SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः। १०१ त्रिवारं रगणजगणौ गुरुलधू चेदेतादृशेन लक्षणेन वृत्तं नाम । गुरुलघुक्रमेणेत्यर्थः । अत्र पादान्ते यतिः । “ढलोपे पूर्वस्य दीर्घोऽण" (पा० सू०६-३-१११) इति त्रिरित्यत्र दीर्घः ॥ तथारसैरश्वैरश्वैर्यमननततगैर्गेन शोभेयमुक्ता ॥ अत्र सङ्ख्या १०४८५७६ ॥ १०३ ॥ अथ प्रकृतिः (२१)म्र नैर्यानां त्रयेण त्रिमुनि यतियुता स्रग्धरा कीर्तितेयम् ॥ १०४ ॥(१) म-र-भ-नै-र्यगणत्रयेण च स्त्रग्धरा त्रिवार मुनिषु यतियुक्ता । सप्तसु सप्तसु सप्तसु यतीमतीत्यर्थः । तथा सलिलनिधिर्भवेदिह नजौ भगणो जगणास्त्रयश्च रः ॥ अन्येषां मते सिद्धकमिति संशितमेतत् । अत्र सङ्ख्या २०६७१५२ ॥ १०४ ॥ प्रथाकृतिः (२२)भ्रौ नरना रनावथ गुरुर्दिगर्क विरमं हि भद्रकमिति ॥१०५ ॥(२) तेन सर्वमात्मतुल्यमीक्षमाण उत्तमं सुखं लभस्व ॥ विद्धि बुद्धिपूर्वकं ममोपदेशवाक्यमेतदादरेण वृत्तमेतदुत्तमं महाकुलप्रसूतजन्मनां हिताय ॥ (कृतिभेदेषु ६६६०५१ तमोऽयं भेदः।) (१) उदाहरणान्तरं यथा सुवृत्ततिलकेम. र. भ. न. य. य. य. - --- - - - - -- --- --- सारार-म्भानुभा-वप्रिय-परिच--यया स्व-रङ्गा-ङ्गनानां sss, 51s, s।। ।।।, 15s, Iss, Iss, लीलाकर्णावतंसश्रियमतनुगुणश्लेषया संश्रयन्त्या ॥ प्राभाति व्यक्तमुक्ताविचकिललवलीवृन्दकुन्देन्दुकान्त्या त्वत्कीर्त्याभूषितेयं भुवनपरिवृढ ! स्नग्धरेव त्रिलोकी ॥ (प्रकृतिभेदेषु ३०२६६३ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy