SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः। --- अथ धृतिः (१८)स्याद् भूतर्वश्वैः कुसुमितलतावल्लिता म्तौ नयौ यौ ॥१००(१) भूतानि पञ्च, ऋतवः षट्, अश्वाः सप्त ॥ तथा मात्सो जौ भरसंयुतौ करिबाणकैर्हरिणप्लुतम् ॥ यदिह नयुगलं ततो वेदरेफैर्महामालिका ।। पञ्चभकारकृताश्वगतिर्यदि चान्तसरचिता ॥ सुधा तकस्तर्भवति ऋतुभियों मो नसतसाः॥ तर्काः षट् । ___ वर्णाश्वैर्मननततमकैः कीर्तिता चित्रलेखेयम् ॥ वर्णाश्चत्वारः ।, भाद्रननासौ भ्रमरपदकमिदमभिहितम् ॥ शार्दूलं वद मासषट्कयति मः सौ जसौ रो मश्चेत् ॥ मासा द्वादश। अर्थाश्वाश्वैर्मभनयरयुगैर्वृत्तं मतं केशरम् ॥ अर्थाश्चत्वारः। म्भौ न्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैः ॥ अत्र वृत्तानि २६२१४४ ॥ १०० ॥ - अथाऽतिधृतिः (१६)मूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ १०१॥२) (१) उदाहरणान्तरं यथा- - म. त. न. य. य. य. धन्याना-मेताः कु-सुमित--लतावे-ल्लितोत्फुलवृक्षाः 5 55, 55 ।।।।, 155, 155, Iss, सोत्कण्ठं कूजत्परभृतकलालापकोलाहलिन्यः ॥ मध्वादो माद्यन्मधुकरकलोद्गीतझङ्काररम्या ग्रामान्तस्रोतःपरिसरभुवः प्रीतिमुत्पादयन्तिः॥ (धृतिभेदेषु ३७८२७ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा सिद्धान्तशिरोमणौ म. . स. . ज. स. त.. त,. गु, ये याताऽ-धिकमा-सहीन-दिवसा येचाऽपि तच्छेष-के sss, ।। ।। ।।5,551,551, 5 ..
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy