________________
१००
नारायणभट्टीसहितवृत्तरत्नाकरे
-
-
द्वादशभिः सप्तभिश्च यतिः । तथा
नयुगललगुरु निरन्तरं यदा स पञ्चचामरः ॥ रसत्वश्वैर्मो न्सौ ररगुरुयुता मेघविस्फूर्जिता स्यात् ॥ भूताश्वाश्वान्तं मतनसरररोः कीर्तितं पुष्पदाम ॥ वृत्तं विम्बाख्यं शरमुनितुरगैम्तौ सौ ततौ चेद्गुरुः ॥ इयं छाया ख्याता ऋतुरसहयैयों मनसा भ्तौ गुरुः ॥ रसैः षभिर्लोकैर्यमनसजजा गुरुर्मकरन्दिका ॥ इनाश्वैर्यायभनयजजगाः कीर्तिता मणिमञ्जरी ॥
गजाधितुरगै सौ जसतभा गश्चेत्समुद्रतता ॥ अत्र वृत्तानि ५२४२८ ॥ १०१ ॥ अथ कृतिः (२०)
ज्ञेया सप्ताश्वषभिर्मरभनय
___ युता भ्लौ गः सुवदना ॥१०२ ॥(१) सप्तभिः सप्तभिः षभिश्च यतिः ॥ १०२ ॥
त्री रजौ गलौ भवेदिहे दृशेन लक्षणेन वृत्तनाम ॥ १०३ ॥(२) तेषामैक्यमवेक्ष्य यो दिनगणान्तेऽत्र कल्पे गतान् ॥ संश्लिष्टस्फुटकुट्टकोद्भटबहुक्षुद्रणविद्रावणे तस्याऽव्यक्तविदो विदो विजयते शार्दूलविक्रीडितम् ॥ (अतिधृतिभेदेषु १४६३३७ तमोऽयं भेदः) (१) उदाहरणान्तरं यथा छन्दोमर्याम्
म. र. भ. न. य. भ. ल.गु. - -- -------- ---
L L L प्रत्याह-त्येन्द्रिया-णि त्वदि--तरवि--षयान्ना--सायन-य-ना ssss 15, ।। ।।।, 55, 5।।, Is त्वां ध्यायन्ती निकुज्जे परतरपुरुषं हर्षोत्थपुलका ॥ . आनन्द्राश्रुप्लुताक्षी वसति सुवदना योगैकरसिका कामात्तिं त्यक्तुकामा ननु नरकरिपो! राधा मम सखी ॥ (कृतिभेदेषु ४६६८३३ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा छन्दोमअर्याम्___ र. ज. र. ज. र. ज. गु. ल.
- ---- --- -- ---LL जन्तुमा--त्रदुःख-कारिक-स्म निम्मि-तं भव-त्यनर्थ-हे-तु. ss, ISIS IS, 5 1, 515, 15, ।
(१) उदाह
भ.
न:
---