SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १०३ तृतीयोऽध्यायः। वसवोऽष्टौ पञ्चदश च तेषु यतिमती । अष्टमे पञ्चदशे च वर्णे यतिः कार्येत्यर्थः । न तु पञ्चसु दशसु चेत्यर्थः । “मत्ताक्रीडा मौ नो नौ न्लौग वसुपञ्चदशकौ” (पिं०सू०७-२८ ) इति सूत्रे द्विवचननिर्देशात् । अन्यथा हि बहुवचनं स्यात् । अन्यैस्तु वाजिवाहनमेतदुक्तम् ॥ अत्र सङ्ख्या ८३८८६०८ ॥ १०७ ॥ अथ सकृतिः (२४)__ भूतमु नयतिरिह भतनाः स्भौ · भनयाश्च यदि भवति तन्वी ॥ १०८ ॥(१) भूतानि पञ्च, मुनयः सप्त, इनाः सूर्या द्वादश । अत्र पैङ्गले द्वादशसु द्वादशसु च यतिरुक्ता॥ अत्र सङ्ख्या १६७७७२१६ ॥ अथाऽतिकृतिः (२५) क्रौञ्चपदा भ्मौ स्भौ ननना न्गा ___विषुशरवसुमुनिविरतिरिह भवेत् ॥ १०६ ॥(२) इषवः पञ्च, शराः पञ्च, वसवोऽष्टौ, मुनयः सप्त । एतेषु विरतिर्यस्याः सा तथा। वीतव्रीडाऽश्लीलालापैः श्रवणसुखसुभगसुललितवचना नृत्यैर्गीभ्रूविक्षेपैः कलमणितविविधविहगकुलरुतैः॥ (विकृतिभेदेषु ४१९४०४९ तमो भेदोऽयम् । ) (१) उदाहरणान्तरं यथा छन्दोमञ्जर्याम्भ. त. न. स. भ. भ. न. य. - - - - - - - --- माधव ! मुग्धैर्म--धुकर-विरुतः कोकिल-काजत--मलय--समीरैः 5 ।।, 55,।।।, ।।, 5।।, ।। ।।।, 155, कम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यविगततनुदाहा ॥ पद्मपलाशैविरचितशयना देहजसंज्वरभरपरिदूननिःश्वसती सा मुहुरतिपरुषं ध्यानलये तव निवसति तन्वी ॥ (सतिभेदेषु ४१५५३६३ तमोऽयं भेदः।)। (२) उदाहरणान्तरं यथा छन्दोवृत्तौ भ.. म. स. भ. न. याकपि-लाक्षी पि-ङ्गलके-शीकलि-रुचिर5।।, 55, ।।5, 5।।, ।।।,
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy