SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०० नारायणभट्टीसहितवृत्तरत्नाकरे - - द्वादशभिः सप्तभिश्च यतिः । तथा नयुगललगुरु निरन्तरं यदा स पञ्चचामरः ॥ रसत्वश्वैर्मो न्सौ ररगुरुयुता मेघविस्फूर्जिता स्यात् ॥ भूताश्वाश्वान्तं मतनसरररोः कीर्तितं पुष्पदाम ॥ वृत्तं विम्बाख्यं शरमुनितुरगैम्तौ सौ ततौ चेद्गुरुः ॥ इयं छाया ख्याता ऋतुरसहयैयों मनसा भ्तौ गुरुः ॥ रसैः षभिर्लोकैर्यमनसजजा गुरुर्मकरन्दिका ॥ इनाश्वैर्यायभनयजजगाः कीर्तिता मणिमञ्जरी ॥ गजाधितुरगै सौ जसतभा गश्चेत्समुद्रतता ॥ अत्र वृत्तानि ५२४२८ ॥ १०१ ॥ अथ कृतिः (२०) ज्ञेया सप्ताश्वषभिर्मरभनय ___ युता भ्लौ गः सुवदना ॥१०२ ॥(१) सप्तभिः सप्तभिः षभिश्च यतिः ॥ १०२ ॥ त्री रजौ गलौ भवेदिहे दृशेन लक्षणेन वृत्तनाम ॥ १०३ ॥(२) तेषामैक्यमवेक्ष्य यो दिनगणान्तेऽत्र कल्पे गतान् ॥ संश्लिष्टस्फुटकुट्टकोद्भटबहुक्षुद्रणविद्रावणे तस्याऽव्यक्तविदो विदो विजयते शार्दूलविक्रीडितम् ॥ (अतिधृतिभेदेषु १४६३३७ तमोऽयं भेदः) (१) उदाहरणान्तरं यथा छन्दोमर्याम् म. र. भ. न. य. भ. ल.गु. - -- -------- --- L L L प्रत्याह-त्येन्द्रिया-णि त्वदि--तरवि--षयान्ना--सायन-य-ना ssss 15, ।। ।।।, 55, 5।।, Is त्वां ध्यायन्ती निकुज्जे परतरपुरुषं हर्षोत्थपुलका ॥ . आनन्द्राश्रुप्लुताक्षी वसति सुवदना योगैकरसिका कामात्तिं त्यक्तुकामा ननु नरकरिपो! राधा मम सखी ॥ (कृतिभेदेषु ४६६८३३ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा छन्दोमअर्याम्___ र. ज. र. ज. र. ज. गु. ल. - ---- --- -- ---LL जन्तुमा--त्रदुःख-कारिक-स्म निम्मि-तं भव-त्यनर्थ-हे-तु. ss, ISIS IS, 5 1, 515, 15, । (१) उदाह भ. न: ---
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy