SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ नागे सती ॥ २ ॥ मुररिपो ! तव पदम् । नमति सा ननु सती ॥ (५) सुप्रतिष्ठा । ( पञ्चाक्षरा वृत्तिः । ) गौ गिति पाईः ॥ १ ॥ कृष्णसनाथा तर्णकपक्तिः । यामुनकच्छे चारु चचार ॥ सलगैः प्रिया ॥ २ ॥ वसुभ्रुवो विलसत्कलाः । श्रभवन्प्रिया मुरवैरिणः ।। (६) गायत्री | ( षडक्षरा वृत्तिः । ) त्यौ चेत्तनुमध्या ॥ १ ॥ मूर्तिर्मुरशत्रोरत्यद्भुतरूपा । आस्तां मम चित्ते नित्यं तनुमध्या ॥ नश्यन्ति ददर्श वृन्दानि कपीन्द्रः । हारीण्यबलानां हारीण्यबलानाम् ॥ इति भट्टौ ॥ द्वितीयः स्तबकः । पादान्तत्वेन 'ददर्श' इत्यत्र गुरुत्वम् ॥ शशिवदना न्यौ ॥ २ ॥ शशिवदनानां व्रजतरुणीनाम् । श्रधरसुधोमिं मधुरिपुरच्छत् ॥ द्विया सोमराजी ॥ ३ ॥ हरे ! सोमराजीसमा ते यशः श्रीः । जगन्मण्डलस्य च्छिनत्त्यन्धकारम् ॥ (७) उष्णिक् । ( सप्ताक्षरा वृत्तिः । ) ननगि मधुमती ॥ १ ॥ रविदुहितृत वनकुसुमततिः । व्यधित मधुमती मधुमथनमुदम् ॥ कुमारललिता ज्स्गाः ॥ २ ॥ मुरारित नुवल्ली कुमारललिता सा । व्रजैणनयनानां ततान मुदमुच्चैः ॥ मगौ स्यान्मदलेखा ॥ ३ ॥ र बाहुविरुग्णादन्तीन्द्रान्मदलेखा । लग्नाभून्मुरशत्रौ कस्तूरीरसचर्चा ॥ २८ २१७
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy