________________
नागे सती ॥ २ ॥
मुररिपो ! तव पदम् । नमति सा ननु सती ॥ (५) सुप्रतिष्ठा । ( पञ्चाक्षरा वृत्तिः । )
गौ गिति पाईः ॥ १ ॥
कृष्णसनाथा तर्णकपक्तिः । यामुनकच्छे चारु चचार ॥ सलगैः प्रिया ॥ २ ॥
वसुभ्रुवो विलसत्कलाः । श्रभवन्प्रिया मुरवैरिणः ।। (६) गायत्री | ( षडक्षरा वृत्तिः । )
त्यौ चेत्तनुमध्या ॥ १ ॥ मूर्तिर्मुरशत्रोरत्यद्भुतरूपा । आस्तां मम चित्ते नित्यं तनुमध्या ॥ नश्यन्ति ददर्श वृन्दानि कपीन्द्रः । हारीण्यबलानां हारीण्यबलानाम् ॥ इति भट्टौ ॥
द्वितीयः स्तबकः ।
पादान्तत्वेन 'ददर्श' इत्यत्र गुरुत्वम् ॥ शशिवदना न्यौ ॥ २ ॥
शशिवदनानां व्रजतरुणीनाम् । श्रधरसुधोमिं मधुरिपुरच्छत् ॥
द्विया सोमराजी ॥ ३ ॥
हरे ! सोमराजीसमा ते यशः श्रीः । जगन्मण्डलस्य च्छिनत्त्यन्धकारम् ॥ (७) उष्णिक् । ( सप्ताक्षरा वृत्तिः । )
ननगि मधुमती ॥ १ ॥
रविदुहितृत वनकुसुमततिः । व्यधित मधुमती मधुमथनमुदम् ॥ कुमारललिता ज्स्गाः ॥ २ ॥
मुरारित नुवल्ली कुमारललिता सा । व्रजैणनयनानां ततान मुदमुच्चैः ॥
मगौ स्यान्मदलेखा ॥ ३ ॥
र बाहुविरुग्णादन्तीन्द्रान्मदलेखा । लग्नाभून्मुरशत्रौ कस्तूरीरसचर्चा ॥
२८
२१७