________________
तृतीयोऽध्यायः। ---
अथ धृतिः (१८)स्याद् भूतर्वश्वैः कुसुमितलतावल्लिता म्तौ नयौ यौ ॥१००(१)
भूतानि पञ्च, ऋतवः षट्, अश्वाः सप्त ॥ तथा
मात्सो जौ भरसंयुतौ करिबाणकैर्हरिणप्लुतम् ॥ यदिह नयुगलं ततो वेदरेफैर्महामालिका ।। पञ्चभकारकृताश्वगतिर्यदि चान्तसरचिता ॥
सुधा तकस्तर्भवति ऋतुभियों मो नसतसाः॥ तर्काः षट् । ___ वर्णाश्वैर्मननततमकैः कीर्तिता चित्रलेखेयम् ॥ वर्णाश्चत्वारः ।,
भाद्रननासौ भ्रमरपदकमिदमभिहितम् ॥
शार्दूलं वद मासषट्कयति मः सौ जसौ रो मश्चेत् ॥ मासा द्वादश।
अर्थाश्वाश्वैर्मभनयरयुगैर्वृत्तं मतं केशरम् ॥ अर्थाश्चत्वारः।
म्भौ न्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैः ॥ अत्र वृत्तानि २६२१४४ ॥ १०० ॥ - अथाऽतिधृतिः (१६)मूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ १०१॥२) (१) उदाहरणान्तरं यथा- -
म. त. न. य. य. य. धन्याना-मेताः कु-सुमित--लतावे-ल्लितोत्फुलवृक्षाः 5 55, 55 ।।।।, 155, 155, Iss, सोत्कण्ठं कूजत्परभृतकलालापकोलाहलिन्यः ॥ मध्वादो माद्यन्मधुकरकलोद्गीतझङ्काररम्या ग्रामान्तस्रोतःपरिसरभुवः प्रीतिमुत्पादयन्तिः॥ (धृतिभेदेषु ३७८२७ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा सिद्धान्तशिरोमणौ
म. . स. . ज. स. त.. त,. गु, ये याताऽ-धिकमा-सहीन-दिवसा येचाऽपि तच्छेष-के sss, ।। ।। ।।5,551,551, 5 ..