसङ्गरे मकरकेतनः कामिनाम् ॥ समासवती यथा मम -- कचग्रहसमुल्लसत्कमलकोषपीडाजड द्विरेफ कलकूजितानुकृतसीत्कृतालङ्कृताः जयन्ति सुरतोत्सवव्यतिकरे कुरङ्गीदृशां प्रमोदमनिर्भर प्रणयचुम्बनो विभ्रमाः ॥ पृथ्वी साकारगम्भीरैरोजः सर्जिभिरक्षरैः ॥ समासग्रन्थियुक्तापि याति प्रत्युत दीर्घताम् ॥ २८ ॥ यथा भट्टनारायणस्य महाप्रलयमारुतक्षुभितपुष्करावर्तक प्रचण्डघनगर्जित प्रतिरुतानुकारी मुहुः ॥ रवः श्रवणभैरवः स्थगित रोदसीकन्दरः कुतोऽद्य समरोदधेरयमभूतपूर्वः श्रुतः ॥ स्वरातरलविच्छेदैर्विभाति हरिणी पदैः ॥ मन्थरैर्ग्रन्थिबद्धेव याति निःस्पन्दसङ्गताम् ॥ २६ ॥ तरलपदा यथा दीपकस्य -- तनुधनहर क्रूरस्तेनोत्कटां विकटाटवी ३३ तरति तरसा शौर्योत्सेकात्स्वसार्थवशाज्जनः ॥ पुरवरवधूलीलावल्गत्कटाक्षबलाकुले नगरनिकटे पन्थाः पान्थ ! स्फुटं दुरतिक्रमः ॥ २५७ Page #291 -------------------------------------------------------------------------- ________________ २५८ सुवृत्ततिलकम् । मन्थरैर्यथा भद्देन्दुराजस्य--- गुणपरिचयस्तीर्थे वासः स्थिरोभयपक्षता ___वपुरतिदृढं वृत्तं सम्यक्सखे ! तव किं पुनः ॥ सरति सुमते यस्त्वां पातुं दृशा विनिमेषया बडिश विषमं तस्याक्षेपं करोषि सहासुभिः ॥ त्रिषु पादेषु विश्रान्तविलासैललिता पदैः ॥ अन्ते तरङ्गितगतिहरिणी हारिणी तराम् ॥ ३० ॥ यथास्यैव-- उपपरिसरं गोदावर्याः परित्यजताध्वगाः ! सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् ॥ इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदश्चन्नवाकुरकञ्चुकः ॥ शिखरिण्याः समारोहात्सहजैवौजसः स्थितिः॥ सैव लुप्तविसर्गान्तैः प्रयात्यत्यन्तमुन्नतिम् ॥ ३१ ॥ यथा मुक्ताकणस्य-- यथा रन्ध्र व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः ॥ यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥ विपरीता यथा भदृश्यामलस्य-- धृतो गण्डाभोगे मधुप इव बद्धोऽब्जविवरे विलासिन्या मुक्तो बकुलतरुमापुष्पयति यः ॥ विलासो नेत्राणां तरुणसहकारप्रियसखः ___स गण्डूषः सीधोः कथमिव शिरः प्राप्स्यति मधोः ॥ शिखरिण्याः पदैश्छिन्नः स्वरूपं परिहीयते ॥ मुक्तालताया निःसूत्रमुक्तैर्मुक्ताफलैरिव ॥ ३२॥ यथा भट्टभवभूतेः असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् ॥ अदर्प कन्दर्प जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ श्लोकेऽस्मिन्सचमत्कारसरसास्वादशालिनि ॥ केवलं शिखरिण्यैव स्वरूपमपहारितम् ॥ ३३ ॥ Page #292 -------------------------------------------------------------------------- ________________ द्वितीयो विन्यासः । मन्थराक्रान्तविस्रब्धैश्चतुर्भिः प्रथमाक्षरैः ॥ मध्यषट्केऽतिचतुरे मन्दाक्रान्ता विराजते ॥ ३४ ॥ यथा कालिदासस्य -- ब्रह्मावर्तं जनपदमधश्छायया गाहमानः क्षेत्र क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः ॥ राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारासारैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि ॥ आदिमध्ये तुल्या यथास्यैवकश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तमितमहिमा वर्षभोग्येण भर्तुः ॥ यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ साकाराद्यक्षरैः पादपर्यन्तैः सविसर्गकैः ॥ शार्दूलक्रीडितं धत्ते तेजोजीवितमूर्जितम् ॥ ३५ ॥ यथा भट्टश्यामलस्य - -4 आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः ॥ सङ्ग्रामामृतसागरप्रमथनक्रीडाकृतौ मन्दरो राजन्राजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥ विपरीतं यथा लाटडिण्डीरस्य चित्रं तावदिदं सुरेन्द्रभवनान्मन्दाकिनीपाथसा केनाप्युत्तमतेजसा नृपतिना क्ष्मामण्डलं मण्डितम् ॥ नातश्चित्रतरं निशाकरकला लावण्यदुग्धोदधे ! यथा मुक्ताकणस्य - भूमेर्यद्भवता विरिञ्चिनगरी कीर्तिप्लवैः प्लाव्यते ॥ विसर्जनीयस्योत्वेन पदैर्निनोन्नतैरिव ॥ शार्दूलक्रीडितं याति पाठे सायासतामिव ॥ ३६ ॥ ---- लीलाचामरडम्बरो रतिपतेर्बालाम्बुदश्रेणयो रागोद्दण्डशिखण्डिनो मुखविधूद्धतास्तमोविभ्रमाः ॥ सौगन्ध्योद्धतधावदाकुलवलन्मत्तालिमालाकुलो धम्मिल्लो हरिणीदृशो विजयते स्रस्तो रतिव्यत्यये ॥ विच्छिन्नपादं पूर्वार्धे द्वितीयार्धे समासवत् ॥ शार्दूलक्रीडितं भाति विपरीतमतोऽधमम् ॥ ३७ ॥ २५६ Page #293 -------------------------------------------------------------------------- ________________ सुवृत्ततिलकम् । पूर्वार्धे यथा भट्टभवभूतेः अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ ! मरुत्पुत्रस्य हस्तेऽधुना ॥ नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित ___ च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैवतो यास्यसि ॥ विपरीतं यथा रिस्सो: स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदफेनच्छटा____ छायाहारिणि वारिणि घुसरितो डिण्डीरविस्तारिणि ॥ आस्ते ते कलिकालकल्मषमषीप्रक्षालनैकक्षमा कीर्तिः सन्निहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी ॥ श्राद्यन्तयोर्गुणोत्कर्षकान्त्या सर्वातिशायिनोः॥ शार्दूलक्रीडितं धत्ते मध्ये तगौरवोन्नतिम् ॥३८॥ यथा कालिदासस्य गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं ___ छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ॥ विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ आद्यन्ताकारविरहात्पर्यन्ते चाविसर्गतः ॥ शार्दूलक्रीडितं स्वस्य रूपं नैवोपलभ्यते ॥ ३६॥ यथा श्रीयशोवर्मणःयत्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ॥ येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ सुकुमाररसस्यात्र रक्षायै वृत्तमुद्धतम् ॥ वाक्पाकेनैव गलितं कविना नीतमल्पताम् ॥ ४० ॥ प्राकारगुरुयुक्तादिपर्यन्तान्तविसर्गिणी॥ असंस्यूतविरामा च स्रग्धरा राजते तराम् ॥ ४१ ॥ यथा राजशेखरस्य-- ताम्बूलीनद्धमुग्धक्रमुकतरुतलप्रस्तरे सानुगाभिः ___ पायं पायं कलायीकृतकदलिदलं नारिकेलीफलाम्भः ॥ सेव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि दीत्यूहव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः ॥ Page #294 -------------------------------------------------------------------------- ________________ तृतीयो विन्यासः। २६१ विपरीतं यथा चक्रस्य-- सत्यं पातालकुक्षिम्भरि चिरविलसद्दिकरि प्रीणितानं . श्रीगर्भश्वभ्रमभ्रंलिहलहरि हरिस्थानमप्येव किंचित् ॥ कल्पान्ते व्याप्तविश्वं परिरटति सरिनाथ ! पाथस्त्वदीयं किं त्वेतत्कुम्भयोनेः करकुहरदरीपूरमाचामतोऽभूत् ॥ आद्यन्ताकारविरहाद्वन्धदोषः स्फुटोऽपि यः॥ अविलुप्तैर्विसर्गान्तैः स्नग्धरायां समीहते ॥ ४२ ।। यथा मम-- शौर्यश्रीकेशपाशः करिदलनमिलन्मौक्तिकव्यक्तपुष्प: क्षोणीरक्षाभुजङ्गः कुलशिखरिलुठत्कीर्तिनिर्मोकपः ॥ शत्रुव्रातप्रतापप्रलयजलधरस्फारधाराकरालः प्रीत्यै लक्ष्मीकटाक्षः कुवलयविजयी यस्य पाणौ कृपाणः ॥ एवमुद्देशलेशेन वृत्तानां दर्शितः क्रमः ॥ अनयैव दिशा सर्व ज्ञेयं तज्ज्ञैर्यथोचितम् ॥ ४३ ॥ मन्दाक्रान्ता भवेन्मध्ये शालिनी पूरिताक्षरा ॥ उपेन्द्रवज्र वंशस्थं पर्यन्तैकाक्षराधिकम् ॥ ४॥ इत्यादि दर्शितं नेह स्वतः सिद्धो ह्ययं क्रमः ॥ न वेत्ति तदवृत्तशस्तज्ज्ञस्य क्वोपयुज्यते ॥ ४५ ॥ " इति परिचितनानारूपवाणीगुणानां विदितविविधदोषोद्देशलेशान्तराणाम् ॥ इदमतिशयसूक्ष्मैवृत्तचर्चाविचारै रभिहितमभिगम्यं योगितुल्याशयानाम् ॥ ४६ ॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके गुणदोषदर्शनं नाम । द्वितीयो विन्यासः । "ना-- तृतीयो विन्यासः। प्रबन्धः सुतरां भाति यथास्थानं विवेचकः (निवेशितैः) । निर्दोषैर्गुणसंयुक्तैः सुवृत्तमौक्तिकरिव ॥१॥ शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भेदतः ॥ Page #295 -------------------------------------------------------------------------- ________________ सुवृत्ततिलकम् । चतुष्प्रकारः प्रसरः सतां सारस्वतो मतः ॥ २ ॥ शास्त्रं काव्यविदः प्राहुः सर्वकाव्याङ्गलक्षणम् ॥ काव्यं विशिष्टशब्दार्थ साहित्य सदलङ्कृति ॥ ३ ॥ शास्त्रकाव्यं चतुर्वर्गप्रायं सर्वोपदेशकृत् ॥ भभौम काव्यादि काव्यशास्त्रं प्रचक्षते ॥ ४ ॥ तत्र केवलशास्त्रेऽपि केचित्काव्यं प्रयुञ्जते ॥ तिक्तौषधरसोद्वेगे गुडलेशामवोपरि ॥ ५ ॥ यथा वैद्यके वाग्भटस्य — २६२ मधु मुखमिव सोत्पलं प्रियायाः कलरणना परिवादिनी प्रियेव ॥ कुसुमचयमनोहरा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा ॥ शास्त्रं कुर्यात्प्रयत्नेन प्रसन्नार्थमनुष्टुभा ॥ येन सर्वोपकाराय याति सुस्पष्टसेतुताम् ॥ ६ ॥ काव्ये रसानुसारेण वर्णनानुगुणेन च ॥ कुर्वीत सर्ववृत्तानां विनियोगं विभागवित् ॥ ७ ॥ शास्त्रकाव्येऽतिदीर्घाणां वृत्तानां न प्रयोजनम् ॥ काव्यशास्त्रेऽपि वृत्तानि रसायत्तानि काव्यवित् ॥ ८ ॥ पुराणप्रतिबिम्बेषु प्रसन्नोपायवर्त्मसु ॥ उपदेशप्रधानेषु कुर्यात्सर्वेष्वनुष्टुभन् ॥ ६ ॥ नानावृत्तविशेषास्तु कवेः शस्तस्य शासनात् ॥ यान्ति प्रभोरिवात्यन्तमयोग्या अपि योग्यताम् ॥ १० ॥ उग्रगोग्रहसङ्ग्रामे तत्कालसदृशोपमाः ॥ द्वष्टास्त एव वैराटेस्त एवाश्वाः किरीटिनः ॥ ११ ॥ तथाप्यवस्थासदृशैः साधुशब्दपदस्थिताः ॥ सुवृत्तैरेव शोभन्ते प्रबन्धाः सजना इव ॥ १२ ॥ वृत्तरत्नावली कामादस्थाने विनिवेशिता ॥ कथयत्यज्ञतामेव मेखलेव गले कृता ॥ १३ ॥ नहि नाम नवोन्मेषिकुचायाश्चारुचक्षुषः ॥ चिरत्यक्तस्मराचारे जराजीर्णकचे रुचिः ॥ १४ ॥ तस्मादत्र यथास्थाने विनियोगाय सङ्गतिः ॥ उदाहरणदिङ्मात्रैर्दशिताभिमता सताम् ॥ १५ ॥ श्रारम्भे सर्गबन्धस्य कथाविस्तरसङ्ग्रहे ॥ शमोपदेशवृत्तान्ते सन्तः शंसन्त्यनुष्टुभम् ॥ १६ ॥ Page #296 -------------------------------------------------------------------------- ________________ आरम्भे यथा भर्तृमेण्ठस्य आसीद्दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः ॥ प्रथयन्ति बलं बाहोः सितच्छत्रस्मिताः श्रियः ॥ कथाप्रसङ्गे यथाभिनन्दस्य - तस्यां निजभुजोद्योगविजितारातिमण्डलः ॥ आखण्डल इव श्रीमान्राजा शूद्रक इत्यभूत् ॥ शमोपदेशे यथा मम - - पृथुशास्त्र कथाकन्थारोमन्थेन वृथैव किम् ॥ अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैज्र्ज्योतिरान्तरम् ॥ शृङ्गारालम्बनोदारनायिकारूपवर्णनम् ॥ वसन्तादि तदङ्गं च सच्छायमुपजातिभिः ॥ १७ ॥ रूपवर्णनं यथा कालिदासस्य -- तृतीयो विन्यासः । मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला ॥ आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ वसन्तवर्णनं यथास्यैव- बालेन्दुवक्राण्यविकासभावा द्वभुः पलाशान्यतिलोहितानि ॥ सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ रथोद्धता विभावेषु भव्या चन्द्रोदयादिषु ॥ बाङ्गुण्यप्रगुणा नीतिर्वंशस्थेन विराजते ॥ १८ ॥ चन्द्रोदये यथास्यैव - अङ्गुलीभिरिव केशसञ्चयं सन्नियम्य तिमिरं मरीचिभिः ॥ कुड्मलीकृत सरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ नीतिर्यथा भारवेः श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुक्त वेदितुम् ॥ सवर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ २६३ Page #297 -------------------------------------------------------------------------- ________________ २६४ • सुवृत्ततिलकम् । वसन्ततिलकं भाति सङ्करे वीररौद्रयोः ॥ कुर्यात्सर्गस्य पर्यन्ते मालिनीं द्रुततालवत् ॥ १६ ॥ वाररौद्रयोर्यथा रत्नाकरस्य जृम्भाविकासितमुखं नखदर्पणान्तराविष्कृतप्रतिमुखं गुरुरोषगर्भम् ॥ रूपं पुनातु जनितारिचमूविमर्शमुद्वृत्तदैत्यवधनिर्वहणं हरेर्वः ॥ सर्गान्ते यथा कालिदासस्य — अवचितबलिपुष्पा वेदिसम्मार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री ॥ गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमित परिखेदा तच्छिरश्चन्द्रपादैः ॥ उपपन्नपरिच्छेदकाले शिखरिणी मता ॥ श्रौदार्य रुचिरौचित्यविचारे हरिणी वरा ॥ २० ॥ उपपन्नपरिच्छेदे यथा भर्तृहरेः भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विचित्रालापानां वयमपि कवीनामनुचराः ॥ तथाप्येवं ब्रूमो न हि परहितात्पुण्यमपरं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ औदार्येऽप्यस्यैव- विपुलहृदयैरन्यैः कैश्चिज्जगज्जनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ॥ इह हि भुवनान्यन्ये धीराचतुर्दश भुञ्जते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः । साक्षेपक्रोधधिक्कारे परं पृथ्वी भरक्षमा ॥ प्रावृप्रवासव्यसने मन्दाक्रान्ता विराजते ॥ २१ ॥ साक्षेपे यथा यशोवर्मणः- स यस्य दशकन्धरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमबन्ध्यतामधिपयोधि सान्ध्यो विधिः ॥ तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा क स क स दशाननो ननु निवेद्यतां राक्षसः ॥ प्रावृट्प्रवासे यथा कालिदासस्य - तस्मिन्नौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः ॥ Page #298 -------------------------------------------------------------------------- ________________ तृतीयो विन्यासः। २६५ आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानु वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ शौर्यस्तवे नृपादानां शार्दूलक्रीडितं मतम् ॥ सावेगपवनादीनां वर्णने स्रग्धरा मता ॥ २२ ॥ शौर्यस्तवे यथा श्रीचक्रस्य- . नेतुं नौभिरिभा न यान्ति दृतिभिस्तार्याः कियन्तो हया-... । स्तज्जानुद्वयसेन देव ! पयसा सैन्यं समुत्तार्यताम् ॥ नो चेद्भङ्गभयद्रुतारिवनितानेत्रप्रणालीलुठ-. . . . ........ द्वाष्पाम्भःप्लवपूरितोभयतटी द्राग्वय॑तीरावती ॥ सावेगपवने यथा मम पवनपञ्चाशिकायाम्--... प्रेकच्छलाभिधातस्फुटदखिलचलच्छुक्तिनिर्मुक्तमुक्ता मुक्तव्यक्ताट्टहासाः स्मरनृपसकलद्वीपसञ्चारचाराः ॥ सर्पत्कर्पूरपूरप्रवणकरचिता दिग्वधूकर्णपूरा .. धावन्त्याध्मातविश्वा रतविधुतवधूबन्धवो गन्धवाहाः ॥ दोधकतोटकनकुटयुक्तं . मुक्तकमेव विराजति सूक्तम् ॥ निविषयस्तु रसादिषु तेषां । निनियमश्च सदा विनियोगः ॥ २३ ॥ शेषाणामप्यनुक्तानां वृत्तानां विषयं विना ॥ वैचित्र्यमात्रपात्राणां विनियोगो न दर्शितः ॥ २४ ॥ इत्येष वश्यवचा सर्ववृत्तप्रसङ्गिनाम् ॥ उक्तो विभागः सवृत्तविनिवेशे विशेषवान् ॥ २५ ॥ एकस्मिन्नेव यैर्वृत्ते कृतो द्वित्रेषु वा श्रमः ॥ न नाम विनियोगार्हास्ते दरिद्रा इवोत्सवे ॥ २६ ॥ वृत्ते यस्य भवेद्यस्मिन्नभ्यासेन प्रगल्भता ॥ . स तेनैव विशेषेण स्वसन्दर्भ प्रदर्शयेत् ॥ २७ ॥... एकवृत्तादरः प्रायः पूर्वेषामपि दृश्यते ॥ ' . तत्रैवातिचमत्कारादन्यत्रारब्धपूरणात् ॥ २८॥ अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दिनी ॥ विद्याधरस्य वदने गुलिकेव प्रभावभूः ॥ २६ ॥ स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः ॥ चमत्कारैकसाराभिरुद्यानस्येव जातिभिः ॥ ३० ॥ वृत्तच्छन्त्रस्य सा कापि वंशस्थस्य विचित्रता ॥ ३४ Page #299 -------------------------------------------------------------------------- ________________ सुवृत्ततिलकम् । प्रतिभा भारवेर्येन सच्छायेनाधिकीकृता ॥ ३१ ॥ वसन्ततिलकारूढा वाग्वल्ली गाढसङ्गिनी ॥ रत्नाकरस्योत्कलिका चकास्त्याननकानने ॥ ३२॥ भवभूतेः शिखरिणी निरर्गलतरङ्गिणी ॥ रुचिरा घनसन्दर्भे या मयूरीव नृत्यति ॥ ३३ ॥ सुवशा कालिदासस्य मन्दाक्रान्ता प्रवल्गति ॥ सदश्वदमकस्येव काम्बोजतुरगाङ्गना ॥ ३४॥ शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः ॥ शिखरीव परं वः सोल्लेखैरुच्चशेखरः ॥ ३५ ॥ इत्येवं पूर्वकवयः सर्ववृत्तकरा अपि ॥ अस्मिन्हार इवैकस्मिन्प्रायेणाभ्यधिकादाः ॥ ३६ ॥ सुवर्णाप्रबन्धेषु यथास्थाननिवेशिनाम् ॥ रत्नानामिव वृत्तानां भवत्यभ्यधिका रुचिः ॥ ३७ ॥ तस्माद्यथायं विनियोगमार्गः . प्रदर्शितो वृत्तनिवेशनेषु ॥ तथैव कार्यः कविभिः कृतझै- रवश्यवाचां नियमस्तु नायम् ॥ ३ ।। इत्यारुरुक्षोः प्रथमोपयुक्तं प्रवृत्तवाचश्च विवेककारि ॥ महाकवेरप्यतिसूक्ष्मतत्त्व विचारहर्षप्रदमेतदुक्तम् ॥ ३६ ॥ इत्यौचित्यप्रचुररचनाविश्रुतश्रव्यवृत्त व्यक्तिः शक्तिप्रसृतवचसां दर्शिता सङ्ग्रहेण ।। नेमेन्द्रेण प्रणयिविपदां हर्तुराश्चर्यकर्तु भूभृद्भर्तुर्भुवनजयिनोऽनन्तराजस्य राज्ये ॥४०॥ इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके वृत्तविनियोगो नाम तृतीयो विन्यासः । Page #300 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम्। शुद्धम् साय श्लोक विभक्ति समासान्त पदं खोवा पूर्वार्धे ॥ २३. अशुद्धम् सायू लोक विमक्ति समासन्त पद्धं खोबा पूर्घाधे जन्लयोरेब अष्ठमे प्रादिभूतण योरेब स्थितम् । द्वयमिति द्वितीय शेयो सयया ब । ला जन्लयोरेव अष्टमे आदिभूतगण योरेव स्थितम् । द्वयमिति द्वितीय शेयो सङ्ख्यया बाला परीता तत्पूवो ज्जातु मात्रपद मात्रासमब ताद्वक शिवतेऽयं न. Lयसंह परीता तपूर्वा जातु मात्रपाद मात्रासमक ताद्वक शिवेऽ-यं ते ४६ २३. ५० २४. ५३ २१. ५४ ३०. ५७ ४. यसह Page #301 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम् । अशुद्धम शुद्धम् पृ० पं० पीत्वाम वहुत्र इन्द्रवज्रोपेन्द्रवज्रयोः षड्विशति कपुस्तके पीत्वाम बहुत्र इन्द्रवज्रावंशस्थयोः षविंशति पुस्तकान्तरे भर्यिताविति मिन्दुमत्या प्रानन्द्रा हारधृत् भांशुक S!ll, दुतमध्या गुरुन्गण भिर्यताविति मिन्दुमत्या प्रानन्दा हारक भांशुक 5।। 24 द्रुतमध्या गुरुन्गण - - रवक्त्र द्वितीयो कोष्ठक प्रथमाघ्रि पृथक्कथना वर्धमाने ti रवक्त द्वितयो कोष्टक प्रथमाङ्गि पृथक्कथना वर्धमाने . न. नितम्ब ब्याख्याने 'नीलुप्पल श्रा त्यधिकानी मसर ज. नितम्ब व्याख्याने णीलुप्पल पाअं त्यधिकानि मत्सर गुरुश्चैको यावद्भवति गुरश्चैको यावद्भवमिति ki Page #302 -------------------------------------------------------------------------- ________________ अशुद्धम् पलक्षरण यथा त्सकार्ध श्रर्याया समष्टिम् तदघोऽङ्क कृत्वा वर्धयित्या गुरुवर्ण पातयेतू चतुःषष्टिश्चेति रमिधानात् ११६ दोदक बृहति जगति ब्यक्तं रुचिराङ्गना कालिन्दी भाद्गुरूका सुमेत वारीको स्थितराणि शुद्धिपत्रम् । शुद्धम् पलक्षण यथा त्समार्ध श्रार्याया समोद्दिष्टम् तदधोङ्क कृत्वा वर्धयित्वा गुरुवर्ण पातयेत् चतुःषष्टिश्चेति रभिधानात् २१६ दादेकै बृहती जगती व्यक्तं रुचिराङ्गणा कालिन्दी भाद्गुरुका सुमते वारिकणो स्थिरतराणि m पृ० पं० १४४ ३. 95 १३. १४७ ६. १४६ ७. १५० १. १५२ १५. १५८ १. १६० ६. १६३ १४. १६६ १२. २६. १६८८. २१६. 39 २१६ १. २१६ ४. २१६ ५. २२० ६. २२५ ३१. २३३ २२. २४० ३. २४६ ३. ૫૪ २८.. २५४ ३१. १०२ पृष्ठे टिप्पणे पतितः "दिक्षु... प्रसिद्धम्” पर्यन्तं ग्रन्थः टीकायां " तथा " इत्यस्य पूर्व पठनीयः । अत्र मुद्रणयन्त्रजाता शुद्धीविहाय विहितं शुद्धिपत्रम् । वर्जिता श्रशुद्धीः पाठकैः संशोध्य ग्रन्थः पठनीयः । Page #303 -------------------------------------------------------------------------- ________________ काशीसंस्कृतसीरीज़-पुस्तकमाला । इयं काशी-संस्कृतग्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाश्च दुर्लभाः सुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्यां प्रकाश्यमाणानां ग्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । परंतु एतस्या नियमेनाऽविच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्राशतकं पञ्चविंशतिमुद्राः ( कमिशन ) परावर्तिता भवेयुः मार्गव्ययश्च न पृथक् दातव्यो भवेत् । तत्र मुद्रितग्रन्थनामानि। मूल्यम् । १ नलपाकः नलविरचितः। संपूर्णः ( पाकशास्त्रम् १) रु० १-८ २ संक्षेपशारीरकम् । रामतीर्थस्वामिकृतान्वयार्थबोधिनीटीका. सहितम्। (वेदान्तं १) रु०८-० ३ वैशेषिकदर्शनम् । पं० श्रीदुण्डिराजशास्त्रिकृतविवरणोपेताभ्यां प्रशस्तपादभाग्योपस्काराभ्यांसमन्वितम् (वैशेषिकं१)रु०२-८ ४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधरश्रीकण्ठाचार्यकृतभाष्यत्रयेण टिप्पण्या च समलङ्कतम्। (वैदिकं १) रु००-६ ५ लघुशब्देन्दुशेखरः (भैरवी ) चन्द्रकलाटीकासहितः-प्रथम भाग अव्ययीभावः। रु०५-० ५ लघुशब्देन्दुशेखरः (भैरवी) चन्द्रकलाटीकासहितः तत्पुरुषादि समाप्तिपर्यन्तः । द्वितीय भाग (व्याकरणं १) रु०८-० ६ कारिकावली मुक्ता दिन राम शब्दखण्डसहिता तथा "गुण निरूपणदिनकरीय" महामहोपाध्याय पं० श्रीलक्ष्मणशास्त्रि ___ कृतव्याख्यासहिता। (न्यायं १) रु०६-० ७ पञ्चकिरणम् । वार्तिकाभरणालङ्कतवार्तिकटीकया-तत्त्वचन्द्रि कासमवेतविवरणेन च समन्वितम्। (वेदान्तं २ )रु००--८ ८ अलङ्कारप्रदीपः। पण्डितवरविश्वेश्वरपाण्डेयनिर्मितः। रु००--८ २ अनङ्गरणः महाकविकल्याणमल्लविरचितः। (कामशास्त्रं१) रु० ०-१२ १० जातकपारिजातः। श्रीवैद्यनाथशर्मणा विरचितः। (ज्यो०१) रु० २--० ११ पारस्करगृह्यसूत्रम् । कात्यायनसूत्रीयश्राद्ध-शौच-स्नान-भोजनकल्पसहितम्। (कर्मकाण्डम् १) रु० ०--: , १२ पुरुषसूक्तम् । सायणभाष्य-महीधरभाग्य-मंगलभाष्य-नि म्बार्कमतभाष्यचतुष्टयसहितम्। (वैदिकं २) रु० १--४ १३ श्रीमत्सनत्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविरचितभाष्येण नीलकण्ठीव्याख्यया च संवलितम्। (वेदान्तं ३) रु०१--४ १४ कुमारसंभवं महाकाव्यम् । महाकवि-श्रीकालिदासवि० । सञ्जी. वनी-शिशुहितैषिणी-टीकाद्वयोपेतम् सम्पूर्णम् । (काव्यं२) रु०१-८ Page #304 -------------------------------------------------------------------------- ________________ काशीसंस्कृत सीरीज़ | १५ श्रुतबोधश्छन्दोग्रन्थः । आनन्दवर्द्धिनीतात्पर्यप्रकाशाख्यसंस्कृतभाषाटीकासहितः । ( छंदः १) रु०० - १६ कारिकावली | मुक्तावली - न्यायचन्द्रिकाटीकाद्वयसहिता सटि( न्यायं २ ) रु०१-० प्पणा । १७ पारस्करगृह्यसूत्रम् । काण्डद्वये हरिहर-गदाधर० तृतीय काण्डे ह रिहर- जयराम-प्रणीतभाष्येण समलङ्कृतम् | हरिहरभाष्यस हितस्नानत्रिकण्डिकासूत्र - गदाधरभाष्यसहितश्राद्धनवकfusarसूत्रैः यमलजननशान्ति- पृष्टोदिवि-शौच-भोजन - कामदेवकृतभाष्यसहितोत्सर्गपरिशिष्टसुत्रैः परिष्कृतं - टिप्प ण्यादिभिः सहितं च । ( कर्मकाण्डं २ ) रु०३-० १८ संक्षेपशारीरकम्-मधूसूदनीटीकासहितम् संपूर्ण (वेदान्तं ४) रु०८-० १९ लघुटिका - अर्थात् अभिनवा परिभाषेन्दुशेखर परिष्कृतिनिर्मितिः । ( व्याकरणं २ ) रु००–८ २० कातीयेष्टिदीपकः । ( दर्शपौर्णमासपद्धतिः ) महामहोपाध्याय - पं० श्रीनित्यानन्द पन्तपर्वतीयविरचितः । ( कर्मकाण्ड ) रु० १२१ सप्तपाठि- श्री शिवमहिम्नस्तोत्रम् श्रीगन्धर्वराज पुष्पदन्ताचार्य - विरचितम् | हरिहरपक्षीय - मधुसूदनीटीकया ( संस्कृतटी. का - संस्कृतपद्यानुवाद - भाषाटीका - भाषापद्यानुवाद - भाषा बिम्ब ) पञ्चमुखीनाम्न्या टीकया - शक्तिमहिम्नस्तोत्रेण च समन्वितम् । ( स्तोत्रवि० १) रु० १–० २२ बौद्धाऽऽचार्यश्रीधर्मकीर्तिप्रणीतः स्टीक न्यायबिन्दुः- भाषाटीकासहितः ( बौद्धन्याय वि० १ ) रु० १-८ २३ सपरिष्कृत-दर्पणसहित वैयाकरणभूषणसारः (व्याकरणं ३) रु०४-० २४ न्यायवार्त्तिकतात्पर्यटीका श्रीवाचस्पतिमिश्रविरचिता । सम्पूर्ण ( न्यायविभाग ३) रु०६-० २५ मीमांसान्यायप्रकाशः (आपदेवीयः) श्रीचिन्नस्वामिशास्त्रिकृतया सारविवेचिन्या व्याख्यया सहितः ( मीमांसा १) रु० २ –० २६ पौरोहित्यकर्मसारः ( टिप्पणीसमलंकृतः ) प्रथमो भागः श्रीरमाकान्तशर्मणा संगृहीतः । ( कर्मकाण्डवि० ३ ) रु० ०–४ २७ लघुशब्देन्दुशेखरः म० म० श्रीनागेशभट्टविरचितः । अव्ययी. भावान्तो भागः, म०म० पण्डित श्रीनित्यानन्द पन्त - पर्वतीयकृतशेखरदीपकाख्येन टिप्पणेन समुज्ज्वलितः । ( व्या०४) रु०४- : २८ रघुवंश महाकाव्यम् । महाकविश्रीकालिदासविरचितम् पञ्चसर्गा त्मकम् । म० म० श्रीमल्लिनाथसूरिकृतसञ्जीवनीटीकया पं० श्रीकन कलालठक्कुरकृताऽर्थप्रकाशिकाटीकया च सम्र लङ्कतम् । ( काव्यवि० ३) रु००-१२ २९. कामसूत्रम् । श्रीवात्स्यायनमुनिप्रणीतं बहुयत्नरासादितया पूर्णया जयमङ्गलरचितया टीकया समेतम् । बहुखण्डितपाठान् परिपुर्य, सूत्राङ्कांश्च संयोज्य, परिष्कृत्य संशोधितम् । (काम०२) रु०८-० 19 3 Page #305 -------------------------------------------------------------------------- ________________ काशीसंस्कृतसीरीज़। ३० न्यायकुसुमाञ्जलीः। न्यायाचार्यपदाङ्कितश्रीमदुदयनाचार्यविरचि. तः। महामहोपाध्यायरुचिदत्तकृतमकरन्दोद्भासितमहामहो. पाध्याय वर्द्धमानोपाध्यायप्रणीतप्रकाशसहितः (न्यायं४) रु०६-० ३१ परिभाषेन्दुशेखरः । म०म० श्रीनागेशभट्टरचितः। म० म० भैरवः .. मिश्रविरचितया भैरवीत्यपराख्यया परिभाषाविवृत्या-तत्त्व प्रकाशिकया टीकया च सहितः। (व्याकरणं ४) रु०३-० ३२ अर्थसंग्रहः। पूर्वमीमांसासारसंग्रहरूपः। श्रीलौगाक्षिभास्करविरचि. तः।श्रीमत्परमहंसपारव्राजकाचार्यश्रीरामेश्वरशिवयोगिभिक्षु. विरचितमीमांसार्थकौमुद्याख्यव्याख्यासहितः।(मीमां०२) रु०१-० ३३ न्यायवार्तिकम् न्यायदर्शनवात्स्यायनभाष्योपबृंहणम् । परमर्षि। भारद्वाजोड्योतकरविरचितम् । महर्षि-गोतमादिचरितसम्व लितबृहत्भूमिकासहितम्। (न्यायं वि०५) रु.६-० ३४ शुक्लयजुर्वेदसंहिता । वाजसनेयिमाध्यन्दिनशाखीया । श्रीमदुव्व.. टाचार्यविरचितमन्त्रभाष्येण श्रीमन्महीधराचार्यविरचितवेद. दीपेन च सहिता। (भाग १-२-३-४ ) (वैदिकं ३) रु०८-० ३५ शुक्लयजुर्वेदकाण्वसंहिता । श्रीसायणाचार्यविरचितभाष्यसहिता। १ अध्यायादारभ्य २० अध्यायपर्यन्ता। (वैदिकं ४) रु०६-० ३६ सिद्धान्तलेशसंग्रहः । श्रीमदप्पयदीक्षितविरचितः। श्रीमत्परमहंस परिव्राजकाचार्यकृष्णानन्दतीर्थविरचितया कृष्णालङ्काराख्यया ब्याख्यया समलंकृतः। (वेदान्तं ४) रु०६३७ काशिका । श्रीपाणिनिमुनिविरचितव्याकरणसूत्राणां वृत्तिः वि- . द्वद्वर-वामन-जयादित्यविनिर्मिता। (व्याकरणं ५) रु०६-.. ३८ प्राकृतप्रकाशः। भामहकृतः । श्रीमद्वररुचिप्रणीतप्राकृतसूत्रसहि तः। टिप्पण्या च संयोजितः। (व्याकरणं ६) रु०१-४ ३९ जीवन्मुक्तिविवेकः श्रीमद्विद्यारण्यस्वामिविरचितः। भाषानुवादसमेतः। (वेदान्तं ५) रु०२-० ४० श्रीनारदीयसंहिता । ब्रह्मणोपदिष्टो नारदमहामुनिप्रोक्तो ज्यौतिषग्रन्थः । (ज्योतिषं २) २००-६ ४१ मेदिनीकोशः-मेदिनीकारविरचितः । (कोशं १) रु०१-८ ४२ मीमांसादर्शनम् । श्रीशबरस्वामिविरचितभाष्यसहितम् । ( भाग१-२) (मीमांसा ३) रु० १०-- ४३ न्यायदर्शनम् । श्रीगोतममुनीप्रणीतम् । श्रीवात्स्यायनमुनीप्रणीत. भाष्यसहितम् । श्रीविश्वनाथन्यायपञ्चाननभट्टाचार्यविरचि तन्यायसूत्रवृत्त्यनुगतम् । टिप्पण्यादिसहितम् (न्यायं ६) रु०३-० ४४ दानमयूखः। विद्वद्वरश्रीनीलकण्ठभट्टविरचितः। (धर्मशास्त्रं१) रु०१-८ ४५ कालमाधवः। विद्वद्वरश्रीमाधवाचार्यविरचितः। (धर्मशास्त्रं२) रु०१-८ Page #306 -------------------------------------------------------------------------- ________________ काशीसंस्कृतसीरीज़ / 46 भास्वती / श्रीमच्छतानन्दविरचिता / श्रीमातृप्रसाद ( दैवज्ञभू षण) पाण्डेयेन कृताभ्यां छात्रबोधिनीनाम संस्कृतसोदाहरण भाषाटोकाभ्यां सहिता। (ज्योतिषं 3, रु०२-० 47 फक्किकाप्रकाशः / उपाध्यायोपाह्ववैयाकरणकेसरीबिरुदाङ्कितमैथि लेन्द्रदत्तशर्मविरचितः / पं० सीतारामशर्मकृतटिप्पण्या विभूषितः। (व्याकरणं 7) रु०१-४ 48 मिताक्षरा। श्रीगौडपादाचार्यकृतमाण्डूक्यकारिकाब्याख्या-श्रीम त्परमहंसपरिव्राजकाचार्यस्वयम्प्रकाशानन्दसरस्वतीस्वामि कृता। शंकरानन्दकृतमाण्डूक्योपनिषद्दीपिका च। (वेदा०६) रु०१-४ 49 काव्यप्रकाशः / श्रीमम्मटाचार्यविरचितः / पं० श्रीहरिशङ्करशर्मणा मैथिलेन संगृहीतया नागेश्वरीटीकयाऽलङ्कतः (काव्य०४) रु०४-० 50 अधिकरणकौमुदी / श्रीदेवनाथठक्कुरकृता / (मीमां०४) रु० 1-0 51 रघुवंशमहाकाव्यम्। महाकविश्रीकालिदासविरचितम् महामहो पाध्याय श्रीमल्लिनाथकृतसञ्जीविनीटीकयोपेतम् पं० श्रीकनकलालठक्कुरेण विरचितया भावबोधिनी टिप्पण्या सम लङ्कतम् संपूर्णम् / 52 काथवोधः। साजनीकृत टीकोपेतः। दत्तात्रेय सम्प्रदायाऽनुगतः। रु०-८ 53 रसचन्द्रिका / पर्वतीय-पण्डितप्रवर-श्रीविश्वेश्वरपाण्डेय निर्मिता काव्य०६ रु०१-० 54 अलङ्कारमुक्तावली / पर्वतीय-विद्वद्वर-श्रीविश्वेश्वर पाण्डेय निर्मिता (काव्य० वि० 7) रु०-१२-० 55 वृत्तरत्नाकरः-भट्टकेदारप्रणीतः / नारायणभट्टीयव्याख्यासहितः। सम्पादकनिर्मितविषमस्थलटिप्पणोपेतः / श्रतबोधच्छन्दो मञ्जरीसुवृत्ततिलकैश्च समेतः / (छंद वि०१) 1-8-0 56 अलङ्कारशेखरः / केशवमिश्रकृतः / साहित्योपाध्याय वेतालोपाह श्री अनन्तरामशास्त्रिणा भूमिकादिभिः संभूष्य संशोधितः। (अलं० वि०१)१-४ 57 शक्तिवादः-टीकात्रयोपेतः। श्रीगदाधरभट्टाचार्यप्रणीतः / कृष्ण भट्टकृतया मञ्जूषया-माधवभट्टाचार्यनिर्मितया विवृत्या श्रीमन्माध्वसंप्रदायाचार्य्यदार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्यतर्करत्नन्यायरत्न गोस्वामिदामोदरशास्त्रिरचितया विनोदिन्या च समेतः। (श्या० वि०.७)२-०-० जयकृष्णदास-हरिदासगुप्तः, पत्रादिप्रेषणस्थानम् चौखम्बा संस्कृत सीरीज आफीस, विद्याविलास प्रेस, गोपालमंदिर के उत्तर फाटक बनारस सिटी।