SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १०२ नारायणभट्टीसहितवृत्तरत्नाकरे तथा • सप्तभकारकृतावसितौ सगुरुः कविभिः कथिता मदिरा ॥ अत्र वृत्तानि ४१६४३०४ ॥ १०५॥ अथ विकृतिः (२३) यदिह नजौ भनौ भ्नभलगा . स्तदश्वललितं हरायतिमत् ॥ १०६ ॥(१) हराः ११. अर्काः १२॥ १०६ ॥ मत्ताक्रीडा मौ नौ नौ नलिगति - भवति वसुशरदशयतियुता ॥ १०७ ॥(२) दिक्षु दशस्वर्केषु द्वादशसु च विरमो विरतिर्यस्य तत्तथा हीतिप्रसिद्धम् । भ. र. न. र. न. र. न. गु. -ཡིད-འི་ད-མི་ད-ཡིད-ཡིད-ལིར-ལི་མདཡི भद्रक-गीतिभिः सकृद-पि स्तुवन्ति भव ये भव-न्तमन-घं 5।।, ऽ ।ऽ, ।।।, 5 ।, ।।। Sis, ।।।, 5, भक्तिभरावनम्रशिरसः प्रणम्य तव पादयोः सुकृतिनः ॥ ते परमेश्वरस्य पदवीमवाप्य सुखमाप्नुवन्ति विपुलं मर्त्य भुवं स्पृशन्ति न पुनर्मनोहरसुराङ्गनापरिवृताः ॥ (आकृतिभेदेषु १९३०७११ तमोऽयं भेदः।) (१) उदाहरणान्तरं यथा छन्दोवृत्तो न. ज. भ. ज. भ.. ज. भ. ल.गु. - - - - - - - - -- - - - - - पवन---विधूत-वीचिच--पलं वि-लोकय-ति जीवि-तं तनु-भृ-तां ।।।, 151, 5 ।।।5 1,।। । । । ।,s वपुरपि हीयमानमनिशं जरावनितया वशीकृतमिदम् ॥ सपदि निपीडनव्यतिकरं यमादिव नराधिपानरपशोः परवनितामवेत्य कुरुते तथाऽपि हतबुद्धिरश्वललितम् ॥ (विकृतिभेदेषु ३८६१४२४ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा तत्रैवम. म. त. न. न. न. न. ल.गु. ད-ཡིད--ད—ཡི་ད-ལིསད་ད--དམི-- हृद्यं म-धं पीत्वा-नारीस्ख-लितग-तरति-शयर-सिकह-द या 555,555,551, ।।। ।।। ।।। ।।।, I, s, मत्ताक्रीडा लोलेरगर्मुदमखिलविटजनमनसि कुरुते ॥ .
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy