SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २१८ छन्दोमार्याम् (८) अनुष्टुप् । (अष्टाक्षरा वृत्तिः ।) चित्रपदा यदि भौ गौ॥१॥ यामुनसैकतदेशे गोपवधूजलकेलौ । कंसरिपोर्गतिलीला चित्रपदा जगदव्यात् ॥ भात्तलगा माणवकम् ॥ २॥ - 'चञ्चलचूडं चपलैत्सकुलैः केलिपरम् । ध्याय सखे ! स्मेरमुखं नन्दसुतं माणवकम् ॥ मो मो गो गो विद्युन्माला ॥३॥ वासोवल्ली विद्यन्माला बहश्रेणी शाक्रश्चापः। यस्मिन्नास्तां तापोच्छित्यै गोमध्यस्थः कृष्णाम्भोदः ॥ ग्लो रजौ समानिका तु॥४॥ यस्य कृष्णपादपद्ममस्ति हृत्तडागसद्म। धीः समानिका परेण नोचिताऽत्र मत्सरेण ॥ प्रमाणिका जरा लगौ ॥ ५ ॥ पुनातु भक्तिरच्युता सदाच्युताघ्रिपद्मयोः । श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका ॥ 'मतल्लिका मचर्चिका' इत्यमरकोषः । नभलगा गजगतिः ॥६॥ रविसुतापरिसरे विहरतो दुशि हरेः । व्रजवधूगजगतिर्मुदमलं व्यतनुत ॥ अवतु वो गिरिसुता शशिभृतः प्रियतमा। वसतु मे हृदि सदा भगवतः पदयुगम् ॥ इति कस्यापि । (९)बृहती । (नवाक्षरा वृत्तिः ।) भुजगशिभृता नौ मः ॥१॥ ह्रदतटनिकटक्षोणी भुजगशिशुभृता यासीत् । मुररिपुदलिते नागे व्रजजनसुखदा साभूत् ॥ 'सृता' इत्येवं शम्भुप्रभृतिषु पाठः । 'वृता' इत्येवमाधुनिकाः पठन्ति । स्यान्मणिमध्यं चेद्भमसाः ॥२॥ कालियमोगाभोगगतस्तन्मणिमध्यस्फीतरुचा। चित्रपदाभो नन्दसुतश्चारु ननर्त स्मेरमुखः ॥ सनरैर्भुजङ्गसङ्गता ॥ ३॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy